BhG 9.15

jñāna-yajñena cāpy anye yajanto mām upāsate
ekatvena pṛthaktvena bahudhā viśvato-mukham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


anye ca api (and others) jñāna-yajñena (by the sacrifice of knowledge) yajantaḥ (worshipping),
[kecana] (some) ekatvena (through oneness),
[apare] (still others) pṛthaktvena (through diversity),
bahudhā (in many ways) mām viśvato-mukham (me whose faces are everywhere) upāsate (they worship).

 

grammar

jñāna-yajñena jñāna-yajña 3n.1 m.; TP: jñānena yajñeneti by the sacrifice of knowledge (from: jñā – to know, to understand, jñāna – knowledge, wisdom; yaj – to consecrate, to sacrifice, to worship, yajña – sacrifice, worship);
ca av.and;
api av.although, moreover, besides, even;
anye anya sn. 1n.3 m.others;
yajantaḥ yajant (yaj – to consecrate, to sacrifice, to worship) PPr 1n.3[while] worshipping;
mām asmat sn. 2n.1me;
upāsate upa-ās (to worship, to attend upon) Praes. Ā 1v.3they worship, they attend;
ekatvena ekatva abst. 3n.1 n.through oneness (from: eka – one);
pṛthaktvena pṛthaktva abst. 3n.1 n.through diversity (from: pṛth – to extend, pṛthak – separately, one by one);
or av. (3n.1) – separately, one by one (from: pṛth – to extend, pṛthak – separately, one by one);
bahudhā av. in many ways, manifold (from: bahu – many; -dhā – suffix to form manifold numerals);
viśvato-mukham viśvato-mukha 2n.1 m.; BV: yasya mukhāni viśvataḥ santi tamwhose faces are everywhere (from: viś – to enter, viśva – all, whole, world, av. viśvatas – from all sides, everywhere; mukha – face);

 

textual variants


cāpy anye → vāpy anye (on the other hand others);
yajanto → yajaṁte (they sacrifice);
 
 



Śāṃkara


te kena kena prakāreṇa upāsate ity ucyate—

jñāna-yajñena jñānam eva bhagavad-viṣayaṃ yajñas tena jñāna-yajñena, yajantaḥ pūjayantaḥ mām īśvaraṃ cāpy anye’nyām upāsanāṃ parityajyopāsate | tac ca jñānaṃ—ekatvenaikam eva paraṃ brahmeti paramārtha-darśanena yajanta upāsate | kecic ca pṛthaktvena āditya-candrādi-bhedena sa eva bhagavān viṣṇur avasthita ity upāsate | kecit bahudhāvasthitaḥ sa eva bhagavān sarvato-mukho viśva-rūpa iti taṃ viśva-rūpaṃ sarvato-mukhaṃ bahudhā bahu-prakāreṇopāsate

 

Rāmānuja


anye ‚pi mahātmanaḥ pūrvoktaiḥ kīrtanādibhir jñānākhyena yajñena ca yajanto mām upāsate / katham? bahudhā pṛthaktvena jagadākāreṇa, viśvatomukham viśvaprakāram avasthitaṃ mām ekatvenopāsate / etad uktaṃ bhavati bhagavān vāsudeva eva nāmarūpavibhāgānarhātisūkṣmacidacidvastuśarīras san satyasaṅkalpo vividhavibhaktanāmarūpasthūlacidacidvastuśarīraḥ syām iti saṃkalpya sa eka eva devatiryaṅmanuṣyasthāvarākhyavicitrajagaccharīro ‚vatiṣṭhata ity anusaṃdadhānāś ca mām upāsate iti

 

Śrīdhara


kiṃ ca jñāneti | vāsudevaḥ sarvam ity evaṃ sarvātmatva-darśanaṃ jñānam | tad eva yajñaḥ | tena jñāna-yajñena māṃ yajantaṃ pūjayanto ‚nye ‚py upāsate | tatrāpi kecid ekatvenābheda-bhāvanayā | kecit pṛthaktvena pṛthag-bhāvanayā dāso ‚ham iti | kecit tu viśvato-mukhaṃ sarvātmakaṃ māṃ bahudhā brahma-rudrādi-rūpeṇopāsate

 

