BhG 9.9

na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya
udāsīnavad āsīnam asaktaṃ teṣu karmasu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he dhanaṁjaya (O winner of wealth!),
tāni ca karmāṇi (and those activities) teṣu karmasu (in those activities) asaktam (unattached) udāsīna-vat āsīnam (being as if neutral) mām (me) na nibadhnanti (they do not bind).

 

grammar

na av.not;
ca av.and;
mām asmat sn. 2n.1me;
tāni tat sn. 1n.3 n.those;
karmāṇi karman 1n.3 n.activities (from: kṛ – to do);
nibadhnanti ni-bandh (to bind, to fetter) Praes. P 1v.3they bind;
dhanaṁjaya dhanaṁ-jaya 8n.1 m.O winner of wealth, O Dhanaṁjaya (yo dhanaṁ jayati saḥ – one who wins wealth; dhana – booty, prey, riches; ji – to conquer, jaya – victory);
udāsīnavat av.as if neutral (from: ud-ās – to sit away, udāsīna – indifferent, neutral; -vat – suffix: as, like);
āsīnam āsīna 2n.1 m.being seated, being present (from: ās – to sit, to exist);
asaktam a-sakta (sañj – to attach, to stick, to embrace) PP 2n.1 m.unattached;
teṣu tat sn. 7n.3 n.in those;
karmasu karman 7n.3 n.in activities (from: kṛ – to do);

 

textual variants


ca → tu (but);
teṣu → tena (by that);

The second pada of verse 9.9 is the same as the fourth pada of verse BhG 4.41;
the third pada of verse 9.9 is the same as the first pada of verse BhG 14.23;

 
 



Śāṃkara


tarhi tasya te parameśvarasya bhūta-grāmam imaṃ viṣamaṃ vidadhataḥ, tan-nimittābhyāṃ dharmādharmābhyāṃ saṃbandhaḥ syād itīdam āha bhagavān—

na ca mām īśvaraṃ tāni bhūta-grāmasya viṣama-sarga-nimittāni karmāṇi nibadhnanti dhanaṃjaya | tatra karmaṇām asaṃbandhitve kāraṇam āha—udāsīnavat āsīnaṃ yathā udīsīna upekṣakaḥ kaścit tadvad āsīnam ātmano’vikriyatvāt | asaktaṃ phalāsaṅga-rahitam, abhimāna-varjitam, ahaṃ karomīti teṣu karmasu | ato’nyasyāpi kartṛtvābhimānābhāvaḥ phalāsaṅgābhāvaś cāsaṃbandha-kāraṇam, anyathā karmabhir badhyate mūḍhaḥ kośa-kāravad ity abhiprāyaḥ

 

Rāmānuja


evaṃ tarhi viṣamasṛṣṭyādīni karmāṇi naighṛṇyādyāpādanena bhavantaṃ badhnantīty atrāha

na ca tāni viṣamasṛṣṭyādīni karmāṇi māṃ nibadhnanti mayi nairghṛṇyādikaṃ nāpādayanti, yataḥ kṣetrajñānāṃ pūrvakṛtāny eva karmāṇi devādiviṣamabhāvahetavaḥ; ahaṃ tu tatra vaiṣamye asaktaḥ tatrodāsīnavad āsīnaḥ; yathā +āha sūtrakāraḥ „vaiṣamyanairghṛṇye na sāpekṣatvāt”, na karmāvibhāgād iti cen nānāditvāt” iti

 

Śrīdhara


nanv evaṃ nānā-vidhāni karmāṇi kurvatas tava jīvavad-bandhaḥ kathaṃ na syād iti ? ata āha na ca mām iti | tāni viśva-sṛṣṭy-ādīni karmāṇi māṃ na nibadhnanti | karmāsaktir hi baddha-hetuḥ sā cāpta-kāmatvān mama nāsti | ata udāsīnatvānupapatter udāsīnavat sthitam ity uktam

 

Madhusūdana


ataḥ na ceti | na ca naiva sṛṣṭi-sthiti-pralayākhyāni tāni māyāvineva svapna-dṛśeva ca mayā kriyamāṇāni māṃ nibandhnanti anugraha-nigrahābhyāṃ na sukṛta-duṣkṛta-bhāginaṃ kurvanti mithyā-bhūtatvāt | he dhanañjaya yudhiṣṭhira-rājasūyārthaṃ sarvān rājño jitvā dhanam āhṛtavān iti mahān prabhāvaḥ sūcitaḥ protsāhanārtham |

tāni karmāṇi kuto na badhnanti tatrāha udāsīnavad āsīnam | yathā kaścid upekṣako dvayor vivadamānayor jaya-parājayāsaṃsargī tat-kṛta-harṣa-viṣādābhyām asaṃsṛṣṭo nirvikāra āste tadvan nirvikāratayāsīnam | dvayor vivadamānayor ihābhāvād upekṣakatva-mātra-sādharmyeṇa vati-pratyayaḥ | ataeva nirvikāratvāt teṣu sṛṣṭy-ādi-karmasv asaktam ahaṃ karomīty abhimāna-lakṣeṇa saṅgena rahitaṃ māṃ na nibadnanti karmāṇīti yuktam eva | anyasyāpi hi kartṛtvābhāve phala-saṅgābhāve ca karmāṇi na bandha-kāraṇānīty uktam anena | tad-ubhaya-sattve tu kośa-kāra iva karmabhir badhyate mūḍha ity abhiprāyaḥ

 

Viśvanātha


nanv evaṃ ca nānā-karmāṇi kurvatas tava jīvavad-bandhaḥ kathaṃ na syād ? ata āha na ceti | tāni sṛṣṭy-ādīni | karmāsaktir hi baddha-hetuḥ sā cāpta-kāmatvān mama nāsti | udāsīnavad iti | anya udāsīno yathā vivadamānānāṃ duḥkha-śokādi-saṃsṛṣṭo na bhavati tathaivāham ity arthaḥ

 

Baladeva


nanu viṣamāṇi sṛṣṭi-poālana-lakṣaṇāni vaiṣamyādinā tvāṃ badhnīyur iti cet tatrāha na ceti | tāni viṣama-sṛṣṭy-ādīni karmāṇi na mayi vaiṣamyādi-prasañjayanti | tatra hetu-garbha-viśeṣaṇam udāsīnavad iti | jīvānāṃ deva-mānava-tiryag-ādi-bhāve tat-tad-abhyudaya-tāratamye ca teṣāṃ pūrvārjitāni karmāṇy eva kāraṇāni | ahaṃ tu teṣu viṣameṣu karmasv audāīnyena sthito ‚sakta iti na mayi vaiṣamyādi-doṣa-gandhaḥ | evam āha sūtrakāraḥ vaiṣamya-nairghṛṇye na [Vs. 2.1.35] ity ādinā | udāsīnatve kartṛtvaṃ na siddhyed ata uktam udāsīnavad iti
 
 



Both comments and pings are currently closed.