BhG 10.22

vedānāṃ sāma-vedo smi devānām asmi vāsavaḥ
indriyāṇāṃ manaś cāsmi bhūtānām asmi cetanā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


vedānāṁ (among the Vedas) [aham] (I) sāma-vedaḥ asmi (I am Samaveda),
devānāṁ (among the gods) [aham] (I) vāsavaḥ asmi (I am Vāsava, Indra),
indriyāṇāṁ (among the senses) [aham] (I) manaḥ asmi (I am the mind),
bhūtānāṁ ca (and among the beings) [aham] (I) cetanā asmi (I am consciousness).

 

grammar

vedānām veda 6n.3 m.among the Vedas (from: vid – to know, to understand, veda – the Vedas; four Vedas: ṛc, yajus, sāman, atharvan);
sāma-vedaḥ sāma-veda 1n.1 m.Samaveda (from: so – to destroy [sin] or – to give [a blessing], sāman – one of the four Vedas or its hymn; vid – to know, to understand, veda – the Vedas);
asmi as (to be) Praes. P 3v.1I am;
devānām deva 6n.3 m.among the gods (from: div – to shine, to play);
asmi as (to be) Praes. P 3v.1I am;
vāsavaḥ vāsava 1n.1 m.related to Vasu, the best among the Vasus, Indra (vas – to dwell, vasun. wealth, m. Vasu (one of eight), Kuvera, Śiva, Sun, fire; one of the lists of eight Vasus: bhava, dhruva, soma, viṣṇu, anila, anala, pratyuṣa, vibhava);
indriyāṇām indriya 6n.3 n.among the senses (from: ind – to be powerful);
manaḥ manas 1n.1 n.the mind (from: man – to think);
ca av.and;
asmi as (to be) Praes. P 3v.1I am;
bhūtānām bhūta 6n.3 m. among beings (from: bhū – to be, PP bhūta – been, real, world);
asmi as (to be) Praes. P 3v.1I am;
cetanā cetanā 1n.1 f.consciousness, understanding, intellect (from: cit – to perceive, to think, cetas – mind, thought, heart, consciousness);

 

textual variants


sāma-vedo smi sāma-vedo haṃ  (I [am] Samaveda);
cetanā → cetanām;
 
 



Śāṃkara


vedānāṃ madhye sāma-vedo’smi | devānāṃ rūdrādityādīnāṃ vāsava indro’smi | indriyāṇām ekādaśānāṃ cakṣur-ādīnāṃ manaś cāsmi saṃkalpa-vikalpātmakaṃ manaś cāsmi | bhūtānām asmi cetanā kārya-karaṇa-saṃghāte nityābhivyaktā buddhi-vṛttiś cetanā

 

Rāmānuja


vedānām ṛgyajussāmātharvaṇāṃ ya utkṛṣṭaḥ sāmavedaḥ, so ‚ham / devānām indro ‚ham asmi / ekādaśānām indriyāṇāṃ yad utkṛṣṭaṃ mana indriyam, tad aham asmi / iyam api na nirdhāraṇe / bhūtānāṃ cetanāvatāṃ yā cetanā, so ‚ham asmi

 

Śrīdhara


vedānām iti | vāsava indraḥ | bhūtānāṃ cetanā jñāna-śaktir aham asmi

 

Madhusūdana


catūrṇāṃ vedānāṃ madhye gāna-mādhuryeṇātiramaṇīyaḥ sāmavedo ‚ham asmi | vāsava indraḥ sarva-devādhipatiḥ | indriyāṇām ekādaśānāṃ pravartakaṃ manaḥ | bhūtānāṃ sarva-prāṇi-sambandhināṃ pariṇāmānāṃ madhye cid-abhivyañjikā buddher vṛttiś cetanāham asmi

 

Viśvanātha


vāsava indraḥ | bhūtānāṃ sambandhinī cetanā jñāna-śaktiḥ

 

Baladeva


vedānāṃ madhye gīta-mādhuryeṇotkarṣāt sāmavedo ‚ham | devānāṃ madhye vāsavas teṣāṃ rājā indro ‚ham | indriyāṇāṃ madhye durjayaṃ teṣāṃ pravartakaṃ ca mano ‚ham | bhūtānāṃ sambandhinī cetanā jñāna-śaktir aham
 
 



Both comments and pings are currently closed.