BhG 9.34

man-manā bhava mad-bhakto mad-yājī māṃ namas kuru
mām evaiṣyasi yuktvaivam ātmānaṃ mat-parāyaṇaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


man-manāḥ (with mind in me) mad-bhaktaḥ (my devotee) mad-yājī (my worshipper) bhava (you must be),
mām (me) namas (obeisance) kuru (you must do).
evam (thus) mat-parāyaṇaḥ (for whom I am the supreme goal) ātmānam (self) yuktvā (after engaging)
mām eva (just to me) eṣyasi (you will go).

 

grammar

man-manāḥ man-manas 1n.1 m.; BV: yasya mano mayy asti saḥ whose mind is in me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; man – to think, manas – the mind);
bhava bhū (to be) Imperat. P 2v.1you must be;
mad-bhaktaḥ mad-bhakta 1n.1 m.; TP: mama bhakta itimy devotee (from: mat – the basic form of a personal ponoun „I” singular used in compounds; bhaj – to share, to love, to rejoice, to worship, PP bhakta – distributed, divided, loved; worshipper, devotee, loving);
mad-yājī mad-yājin 1n.1 m.; TP: yo mām yajata iti saḥwho worships me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; yaj – to consecrate, to sacrifice, to worship; -in, -min, -vin – sufixes meaning one who possesses);
mām asmat sn. 2n.1me;
namaḥ namaḥ 2n.1 n.obeisance, salutation (from: nam – to bend, to bow);
kuru kṛ (to do) Imperat P 2v.1you must do;
mām asmat sn. 2n.1me;
eva av.certainly, just, merely;
eṣyasi i (to go) Praes. Fut. P 2v.1you will go;
yuktvā yuj (to yoke, to join, to engage) absol.after joining aftre engaging;
evam av.thus;
ātmānam ātman 2n.1 m.self;
mat-parāyaṇaḥ mat-parāyaṇa 1n.3 m.; BV: yasyāhaṁ parāyaṇam asmi saḥfor whom I am the supreme goal; devoted to me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; ayana – a path; parāyaṇa – supreme path, the final goal; in compounds: fully dedicated to);

 

textual variants


yuktvaivam → satyaṁ te / yuṁktvaiva / muktvaiva (truth, to you / … / just after liberating);
mat-parāyaṇaḥmat-parāyaṇam (for which [self] I am the supreme goal);
ātmānaṁ mat-parāyaṇaḥ → pratijāne priyosi me (I promise, you are dear to me);

The first and second pada of verse 9.34 are the same as the first and second pada of verse BhG 18.65, in some renderings the other two padas are the same, too.

 
 



Śāṃkara


kathaṃ ?—

mayi vāsudeve mano yasya tava sa tvaṃ man-manā bhava | tathā mad-bhakto bhava | mad-yājī mad-yajana-śīlo bhava | mām eva ca namaskuru | mām eveśvarasyāgamiṣyasi yuktvā samādhāya cittam | evam ātmānaṃ mām ahaṃ hi sarveṣāṃ bhūtānām ātmā parā ca gatiḥ param ayanaṃ taṃ mām evambhūtam eṣyastīty atītena padena sambandhaḥ | mat-parāyaṇaḥ sann ity arthaḥ

 

Rāmānuja


bhaktisvarūpam āha

manmanā bhava madbhakto madyājī māṃ namaskuru |
mām evaiṣyasi yuktvaivam ātmānaṃ matparāyaṇaḥ || BhG_9.34 ||

