BhG 1.46

yadi mām apratī-kāram aśastraṃ śastra-pāṇayaḥ
dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yadi (if) raṇe (in battle) śastra-pāṇayaḥ (with weapon in hand) dhārtarāṣṭrāḥ (the sons of Dhṛtarāṣṭra) māṁ (me) apratīkāraṁ (who is unresisting) aśastraṁ (who is unarmed) hanyuḥ (they would kill),
[tarhi] (then) tat (that) kṣema-taram (easier to bear) me (for me) bhavet (it would be).

 

grammar

yadi av. if (correlative of: tarhi);
mām asmat sn. 2n.1me;
apratī-kāram a-pratī-kāram 2n.1 m.who is unresisting (from: prati-kṛ – to resist, to counteract);
aśastram a-śastra 2n.1 m.who is unarmed (from: śas – to cut, to kill);
śastra-pāṇayaḥ śastra-pāṇi 1n.3 m.; BV: yeṣāṁ pāṇiṣu śastrāṇi santi tethose who have weapons in hand (from: śas – to cut; śastra – a weapon which is handled as opposed to weapon which is thrown – astra; paṇ – to honour, to buy, bo win, pāṇi – hand, market);
dhārtarāṣṭrāḥ dhārtarāṣṭra 1n.3 m.the sons of Dhṛtarāṣṭra (from: dhṛta-rāṣṭra – by whom the kingdom is held, from: dhṛ – to hold, PP dhṛta – held; rāṣṭra – kingdom);
raṇe raṇa 7n.1 m.in battle (from: raṇ – to rejoice);
hanyuḥ han (to kill) Pot. P 1v.3they would kill;
tat tat sn. 1n.1 n.that;
me asmat sn. 6n.1my, for me (shortened form of: mama);
kṣema-taram kṣema-tara 1n.1 n.greater peace (comparative of: kṣema – safety, peace, comfortable state);
bhavet bhū (to be) Pot. Ā 1v.1it would be;

 
 



Śāṁkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

no commentary up to the verse BhG 1.47

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

evaṃ santaptaḥ san mṛtyum evāśaṃsamāna āha yadi mām ity ādi | apratīkāraṃ tuṣṇīm upaviṣṭaṃ māṃ yadi haniṣyanti tarhi tad-dhananaṃ mama kṣemataram atyantaṃ hitaṃ bhavet pāpāniṣpatteḥ

 

Viśvanātha

no commentary up to the verse BhG 1.47

 

Baladeva

nanu tvayi bandhu-vadhād vinivṛtte ‚pi bhīṣmādibhir yuddhotsukais tva-vadhaḥ syād eva tataḥ kiṃ vidheyam iti cet tatrāha yadi mām ity ādi | apratīkāram akṛta-mad-vadhādhyavasāya-pāpa-prāyaścittam | kṣemataram atihitaṃ prāṇānta-prāyaścittenaivaitat pāpāvamarjanam | bhīṣmādayas tu na tat-pāpa-phalaṃ prāpsyanty eveti bhāvaḥ

 
 



Both comments and pings are currently closed.