BhG 12.2

śrī-bhagavān uvāca
mayy āveśya mano ye māṃ nitya-yuktā upāsate
śraddhayā parayopetās te me yuktatamā matāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


śrī-bhagavān (the glorious Lord) uvāca (he spoke):
ye (those who) parayā śraddhayā (with supreme faith) upetāḥ (endowed with) mayi (in me) manaḥ (the mind) āveśya (after absorbing)
nitya-yuktāḥ (always engaged) mām (me) upāsate (they worship),
te (they) yukta-tamāḥ [iti] (the best of the engaged) me (by me) matāḥ (regarded).

 

grammar

śrī-bhagavān śrī-bhagavant 1n.1 m.; TP: śriyā yukto bhagavān itithe Lord united with majesty (from: śrī – lustre, majesty, fortune; bhaj – to share, to love, to rejoice, to worship, bhaga – a share, good fortune, opulence; -mant / -vant – suffix denoting one who possesses, bhagavant – who possesses opulence);
uvāca vac (to speak) Perf. P 1v.1he spoke;
mayi asmat sn. 7n.1in me;
āveśya āveśya (ā-viś – to approach, to enter) caus. absol.after causing to enter, after absorbing;
manaḥ manas 1n.1 n.the mind (from: man – to think);
ye yat sn. 1n.3 m.those who;
mām asmat sn. 2n.1me;
nitya-yuktāḥ nitya-yukta 1n.3 m.; nityaṁ yuktā itialways engaged (from: av. nityam – constantly, eternally; yuj – to yoke, to join, to engage, PP yukta – yoked, endowed with);
upāsate upa-ās (to worship, to attend upon) Praes. Ā 1v.3they worship, they attend;
śraddhayā śrad-dhā 3n.1 f.with faith (from: śrat – in compounds: faith; dhā – to put [faith]);
parayā para 3n.1 f.with beyond, ancient, final, the best, the supreme;
upetāḥ upeta (upa-i – to go near, to attain) PP 1n.3 m.who are endowed with, who attained;
te tat sn. 1n.3 m.they;
me asmat sn. 6n.1my (shortened form of: mama);
yuktatamā yukta-tama 1n.3 m. the best of the engaged (from: yuj – to yoke, to join, to engage; superlative of: PP yukta – yoked, endowed with);
matāḥ mata (man – to think) PP 1n.3 m.regarded, esteemed;

 

textual variants


yukta-tamā → yukta-tamo ([one] the best of the engaged);
te me yuktatamā matāḥte me yuktāḥ samā matāḥ (they are regarded by me as the equally engaged);

The second pada of verse 12.2 is the same as the fourth pada of verse BhG 9.14;

 
 



Śāṃkara


śrī-bhagavān uvāca—ye tv akṣaropāsakāḥ samyag-darśino nivṛttaiṣaṇās te tāvat tiṣṭhantu | tān prati yad vaktavyam, tad upariṣṭād vakṣyāmaḥ | ye tv itare—
mayi viśva-rūpe parameśvara āveśya samādhāya mano ye bhaktāḥ santaḥ, māṃ sarva-yoge varāṇām adhīśvaraṃ sarvajñaṃ vimukta-rāgādi-kleśa-timira-dṛṣṭim, nitya-yuktā atītānantarādhyāyāntokta-ślokārtha-nyāyena satata-yuktāḥ santa upāsate śraddhayā parayā prakṛṣṭayopetāḥ, te me mama matā abhipretā yuktatamā iti | nairantaryeṇa hi te mac-cittatayāho-rātram ativāhayanti | ato yuktaṃ tān prati yuktatamā iti vaktum
 

Rāmānuja


atyarthamatpriyatvena mano mayy āveśya śraddhayā parayopetāḥ nityayuktāḥ nityayogaṃ kāṅkṣamāṇāḥ ye mām upāsate prāpyaviṣayaṃ mano mayy āveśya ye mām upāsata ityarthaḥ te yuktatamāḥ māṃ sukhenācirāt prāpnuvantītyarthaḥ
 

Śrīdhara


tatra prathamāḥ śreṣṭhā ity uttaraṃ śrī-bhagavān uvāca mayīti | mayi parameśvare sarvajñādi-guṇa-viśiṣṭe | mana āveśyaikāgraṃ kṛtvā | nitya-yuktā mad-artha-karmānuṣṭhānādinā man-niṣṭhāḥ santaḥ śreṣṭhayā śraddhayā yuktā ye mām ārādhayanti te yuktatamā mamābhimatāḥ
 

Madhusūdana


brak komentarza do BhG 12.4
 

Viśvanātha


tatra mad-bhaktāḥ śreṣṭhā ity āha mayi śyāmasundarākāre mama āveśyāviṣṭaṃ kṛtvā nitya-yuktā man-nitya-yoga-kāṅkṣiṇaḥ parayā guṇātītayā śraddhayā | yad uktaṃ –
sāttviky ādhyātmikī śraddhā karma-śraddhā tu rājasī |
tāmasy adharme yā śraddhā mat-sevāyāṃ tu nirguṇā || [BhP 11.25.27] iti |
te me madīyā ananya-bhaktā yuktatamā yoga-vittamā ity arthaḥ | tenānanya-bhaktebhyo nyūnā anye jñāna-karmādi-miśra-bhaktimanto yoga-vittarā ity artho ‚bhivyañjito bhavati | tataś ca jñānād bhaktiḥ śreṣṭhā bhaktāv apy ananya-bhaktiḥ śreṣṭhety upapāditam
 

Baladeva


evaṃ pṛṣṭho bhagavān uvāca mayīti | ye bhaktā mayi nīlotpala-śyāmalatvādi-dharmiṇi svayaṃ bhagavati devakī-sūnau mana āveśya nirataṃ kṛtvā parayā dṛḍhayā śraddhayopetāḥ santo mām ukta-lakṣaṇam upāsate | śravaṇādi-lakṣaṇām upāsanāṃ mama kurvanti | nitya-yuktā nityaṃ mad-yogam icchantas te mama matena yuktatamā matāḥ | śīghra-mat-prāpakopāyinas te
 
 



Both comments and pings are currently closed.