BhG 7.19

bahūnāṃ janmanām ante jñānavān māṃ prapadyate
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


bahūnām janmanām (of many births) ante (at the end)
vāsudevaḥ (Vāsudeva) sarvam [asti] iti (is all)
jñānavān (who has [such] knowledge) mām (in me) prapadyate (he takes shelter).
saḥ mahātmā (he, great-souled) su-durlabhaḥ [asti] (is very rare).

 

grammar

bahūnām bahu 6n.3 n.of many;
janmanām janman 6n.3 n.of births (from: jan – to be born);
ante anta 7n.1 m.at last, at the end, in time of death;
jñānavān jñāna-vant 1n.1 m.who has knowledge (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; -mant / -vant – suffix denoting one who possesses);
mām asmat sn. 2n.1me;
prapadyate pra-pad (to surrender) Praes. Ā 1v.1 he takes shelter of, he surrenders;
vāsudevaḥ vāsudeva 1n.1 m.son of Vasudeva (from: vasu – wealth, one of eight Vasus; vāsu – soul, soul of the world; div – to shine, to play, deva – god, divinity);
sarvam sarva sn. 1n.1 n.all, whole (sarvam idam – mostly used to mean ‘this world’);
iti av.thus (used to close the quotation);
saḥ tat sn. 1n.1 m.he;
mahātmā mahā-ātman 1n.1 m.; BV: yasyātmā mahān asti saḥwhose self is great (from: mah – to magnify, mahant – great; ātman – self);
sudurlabhaḥ su-dur-labha 1n.1 n.very rare, difficult to obtain (from: su – prefix: good, excellent, beautiful, virtuous; dur / dus – prefix: difficult, bad, hard; labh – to obtain, to gain; lābha – gain, profit)

 

textual variants


sa mahātmā sudurlabhaḥ → mama māhātmya-durlabhaḥ (my rare one of great self);

 
 



Śāṃkara


jñānī punar api stūyate—

bahūnāṃ janmanāṃ jñānārtha-saṃskārāśrayāṇām ante samāptau jñānavān prāpta-paripāka-jñāno māṃ vāsudevaṃ pratyag-ātmānaṃ pratyakṣataḥ prapadyate | kathaṃ ? vāsudevaḥ sarvam iti | ya evaṃ sarvātmānaṃ māṃ nārāyaṇaṃ pratipadyate, sa mahātmā | na tat-samo’nyo’sti, adhiko vā | ataḥ sudurlabhaḥ, manuṣyāṇāṃ sahasreṣv iti hy uktam

 

Rāmānuja


nālpasaṃkhyāsaṅkhyātānāṃ puṇyajanmanāṃ phalam idam, yan maccheṣataikarasātmayāthātmyajñānapūrvakaṃ matprapadanam; api tu bahūnāṃ janmanāṃ puṇyajanmanām ante avasāne, vāsudevaśeṣataikaraso ‚haṃ tadāyattasvarūpasthitipravṛttiś ca; sa cāsaṅkhyeyaiḥ kalyāṇaguṇagaṇaiḥ parataraḥ iti jñānavān bhūtvā, vāsudeva eva mama paramaprāpyaṃ prāpakaṃ ca, anyad api yan manorathavartiṃ sa eva mama tat sarvam iti māṃ prapadyate mām upāste; sa mahātmā mahāmanāḥ sudurlabhaḥ durlabhataro loke / vāsudevas sarvam ity asyāyam evārthaḥ, „priyo hi jñānino ‚tyartham aham”, „āsthitas sa hi yuktātmā mām evānuttamāṃ gatim” iti prakramāt / jñānavāṃś cāyam uktalakṣaṇa eva, asyaiva pūrvoktajñānitvāt, bhūmir āpaḥ” ity ārabhya, „ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā / apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtām” iti hi cetanācetanaprakṛtidvayasya paramapuruṣaśeṣataikarasatoktā; „ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya” ity ārabhya, „ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye / matta eveti tān viddhi na tv ahaṃ teṣu te mayi ” iti prakṛtidvayasya kāryakāraṇobhayāvasthasya paramapuruṣāyattasvarūpasthitipravṛttitvaṃ paramapuruṣasya ca sarvaiḥ prakāraiḥ sarvasmāt parataratvam uktam; ataḥ sa evātra jñānīty ucyate

