BhG 10.39

yac cāpi sarva-bhūtānāṃ bījaṃ tad aham arjuna
na tad asti vinā yat syān mayā bhūtaṃ carācaram

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he arjuna (O Arjuna!),
yat ca (and that which) sarva-bhūtānām (of all beings) bījam [asti] (it is a seed),
tat api (just that) aham (I) [asmi] (I am).
mayā vinā (without me) yat (that which) syāt (it would be),
tat carācaram bhūtam (that moving and non-moving being) na asti (it does not exist).

 

grammar

yat yat sn. 1n.1 n.that which;
ca av.and;
api av.although, moreover, besides, even;
sarva-bhūtānām sarva-bhūta 6n.3 m.; sarvāṇāṁ bhūtānām itiamong all creatures (from: sarva – all, whole; bhū – to be, PP bhūta – been, real, world);
bījam bīja 1n.1 n.seed, semen, source;
tat tat sn. 1n.1 n.that;
aham asmat sn. 1n.1I;
arjuna arjuna 8n.1 m.white, clear, O Arjuna;
na av.not;
tat tat sn. 1n.1 n.that;
asti as (to be) Praes. P 1v.1it is, it exists;
vinā av.without (from: prefix vi- – apart);
yat yat sn. 1n.1 n.that which;
syāt as (to be) Pot. P 1v.1it would be;
mayā asmat sn. 3n.1by me;
bhūtam bhūta (bhū – to be) PP 1n.1 n.been, real, world;
carācaram cara-acara 1n.1 n.; DV / BV: yat caraiś cācaraiś ca sahāsti tatbeing with the moving and non-moving [creatures] (from: car –to move, to go, cara – moving, living; a-cara – non-moving, not living);

 

warianty tekstu


bījaṁ tad aham → mac cāpi / tad bījam aham (and just from me / I am that seed);
tad asti → tad asmi (that I);
yat syān → yaḥ syād / yasmān (that which would be / from which);
mayā bhūtaṁ → mama bhūtaṁ / bhāva-bhūtaṁ (my existence / existence being);
 
 



Śāṃkara


yac cāpi sarva-bhūtānāṃ bījaṃ praroha-kāraṇam, tad aham arjuna | prakaraṇopa-saṃhārārthaṃ vibhūti-saṃkṣepam āha—na tad asti bhūtaṃ carācaraṃ caram acaraṃ vā, mayā vinā yat syāt bhavet | mayāpakṛṣṭaṃ parityaktaṃ nirātmakaṃ śūnyaṃ hi tat syāt | ato mad-ātmakaṃ sarvam ity arthaḥ

 

Rāmānuja


sarvabhūtānāṃ sarvāvasthāvasthitānām tattadavasthābījabhūtaṃ pratīyamānam apratīyamānaṃ ca yat, tad aham eva / bhūtajātaṃ mayā ātmatayāvasthitena vinā yat syāt, na tad asti / „aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ” iti prakramāt, „na tad asti vinā yat syān mayā bhūtaṃ carācaram” ity atrāpy ātmatayāvasthānam eva vivakṣitam / sarvaṃ vastujātaṃ sarvāvasthaṃ mayā ātmabhūtena yuktaṃ syād ityarthaḥ / anena sarvasyāsya sāmānādhikaraṇyanirdeśasyātmatayāvasthitir eva hetur iti prakaṭitam

 

Śrīdhara


yac cāpīti | yad api ca sarva-bhūtānāṃ bījaṃ praroha-kāraṇaṃ tad aham | tatra hetuḥ -mayā vinā yat syād bhavet tac caram acaraṃ vā bhūtaṃ nāsty eveti

 

Madhusūdana


yad api ca sarva-bhūtānāṃ praroha-kāraṇaṃ bījaṃ tan-māyopādhikaṃ caitanyam aham eva | he arjuna ! mayā vinā yat syād bhave caram acaraṃ vā bhūtaṃ vastu tan nāsty eva yataḥ sarvaṃ mat-kāryam evety arthaḥ

 

Viśvanātha


bījaṃ prarohakāraṇaṃ yat tad aham asmi | tatra hetuḥ — mayā vinā yat syāt caram acaraṃ vā tan naivāsti mithyaivety arthaḥ

 

Baladeva


yac ca sarva-bhūtānāṃ bījaṃ praroha-kāraṇaṃ tad apy aham | tatra hetuḥ – na tad iti | mayā sarva-śaktimatāṃ pareśena vinā yac caram acaraṃ ca bhūtaṃ tattvaṃ syāt tan nāsti mṛṣaivety arthaḥ
 
 



Both comments and pings are currently closed.