BhG 7.colophon

iti śrī-mahābhārate bhiṣma-parvaṇi ekonatriṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translation

Thus [ends] the twenty-ninth chapter in Bhīṣma-parvan in the venerable Mahābhārata.

 

textual variants

iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde jagat-prasūti-yogaḥ / prakṛti-bhedaḥ / jñāna-yogaḥ / vijñāna-yogaḥ / vijṇāna-yogo brahma-prāpti-mārga-darśaka-yogaḥ / guṇa-vijñāna-yogaḥ samagra-darśanaḥ / samagra-darśanaḥ / parāpara-yogaḥ / parama-haṃsa-yogaḥ / jñāna-vijñāna-varṇana-yogaḥ/ jñāna-yoga-kathanaṃ / parama-haṃsa-vijñāna-brahma-yogaḥ / parāvara-prakṛti-yogaḥ / jñāna-vijñāna-yogaḥ saptamo ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the seventh chapter entitled: The Yoga of Birth of the World / Diversity of Nature / The Yoga of Knowledge / The Yoga of Wisdom / The Yoga of Wisdom and the Yoga of Showing the Path of Attaining Brahman / The Yoga of Knowledge of the Guṇas and Showing of the Whole / Showing of the Whole / The Yoga of Superior and Inferior / The Yoga of the Supreme Swan / The Yoga of Description of Knowledge and Wisdom / Disscourse on Yoga of Knowledge / Brahman’s Yoga of Wisdom of the Supreme Swan / The Yoga of the Superior and Inferior Nature / The Yoga of Knowledge and Wisdom.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


kṛṣṇa-bhaktair ayatnena brahma-jñānam avāpyate |
iti vijñāna-yogārthaṃ saptame saṃprakāśitam ||

iti śrī-śrīdhara-svāmikṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
vijñāna-yogo nāma saptamo ‚dhyāyaḥ

 

Viśvanātha


iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsu saptamo ‚dhyāyaḥ saṅgataḥ saṅgataḥ satām ||

 

Baladeva


māṃ vidus tattvato bhaktā man-māyām uttaranti te |
te punaḥ pañcadhety eṣa saptamasya vinirṇayaḥ ||
 
 

 

Both comments and pings are currently closed.