 

Śrīdhara


evambhūto mad-bhakto ‚tidurlabha ity āha bahūnām iti | bahūnāṃ janmanām kiṃcit kiṃcit puṇyopacayenānte carame janmani jñānavān san sarvam idaṃ carācaraṃ vāsudeva eveti sarvātma-dṛṣṭyā māṃ prapadyate bhajati | ataḥ sa mahātmāparicchinna-dṛṣṭiḥ sudurlabhaḥ

 

Madhusūdana


yasmād evaṃ tasmāt bahūnām iti | bahūnāṃ janmanāṃ kiṃcit kiṃcit puṇyopacaya-hetūnām ante carame janmani sarva-sukṛta-vipāka-rūpe vāsudevaḥ sarvam iti jñānavān san māṃ nirupādhi-premāspadaṃ prapadyate sarvadā samasta-prema-viṣayatvena bhajate | sakalam idam ahaṃ ca vāsudeva iti dṛṣṭyā sarva-premṇāṃ mayy eva paryavasāyitvāt | ataḥ sa evaṃ-jñāna-pūrvaka-mad-bhaktimān mahātmātyanta-śuddhāntaḥkaraṇatvāj jīvanmuktaḥ sarvotkṛṣṭo na tat-samo ‚nyo ‚sti adhikas tu nāsty eva | ataḥ sudurlabho manuṣyāṇāṃ sahasreṣu duḥkhenāpi labdhum aśakyaḥ | ataḥ sa niratiśaya-mat-prīti-viṣaya iti yuktam evety arthaḥ

 

Viśvanātha


nanu mām evānuttamāṃ gatim āsthita iti brūṣe ataḥ sa jñāni-bhaktas tvām eva prāpnoti | kintu kiyataḥ samayād anantaraṃ sa jñānī bhakty-adhikārī bhavatīty ata āha bahūnām iti | vāsudevaḥ sarvam iti sarvatra vāsudeva-darśī jñānavān bahūnāṃ janmanām ante māṃ prapadyate | tādṛśa-sādhu-yādṛcchika-saṅga-vaśāt mat-prapattiṃ prāpnoti | sa ca jñānī bhakto mahātmā susthira-cittaḥ sudurlabhaḥ | manuṣyāṇāṃ sahasreṣu iti mad-ukteḥ | aikāntika-bhaktas tu kim uteti sa tv atisudurlabha eveti bhāvaḥ

 

Baladeva


nanv ārtādīnām ante kā niṣṭheti cet tatrāha bahūnām iti | ārtādis trividho mad-bhaktaḥ kṛta-mad-bhakti-mahimnā bahūni janmāny uttamān viṣayānandān anubhūya teṣu vitṛṣṇo ‚nte janmani mat-svarūpa-jña-sat-prasaṅgāt jñānavān prāpta-mat-svarūpa-jñānaḥ san māṃ prapadyante | tato vindatīy arthaḥ | jñānākāram āha vāsudeva iti | vasudeva-sutaḥ kṛṣṇa eva sarvam | kṛṣṇāyatta-svarūpa-sthiti-pravṛttikaṃ sarvaṃ vastv ity arthaḥ | yad dhi yad adhīna-svarūpa-sthitikatvāt prāṇa-rūpaṃ vāg-ādi-vyapadiṣṭaṃ chāndogye na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate prāṇā ity evācakṣate prāṇo hy evaitāni sarvāṇi bhavati || [ChāU 5.1.15] iti tatrāhuḥ sarvaṃ vastu vāsudevena vyāpyam ataḥ sarvaṃ vāsudeva ity arthaḥ | sarvaṃ samāpnoṣi tato ‚si sarvam [Gītā 11.40] iti pārtho vakṣyatīti | sa hi nikhila-spṛhā-nivṛtti-pūrvakaṃ mat-spṛho mad-ātmāty-udāra-manā man-niveditātmā jñāni-koṭiṣv api sudurlabhaḥ | eṣa jñānavān priyo hi jñānino ‚tyartham [Gītā 7.17] ity ādy-ukta-lakṣaṇo bodhyaḥ

 
 



Both comments and pings are currently closed.