BhG 10.26

aśvatthaḥ sarva-vṛkṣāṇāṃ deva-rṣīṇāṃ ca nāradaḥ
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


sarva-vṛkṣāṇām (among all trees) [aham] (I) aśvatthaḥ [asmi] (I am the holy fig tree),
deva-rṣīṇām ca (among the divine sages) [aham] (I) nāradaḥ [asmi] (I am Nārada),
gandharvāṇām (among the gandharvas) [aham] (I) citrarathaḥ [asmi] (I am Citraratha),
siddhānām (among the perfected beings) [aham] (I) kapilaḥ muniḥ [asmi] (I am the sage Kapila).

 

grammar

aśvatthaḥ aśvattha 1n.1 m.under which a horse stands; holy fig tree / Ficus Religiosa (from: aśva – horse; sthā – to stand; other names of this tree: pippala, bodhi-druma);
sarva-vṛkṣāṇām sarva-vṛkṣa 6n.3 n.; sarvāṇāṁ vṛkṣāṇām itiamong all trees (from: sarva – all, whole; bṛh – to increase, vṛkṣa – growing, a tree);
deva-rṣīṇām deva-rṣi 6n.3 m.; TP: devānām ṛṣīṇām itiamong the divine sages  (from: div – to shine, to play, deva – god, divinity; ṛṣi – sage, seer);
ca av.and;
nāradaḥ nāra-da 1n.1 m.giving humanity, Nārada (from: nṛ man, mankind, nara – a man, a person, nāra – related to men, waters; da – suffix meaning giver);
gandharvāṇām gandharva 6n.3 m.among divine musicians;
citrarathaḥ citra-ratha 1n.1 m.colourful chariot, Citraratha (from: citra – bright-coloured, spotted; ratha – chariot);
siddhānām siddha (sidh – to succeed, to become perfect) PP 6n.3 m.among those who attained perfection;
kapilaḥ kapila 1n.1 m.monkey-coloured, brown, reddish, Kapila (from: kapi – małpa);
muniḥ muni 1n.1 m.sage, saint, seer (from: man – to think, to imagine);

 
 



Śāṃkara


aśvatthaḥ sarva-vṛkṣāṇām, devarṣīṇāṃ ca nārado devāḥ eva santaḥ ṛṣitvaṃ prāptāḥ mantra-darśitvāt te devarṣayaḥ | teṣāṃ nārado’smi | gandharvāṇāṃ citraratho nāma gandharvo’smi | siddhānāṃ janmanaiva dharma-jñāna-vairāgyaiśvaryātiśayaṃ prāptānāṃ kapilo muniḥ

 

Rāmānuja


commentary under the verse BhG 10.29

 

Śrīdhara


aśvattha iti | devā eva santo ye mantra-darśanena ṛṣitvaṃ prāptās teṣāṃ madhye nārado ‚smi | siddhānām utpattitaḥ eva adhigata-paramārtha-tattvānāṃ madhye kapilākhyo munir asmi

 

Madhusūdana


sarvaeṣāṃ vṛkṣāṇāṃ vanaspatīnām anyeṣāṃ ca | devā eva santo ye mantra-darśitvena ṛṣitvaṃ prāptās te devarṣayas teṣāṃ madhye nārado ‚ham asmi | gandharvāṇāṃ gāna-dharmaṇāṃ deva-gāyakānāṃ madhye citraratho ‚ham asmi | siddhānāṃ janmanaiva vinā prayatnaṃ dharma-jñāna-vairāgyaiśvaryātiśayaṃ prāptānām adhigata-paramārthānāṃ madhye kapilo munir aham

 

Viśvanātha


no commentary up to the verse BhG 10.27

 

Baladeva


pūjyatvena sarva-vṛkṣāṇāṃ madhye śreṣṭho ‚śvattho ‚haṃ devarṣīṇāṃ madhye parama-bhaktatvenotkṛṣṭo nārado ‚ham | gandharvāṇāṃ madhye ‚tigāyakatvenotkṛṣṭatvāc citraratho ‚ham | siddhānāṃ svābhāvikāṇimādimatāṃ kapilaḥ kārdamir munir aham
 
 



Both comments and pings are currently closed.