Madhusūdana


idānīṃ ye evam ukta-śravaṇa-manana-nididhyāsanāsamarthās te ‚pi vividhā uttamā madhyamā mandāś ceti sarve ‚pi svānurūpyeṇa mām upāsata ity āha jñāna-yajñeneti | anye pūrvokta-sādhanānuṣṭhānāsamarthā jñāna-yajñena tvaṃ vā aham asmi bhagavo devate ahaṃ vai tvam asi ity ādi-śruty-uktam ahaṅgrahopāsanaṃ jñānaṃ sa eva parameśvara-yajana-rūpatvād yajñas tena | ca-kāra evārthe | api-śabdaḥ sādhanāntara-tyāgārthaḥ | kecit sādhanāntara-nispṛhāḥ santa upāsyopāsakābheda-cintā-rūpeṇa jñāna-yajñenaikatvena bheda-vyāvṛttyā mām evopāsate cintayanty uttamāḥ | anye tu kecin madhyamāḥ pṛthaktvenopāsyopāsakayor bhedena ādityo brahmety ādeśaḥ [ChāU 3.19.1] ity ādi-śruty-uktena pratīkopāsana-rūpeṇa jñāna-yajñena mām evopāsate | anye tv ahaṅgrahopāsane pratīkopāsane vāsamarthāḥ kecin mandā kāṃcid anyāṃ devatāṃ copāsīnāḥ kānicit karmāṇi vā kurvāṇā bahudhā tais tair bahubhiḥ prakārair viśva-rūpaṃ sarvātmānaṃ māma evopāsate | tena tena jñāna-yajñeneti uttarottarāṇāṃ krameṇa pūrva-pūrva-bhūmi-lābhaḥ

 

Viśvanātha


tad evam atrādhyāye pūrvādhyāye cānanya-bhakta eva mahātma-śabda-vācya ārtādi-sarva-bhaktebhyo nyūnāḥ | ahaṅgrahopāsakāḥ pratīkopāsakā viśvarūpopāsakās tān darśayati jñāna-yajñeneti | anye na mahātmanaḥ pūrvokta-sādhanānuṣṭhānāsamarthaḥ ity arthaḥ | jñāna-yajñena tvaṃ vā aham asmi bhagavo devatā ahaṃ vai tvam asi ity ādi śruty-uktam ahaṅgrahopāsanaṃ jñānam | sa eva parameśvara-yajana-rūpatvād yajñas tena | ca-kāra evārthe | api śabdaḥ sādhanāntara-tyāgārthaḥ | ekatvena upāsyopāsakayor abheda-cintana-rūpeṇa | tato ‚pi nyūnā anye pṛthaktvena bheda-cintana-rūpeṇa ādityo brahmety-ādeśaḥ [ChāU 3.19.1] ity ādi śruty-uktena pratīkopāsanena jñāna-yajñena | anye tato ‚pi mandā bahudhā bahubhiḥ prakārair viśvatomukhaṃ viśva-rūpaṃ sarvātmānaṃ māma evopāsate iti madhusūdana-sarasvatī-pādānāṃ vyākhyā |

atra nādevo devam arcayet iti tāntrika-dṛṣṭyā gopālo ‚ham iti bhāvanāvattve yā gopālopāsanā sā ahaṅgrahopāsanā | tathā yaḥ parameśvaro viṣṇuḥ sa hi sūrya eṣa nānyaḥ | sa hi indra eva nānyaḥ | sa hi soma eva nānyaḥ ity evaṃ bhedenaikasyā eva bhagavad-vibhūter yā upāsanā sā pratīkopāsanā | viṣṇuḥ sarva iti samasta-vibhūty-upāsanā viśvarūpopāsaneti jñāna-yajñasya traividhyam | yad vā ekatvena pṛthaktvena ity eka eva ahaṅgrahopāsanā gopālo ‚haṃ gopālasya dāso ‚ham ity ubhaya-bhāvanā-mayī samudra-gāminī nadīva samudra-bhinno ‚bhinnā ceti | tadā ca jñāna-yajñasya traividhyam

 

Baladeva


evaṃ kevala-svarūpa-niṣṭhān kīrtanādi-śuddha-bhakti-pradhānān mahātma-śabditān abhidhāya guṇī-bhūta-tat-kīrtanādi-jñāna-pradhānān bhaktān āha jñāneti | pūrvato ‚nye kecana bhaktāḥ pūrvoktena kīrtanādi-jñāna-yajñena ca yajanto mām upāsate | tatra prakāram āha bahudhā bahu-prakāreṇa pṛthaktvena prapañcākāreṇa pradhāna-mahad-ādyātmanā viśvatomukham indrādi-daivatātmanā cāvasthitaṃ mām ekatvenopāsate | ayam atra niṣkarṣaḥ – sūkṣma-cid-acic-chaktimān satya-saṅkalpaḥ kṛṣṇo bahu syām iti svīyena saṅkalpena sthūla-cid-acic-chaktimān eka eva brahmādi-stambānta-vicitra-jagad-rūpatayāvatiṣṭhata ity anusandhinā tādṛśasya mama kīrtanādinā ca mām upāsata iti
 
 



Both comments and pings are currently closed.