BhG 1.43

doṣair etaiḥ kula-ghnānāṃ varṇa-saṃkara-kārakaiḥ
utsādyante jāti-dharmāḥ kula-dharmāś ca śāśvatāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


kula-ghnānāṁ (of those who destroy the family) etaiḥ (by these) varṇa-saṁkara-kārakaiḥ (by these being the causes of the confussion of social classes) doṣaiḥ (by faults) śāśvatāḥ (eternal) jāti-dharmāḥ (the caste laws) kula-dharmāḥ ca (and family laws) utsādyante (they are caused to decline).

 

grammar

doṣaiḥ doṣa 3n.3 m.by the faults, sins (from: duṣ – to become corrupted);
etaiḥ etat sn. 3n.3 m.by these;
kula-ghnānām kula-ghna 6n.3 m.; TP: kulasya ghnānām itiof those who destroy the family (from: kula – tribe, family; han – to kill; ghna – striking, killer);
varṇa-saṁkara-kārakaiḥ varṇa-saṁkara-kāraka 3n.3 m.; TP: varṇānāṁ saṁkaraṁ kārakair itiby these being the causes of the confussion of social classes (from: varṇ – to paint, to delineate, to tell, varṇa – colour, social class; sam-kṝ – to mix, saṁkara – confusion; kṛ – to do, kāraka – agent of doing, making);
utsādyante ut-sad (to decline) Praes. caus. pass. 1v.3they are caused to decline;
jāti-dharmāḥ jāti-dharma 1n.3 m.; TP: jāter dharmā itithe caste laws (from: jan – to be born, to produce, jāti – birth, caste; dhṛ – to hold, dharma – the law);
kula-dharmāḥ kula-dharma 1n.3 m.; TP: kulasya dharmā itithe family laws (from: kula – tribe, family; dhṛ – to hold, dharma – the law);
ca av.and;
śāśvatāḥ śāśvata 1n.3 m.eternal, permanent (from: śaśvat – eternal, perpetual, numerous);

 

textual variants

jāti-dharmāḥ → jñāti-dharmāḥ (the relatives’ laws);
utsādyante jāti-dharmāḥ kula-dharmāś ca śāśvatāḥ → utsādyate jāti-dharmaḥ kula-dharmaś ca śāśvataḥ (the eternal caste law and family law is destroyed);

 
 



Śāṁkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

no commentary up to the verse BhG 1.47

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

ukta-doṣam upasaṃharati doṣair iti dvābhyāṃ | utsādyante lupyante | jāti-dharmā varṇa-dharmāḥ kula-dharmāś ceti ca-kārād āśrama-dharmādayo ‚pi gṛhyante

 

Viśvanātha

doṣair iti | utsādyante lupyante

 

Baladeva

ukta-doṣam upasaṃharati doṣair iti dvābhyāṃ | utsādyante vilupyante | jāti-dharmāḥ kṣatriyatvādi-nirbandhanāḥ | kula-dharmās tv asādhāraṇāḥ | ca-śabdād āśrama-dharmā grāhyāḥ

 
 



Both comments and pings are currently closed.