BhG 8.22

puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā
yasyāntaḥ-sthāni bhūtāni yena sarvam idaṃ tatam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!)
bhūtāni (beings) yasya (whose) antaḥ-sthāni (who stay within),
yena (by whom) idam sarvam (this all) tatam (spread),
saḥ tu (but he) paraḥ puruṣaḥ (supreme person) ananyayā bhaktyā (by unalloyed devotion) labhyaḥ (is to be obtained).

 

grammar

puruṣaḥ puruṣa 1n.1 m.a person, Man (from: pur – to precede, to lead or pṝ – to fill, to nourish, puru – abundance, pūru – people);
saḥ tat sn. 1n.1 m.that;
paraḥ para 1n.1 m.beyond, ancient, final, the best, the supreme;
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
bhaktyā bhakti 3n.1 f. by devotion, by love, fondness (from: bhaj – to share, to love, to rejoice, to worship, bhakta – distributed, divided, loved; worshipper, devotee, loving);
labhyaḥ labhya (labh – to obtain) PF 1n.1 m.to be obtained;
tu av.but, then, or, and;
ananyayā an-anyā 3n.1 f. by no other, by not devoted to anything else (from: anya – other);
yasya yat sn. 6n.1 m.whose;
antaḥ-sthāni antaḥ-stha 1n.3 n.; yāny antas tiṣṭhanti taniwho stay within (from: anta – end, limit, settlement, inside, nature, av. antaḥ – inside, within; sthā – to stand, stha – suffix: being in);
bhūtāni bhūta 1n.3 n.beings, creatures (from: bhū – to be, PP bhūta – been, real, world);
yena yat sn. 3n.1 m.by whom;
sarvam sarva sn. 1n.1 n.all, whole (sarvam idam – mostly used to mean ‘this world’);
idam idam 2n.1 n.this;
tatam tata (tan – to spread, to pervade) PP 1n.1 n.spread, pervaded, covered over;

 

textual variants


sa paraḥ → sa parā / paramaḥ / sa paraṁ (supreme / that the most);
tu → hi (indeed);

… → after the second pada of verse BhG 8.22 there are two padas not found in critical edition:
yaṁ prāpya na punar-janma labhante yogino rjuna
O Arjuna, whom after attaining, the yogīs do not take re-birth.

 
 



Śāṃkara


tal-labdher upāya ucyate—

puruṣaḥ puri śayanāt pūrṇatvād vā | sa paraḥ pārtha, paro niratiśayaḥ, yasmāt puruṣān na paraṃ kiṃcit | sa bhaktyā labhyas tu jñāna-lakṣaṇayānanyayā ātma-viṣayayā | yasya puruṣasyāntaḥ-sthāni madhya-sthāni bhūtāni kārya-bhūtāni | kāryaṃ hi kāraṇasyāntarvarti bhavati | yena puruṣeṇa sarvam idaṃ jagat tataṃ vyāptam ākāśeneva ghaṭādi

 

Rāmānuja


jñāninaḥ prāpyaṃ tu tasmād atyantavibhaktam ity āha

„mattaḥ parataraṃ nānyat kiñcid asti dhanaṃjaya / mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva // BhGR_1.”, „mām ebhyaḥ param avyayam” ityādinā nirdiṣṭasya yasya antassthāni sarvāṇi bhūtāni, yena ca pareṇa puruṣeṇa sarvam idaṃ tatam, sa paraḥ puruṣaḥ „ananyacetās satatam” ity ananyayā bhaktyā labhyaḥ

 

Śrīdhara


tat-prāptau ca bhaktir antaraṅgopāya ity uktam evety āha puruṣa iti | sa cāhaṃ paraḥ puruṣo ‚nanyayā | na vidyate ‚nyaḥ śaraṇatvena yasyāṃ tayaikānta-bhaktyaiva labhyaḥ | nānyathā | paratvam evāha yasya kāraṇa-bhūtasyāntar-madhye bhūtāni sthitāni | yena ca kāraṇa-bhūtenedaṃ sarvaṃ jagat tataṃ vyāptam

 

Madhusūdana


idānīm ananya-cetāḥ satataṃ yo māṃ smarati nityaśaḥ tasyāhaṃ sulabhaḥ iti prāg uktaṃ bhakti-yogam eva tat-prāpty-upāyam āha puruṣa sa iti | sa paro niratiśayaḥ puruṣaḥ paramātmāham evānanyayā na vidyate ‚nyho viṣayo yasyāṃ tayā prema-lakṣaṇayā bhaktyaiva labhyo nānyathā |sa ka ity apekṣāyām āha yasya purusasyāntaḥ-sthāny antarvartīni bhūtāni sarvāṇi kāryāṇi kāraṇāntarvartitvāt kāryasya | ataeva yena puruṣeṇa sarvam idaṃ kārya-jātaṃ tataṃ vyāptam –

yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo ‚sti kaścit |
vṛkṣa eva stabdho divi tisṭhaty ekas tenedaṃ pūrṇaṃ puruṣeṇa sarvam |
yat kiṃcit jagat sarvaṃ dṛśyate śrūyate ‚pi vā |
antar bahiś ca tat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ ||
sa paryagāc chukram ity-ādi-śrutibhyaś ca ||

 

Viśvanātha


sa ca mad-aṃśaḥ paramaḥ puruṣaḥ | na vidyate ‚nyat karma-yoga-kāmanādikaṃ yasyāṃ tayaiva | ataeva pūrvaṃ mayoktaṃ ananya-cetāḥ satatam iti bhāvaḥ

 

Baladeva


at-prāptau bhakteḥ sūpāyatvam āha puruṣaḥ sa iti | sa mal-lakṣaṇaḥ puruṣo ‚nanyayā tad-ekāntayā ananya-cetāḥ satatam iti pūrvoditayā bhaktyaiva labhyo labdhuṃ śakyo yoga-bhaktyā tu duḥśakyā tat-prāptir ity arthaḥ | tal-lakṣaṇam āha yasyeti | sarvam idaṃ jagat yena tataṃ vyāptam | śrutiś caivam āha-

eko vaśī sarvagaḥ kṛṣṇa īḍya
eko ‚pi san bahudhā yo ‚vabhāti |
vṛkṣa iva stabdho divi tiṣṭhaty ekas
tenedaṃ pūrṇaṃ puruṣeṇa sarvam || ity ādyā

 
 



Both comments and pings are currently closed.