BhG 8.20

paras tasmāt tu bhāvo nyo vyakto vyaktāt sanātanaḥ
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tasmāt tu (but from that) yaḥ (which) avyaktāt paraḥ (supreme than the unmanifested) anyaḥ (other) avyaktaḥ (unmanifested) sanātanaḥ (eternal) bhāvaḥ (nature),
saḥ (that) sarveṣu bhūteṣu naśyatsu (when all creatures perish) na vinaśyati (it does not perish).

 

grammar

paraḥ para 1n.1 m.beyond, ancient, final, the best, the supreme;
tasmāt av.therefore (from: tat sn. 5n.1 m. – from that);
tu av.but, then, or, and;
bhāvaḥ bhāva 1n.1 m.state, existence, nature, emotions (from: bhū – to be);
anyaḥ anya sn. 1n.1 m.other;
avyaktaḥ a-vyakta (vi-añj – to decorate, to make visible) PP 1n.1 m.unmanifested, invisible, unevolved;
avyaktāt a-vyakta (vi-añj – to decorate, to make visible) PP 5n.1 m.than the unmanifested, invisible, unevolved;
sanātanaḥ sanātana 1n.1 m.eternal, primeval;
yaḥ yat sn. 1n.1 m.which;
saḥ tat sn. 1n.1 m.ten;
sarveṣu sarva sn. 7n.3 m. loc.abs.in all;
bhūteṣu bhūta (bhū – to be) PP 7n.3 m. loc.abs.in beings;
naśyatsu naśyant (naś – to disappear, to be lost, to perish) PPr 7n.3 m. loc.abs.when perishing;
na av.not;
vinaśyati vi-naś (to destroy, to vanish, to be lost) Praes. P 1v.1it perishes;

 

textual variants


paras → parāt (than supreme);
‘vyakto vyaktāt‘vyaktāvyaktaḥ / puruṣākhyaḥ / vyaktāvyaktaḥ (unmanifested / called the Man / manifested and unmanifested);
sanātanaḥ → avyaktaḥ / avyaktāt / sanātanāt (unmanifested / than unmanifested / than eternal);
yaḥ sa sarveṣu → sarveṣvapi / yas tu sarveṣu / yaḥ samaṁ sarva- / sarva eveṣu (even if all / but which when all / which the same when all);
 
 



Śāṃkara


yad upanyastam akṣaram, tasya prāpty-upāyo nirdiṣṭa om ity ekākṣaraṃ brahma [gītā 8.13] ity ādinā | athedānīm akṣarasyaiva svarūpa-nirdidikṣayedam ucyate, anena yoga-mārgeṇedaṃ gantavyam iti—

paro vyatirikto bhinnaḥ | kutaḥ ? tasmāt pūrvoktāt | tu-śabdo’kṣarasya vivakṣitasyāvyaktād vailakṣaṇya-viśeṣaṇārthaḥ | bhāvo’kṣarākhyaṃ paraṃ brahma | vyatiriktatve saty api sālakṣaṇya-prasaṅgo’stīti tad-vinivṛtty-artham āha—anya iti | anyo vilakṣaṇaḥ | sa cāvyakto’nindriya-gocaraḥ | paras tasmād ity uktam | kasmāt punaḥ paraḥ ? pūrvoktād bhūta-grāma-bīja-bhūtād avidyā-lakṣaṇād avyaktāt | anyo vilakṣaṇo bhāva ity abhiprāyaḥ | sanātanaś cirantano yaḥ sa bhāvaḥ sarveṣu bhūteṣu brahmādiṣu naśyatsu na vinaśyati

 

Rāmānuja


commentary under the verse BhG 8.21

 

Śrīdhara


lokānām anityatvaṃ prapañcya parameśvara-svarūpasya nityatvaṃ prapañcayati – para iti dvābhyām | tasmāc carācara-kāraṇa-bhūtād avyaktāt paras tasyāpi kāraṇa-bhūto yo ‚nyas tad-vilakṣaṇo ‚vyaktaś cakṣur-ādy-agocaro bhāvaḥ sanātano ‚nādiḥ | sa tu sarveṣu kārya-kāraṇa-lakṣaṇeṣu bhūteṣu naśyatv api na vinaśyati

 

Madhusūdana


eam avaśānām utpatti-vināśa-pradarśanenābrahma-bhuvanāl lokāḥ punar āvartina ity etad vyākhyātam adhunā mām upetya punar janma na vidyata ity etad vyācaṣṭe dvābhyāṃ paras tasmād iti | tasmāc carācara-sthūla-prapañca-kāraṇa-bhūtād dhiraṇyagarbhākhyād avyaktāt paro vyatiriktaḥ śreṣṭho vā tasyāpi kāraṇa-bhūtaḥ | vyatireke ‚pi sālakṣaṇyaṃ syād iti nety āha-anyo ‚tyanta-vilakṣaṇaḥ na tasya pratimā asti iti śruteḥ | avyakto rūpādi-hīnatayā cakṣur-ādy-agocaro bhāvaḥ kalpiteṣu sarveṣu kāryeṣu sad-rūpeṇānugataḥ | ataeva sanātano nityaḥ | tu-śabdo heyād anityād avyaktād upādeyatvaṃ ntiyasyāvyaktasya vailakṣaṇyaṃ sūcayati | etādṛśo yo bhāvaḥ sa hiraṇyagarbha iva sarveṣu bhūteṣu naśyatsv api na vinaśyati utpadyamāneṣv api notpadyata ity arthaḥ | hiraṇyagarbhasya tu kāryasya bhūtābhimānitvāt tad-utpatti-vināśābhyāṃ yuktāv evotpatti-vināśau na tu tad-anabhimānino ‚kāryasya parameśvarasyeti bhāvaḥ

 

Viśvanātha


tasmād ukta-lakṣaṇād avyaktāt prajāpater hiraṇyagarbhāt sakāśāt paraḥ śreṣṭaḥ | hiraṇyagarbhasyāpi kāraṇabhūto yo ‚nyaḥ khalv avyakto bhāvaḥ sanātano ‚nādiḥ

 

Baladeva


tad evaṃ karma-tantrāṇāṃ janma-vināśa-darśanena ābrahma-bhuvanāt ity etad vivṛtam | atha mām upetyaitad vivṛṇoti paras tasmād iti | tasmād utka-rūpād avyaktād brahmaṇo hiraṇyagarbhād anyo yo bhāvaḥ padārthaḥ paraḥ śreṣṭhas tato ‚tyanta-vilakṣaṇas tasyopāsya ity arthaḥ | ativailakṣaṇyam āha avyakta iti | ātam-vigrahatvāt pratyak ity arthaḥ | prasāditas tu pratyakṣo ‚pi bhavatīty uktaṃ prāk | sanātano ‚nādiḥ | sa khalu hiraṇyagarbha-paryanteṣu sarveṣu bhūteṣu na vinaśyati

 
 



Both comments and pings are currently closed.