manmanā bhava mayi sarveśvareśvare, nikhilaheyapratyanīkakalyāṇaikatāne, sarvajñe, satyasaṅkalpe nikhilajagadekakāraṇe, parasmin brahmaṇi, puruṣottame, puṇḍarīkadalāmalāyatākṣe, svacchanīlajīmūtasaṅkāśe, yugapaduditadinakarasahasrasadṛśatejasi, lāvaṇyāmṛtamahodadhau, udārapīvaracaturbāhau, atyujjvalapītāmbare, amalakirīṭamakarakuṇḍalahārakeyūrakaṭakabhūṣite, apārakāruṇyasauśīlyasaundaryamādhuryagāmbhīryāudāryavātsalyajaladhau, anālocitaviśeṣāśeṣalokaśaraṇye sarvasvāmini tailadhārāvad avicchedena niviṣṭamanā bhava / tad eva viśinaṣṭi madbhaktaḥ atyarthamatpriyatvena yukto manmanā bhavetyarthaḥ / punar pi viśinaṣṭi madyājī anavadhikātiśayapriyamadanubhavakāritamadyajanaparo bhava / yajanaṃ nāmaparipūrṇaśeṣavṛttiḥ / aupacārikasāṃsparśikābhyavahārikādisakalabhogapradānarūpo hi yāgaḥ / yathā madanubhavajanitanirvadhikātiśayaprītikāritamadyajanaparo bhavasi, tathā manmanā bhavety uktaṃ bhavati / punar api tad eva viśinaṣṭi māṃ namaskuru / anavadhikātiśayapriyamadanubhavakāritātyarthapriyāśeṣaśeṣavṛttau aparyavasyan mayy antarātmani atimātraprahvībhāvavyavasāyaṃ kuru / matparāyaṇaḥ aham eva param ayanaṃ yasyāsau matparāyaṇaḥ; mayā vinā+ātmadhāraṇāsaṃbhāvanayā madāśraya ityarthaḥ / evam ātmānaṃ yuktvā matparāyaṇas evam anavadhikātiśayaprītyā madanubhavasamarthaṃ manaḥ prāpya mām evaiṣyasi / ātmaśabdo hy atra manoviṣayaḥ / evaṃrūpeṇa manasā māṃ dhyātvā mām anubhūya mām iṣṭvā māṃ namaskṛtya matparāyaṇo mām eva prāpsyasītyarthaḥ / tad evaṃ laukikāni śarīradhāraṇārthāni, vaidikāni ca nityanaimittikāni karmāṇi matprītaye maccheṣataikaraso mayaiva kārita iti kurvan satataṃ matkīrtanayatananamaskārādikān prītyā kurvāṇo manniyāmyaṃ nikhilajagan maccheṣataikarasam iti cānusandhānaḥ atyarthapriyamadguṇagaṇaṃ cānusandhāyāharahar uktalakṣaṇam idam upāsanam upādadāno mām eva prāpsyasi

 

Śrīdhara


bhajana-prakāraṃ daśrayann upasaṃharati man-manā iti | mayy eva mano yasya sa man-manāḥ tādṛśas tvaṃ bhava | tathā mamaiva bhaktaḥ sevako bhava | mad-yājī mat-pūjana-śīlo bhava | mām eva ca namaskuru | evam ebhiḥ prakārair mat-parāyaṇaḥ sann ātmānaṃ mano mayi yuktvā samādhāya mām eva paramānanda-rūpam eṣyasi prāpsyasi

 

Madhusūdana


bhajana-prakāraṃ darśayann upasaṃharati man-manā bhaveti | rāja-bhaktasyāpi rāja-bhṛtyasya putrādau manas tathā sa tan-manā api na tad-bhakta ity ata uktaṃ man-manā bhava mad-bhakta iti | tathā mad-yājī mat-pūjana-śīlo māṃ namaskuru mano-vāk-kāyaiḥ | evam ebhiḥ prakārair mat-parāyaṇo mad-eka-śaraṇaḥ sann ātmānam antaḥkaraṇaṃ yuktvā mayi samādhāya mām eva paramānanda-ghanaṃ sva-prakāśaṃ sarvopadrava-śūnyam abhayam eṣyasi prāpsyasi

 

Viśvanātha


bhajana-prakāraṃ darśayann upasaṃharati man-manā iti | evam ātmānaṃ mano dehaṃ ca yuktvā mayi niyojya

 

Baladeva


atha pariniṣṭhitasyārjunasyābhīṣṭāṃ śuddhāṃ bhaktim upadiśann upasaṃharati man-manā iti | rāja-bhakto ‚pi rāja-bhṛtyaḥ patnyādi-manās tathā sa tan-manā api na tad-bhakto bhavati | tvaṃ tu tad-vilakṣaṇa-bhāvena man-manā mad-bhakto bhava | mayi nīlotpala-śyāmalatvādi-guṇavati vasudeva-sūnau sva-svāmitva-sva-pumarthatva-buddhyānavacchinna-madhu-dhārāvat satataṃ mano yasya saḥ | tathā mad-yājī tādṛśasyātimātra-priyasya mamārcane nirato bhava | tādṛśaṃ mām atipremṇā namaskuru daṇḍavat praṇama | evam ātmānaṃ mano dehaṃ ca yuktā mayi nivedya mat-parāyaṇo mad-ekāśrayaḥ san mām upaiṣyasi | eṣā bhaktir arpitaiva kriyeteti bodhyam
 
 



Both comments and pings are currently closed.