BhG 13.3

tat kṣetraṃ yac ca yādṛk ca yad-vikāri yataś ca yat
sa ca yo yat-prabhāvaś ca tat samāsena me śṛṇu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yat tat kṣetram (what that field) ca yādṛk (and what kind) ca yad-vikāri (and by what it transforms / which transforms) yataḥ ca (and from what) yat (that which).
saḥ ca yaḥ (and he who) yat-prabhāvaḥ (what is his might)
tat (that) samāsena (in summary) me (from me) śṛṇu (you must listen).

 

grammar

tat tat sn. 1n.1 n.that;
kṣetram kṣetra 1n.1 n.field (from: kṣi – to possess);
yat yat sn. 1n.1 n.that which;
ca av.and;
yādṛk av.what kind (from: yat – that which; xdṛś – to see, dṛś – suffix: seen, known);
ca av.and;
yad-vikāri yad-vikārin 1n.1 n.; yena vikārītiskutkiem czego podlegający zmianie (from: yat – that which; vi-kṛ to transform, vikāra – change, transformation, vikārin – which undergoes transformation; -in, -min, -vin – sufixes meaning one who possesses);
or yad vikārītiwhat changes;
yataḥ av.from which (from: yat – that which; indeclinable ablative with an ending –tas);
ca av.and;
yat yat sn. 1n.1 n.that which;
saḥ tat sn. 1n.1 m.he;
ca av.and;
yaḥ yat sn. 1n.1 m.he who;
yat-prabhāvaḥ yat-prabhāva 1n.1 m.; BV: yasya yaḥ prabhāvo ‘stītiktórego jaki jest majestat (from: yat – which; pra-bhū – to spring up from, to produce, prabhava – birth, source, prabhāva – might, majesty, power);
ca av.and;
tat tat sn. 1n.1 n.that;
samāsena av. (3n.1) – in summary (from: sam-ās – to sit together, to join, samāsa – compound);
me asmat sn. 6n.1my (shortened form of: mama);
śṛṇu śru (to hear, to listen) Imperat. P 2v.1you must listen;

 

textual variants


tat kṣetraṁ → yat kṣetram (which field);
yac ca→ yaś ca (and which);
yat-prabhāvaś → yat-svabhāvaś (whose own nature);
 
 



Śāṃkara


idaṃ śarīraṃ [gītā 13.2] ity-ādi-ślokopadiṣṭasya kṣetrādhyāyārthasya saṃgraha-śloko’yam upanyasyate tat kṣetraṃ yac cety ādi, vyācikhyāsitasya hy arthasya saṃgrahopanyāso nyāyya iti—
yan nirdiṣṭam idaṃ śarīram iti tat tac-chabdena parāmṛśati | yac ca idaṃ nirdiṣṭaṃ kṣetraṃ tat yādṛk yādṛśaṃ svakīyair dharmaiḥ | ca-śabdaḥ samuccayārthaḥ | yad-vikāri yo vikāro yasya tat yad-vikāri, yato yasmāc ca yat, kāryam utpadyate iti vākya-śeṣaḥ | sa ca yaḥ kṣetrajño nirdiṣṭaḥ sa yat-prabhāvo ye prabhāvā upādhi-kṛtāḥ śaktayo yasya sa yat-prabhāvaś ca | tat kṣetra-kṣetrajñayor yāthātmyaṃ yathā-viśeṣitaṃ samāsena saṃkṣepeṇa me mama vākyataḥ śṛṇu | śrutvāvadhāraya ity arthaḥ
 

Rāmānuja


tat kṣetraṃ yac ca yad dravyam, yādṛk ca yeṣām āśrayabhūtam, yadvikāri ye cāsya vikārāḥ, yataś ca yato hetor idam utpannam; yasmai prayojanāyotpannam ityarthaḥ, yat yatsvarūpaṃ cedam, sa ca yaḥ sa ca kṣetrajño yaḥ yatsvarūpaḥ, yatprabhāvaś ca ye cāsya prabhāvāḥ, tat sarvam, samāsena saṃkṣepeṇa mattaḥ śṛṇu
 

Śrīdhara


tatra yady api caturviṃśatyā bhedair bhinnā prakṛtiḥ kṣetram ity ābhipretaṃ tathāpi deha-rūpeṇa pariṇatāyām eva tasyām ahaṃ-bhāvena avivekaḥ sphuṭa iti | tad-vivekārtham idaṃ śarīraṃ kṣetram ity ādy uktam | tad etat prapañcayiṣyan pratijānīte tad iti | yad uktaṃ mayā kṣetraṃ tat kṣetraṃ yat svarūpato jaḍaṃ dṛśyādi-svabhāvām | yādṛg yādṛśaṃ ca icchādi-dharmakam | yad-vikāri yair indriyādi-vikārair yuktam | yataś ca prakṛti-puruṣa-saṃyogād bhavati | yad iti yaiḥ prakāraiḥ sthāvara-jaṅgamādi-bhedaiḥ, bhinnam ity arthaḥ | sa ca kṣetrajño yat-svarūpo yat-prabhāvaś ca acintyaiśvarya-yogena yaiḥ prabhāvaiḥ sampannaḥ taṃ sarvaṃ saṅkṣepeto mattaḥ śṛṇu
 

Madhusūdana


saṃkṣepeṇoktam arthaṃ vivarītum ārabhate tat kṣetram iti | tad idaṃ śarīram iti prāg uktaṃ jaḍa-varga-rūpaṃ kṣetraṃ yac ca svarūpeṇa jaḍa-dṛśya-paricchinnādi-svabhāvaṃ yādṛk cecchādi-dharmakaṃ yad-vikāri yair indriyādi-vikārair yuktam | yataś ca kāraṇād yat kāryam utpadyata iti śeṣaḥ | athavā yataḥ prakṛti-puruṣa-saṃyogād bhavati | yad iti yaiḥ sthāvara-jaṅgamādi-bhedair bhinnam ity arthaḥ | atrāniyamena ca-kāra-prayogāt sarva-samuccayo draṣṭavyaḥ | sa ca kṣetrajñayor yaḥ svarūpataḥ sva-prakāśa-caitanyānanda-svabhāvaḥ | yat-prabhāvaś ca ye prabhāvā upādhi-kṛtāḥ śaktayo yasya tat-kṣetra-kṣetrajña-yāthātmyaṃ sarva-viśeṣaṇa-viśiṣṭaṃ samāsena saṃkṣepeṇa me mama vacanāc chṛṇu | śrutvāvadhārayety arthaḥ
 

Viśvanātha


saṅkṣepeṇoktam arthaṃ vivaritum ārabhate tat kṣetraṃ śarīraṃ yac ca mahābhūta-prāṇendriyādi-saṅghāta-rūpam | yādṛk yādṛśecchādi-dharmakam | yad vikāri vairi-priyādi-vikārair yuktam | yataś ca prakṛti-puruṣa-saṃyogād udbhūtam | yad iti yaiḥ sthāvara-jaṅgamādi-bhedair bhinnam ity arthaḥ | sa kṣetrajño jīvātmā paramātmā ca | yat tad iti napuṃsakam anapuṃsakennaikavac ceti eka-śeṣaḥ | samāsena saṅkṣepeṇa
 

Baladeva


saṅkṣepeṇoktam arthaṃ viśadayitum āha tad iti | tat kṣetraṃ śarīraṃ yac ca yad dravyaṃ yādṛk yad-āśraya-bhūtaṃ yad-vikāri yair vikārair upetaṃ | yataś ca hetor udbhūtaṃ yat prayojanakaṃ ca | yad iti yat svarūpaṃ | sa ca kṣetrajño jīva-lakṣaṇaḥ pareśa-lakṣaṇaś ca yo yat svarūpo ya-prabhāvo yac-chaktikaś ca | napuṃsakam anapuṃsakenaikav cāsyānyatrasyām iti sūtrāt
 
 



Both comments and pings are currently closed.