BhG 7.14

daivī hy eṣā guṇa-mayī mama māyā duratyayā
mām eva ye prapadyante māyām etāṃ taranti te

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


eṣā (this) daivī (divine) guṇa-mayī (made of the guṇas) mama (my) māyā (illusion) duratyayā hi (indeed difficult to pass).
ye (those who) mām eva (to me only) prapadyante (they surrender),
te (they) etām (this) māyām (illusion) taranti (they cross).

 

grammar

daivī daivī 1n.1 f.divine, celestial, pertaining to devī (from: div – to shine, to play, devī – divine woman, celestial);
hi av.because, just, indeed, surely;
eṣā etat sn. 1n.1 f.this;
guṇa-mayī guṇa-mayī 1n.1 f. made of the guṇas (from: grah – to take, guṇa – quality, virtue, thread; –maya – in compounds: made of, of the nature of);
mama asmat sn. 6n.1my;
māyā māyā 1n.1 f. illusion, magic, supernatural power;
duratyayā duratyayā 1n.1 f.difficult to pass (from: dur / dus – prefix: difficult, bad, hard; ati-i – to pass over, aty-aya – passing, transgression, death);
mām asmat sn. 2n.1me;
eva av.certainly, just, merely;
ye yat sn. 1n.3 m.those who;
prapadyante pra-pad (to surrender) Praes. Ā 1v.3 they surrender, they take shelter of;
māyām māyā 2n.1 f. magic, illusion, supernatural power;
etām etat sn. 2n.1 f.this;
taranti tṝ (to cross over) Praes. P 1v.3they cross;
te tat sn. 1n.3 m.they;

 

textual variants


daivī → devī / divi (divine woman / in heaven);
prapadyanteprapadyaṁti (they surrender);
māyām etaṁ taranti → māyām atitaranti (they cross the magic);
 
 



Śāṃkara


kathaṃ punar daivīm etāṃ triguṇātmikāṃ vaiṣṇavīṃ māyām atikrāmatīty ucyate—

daivī devasya mameśvarasya viṣṇoḥ svabhāva-bhūtā hi yasmād eṣā yathoktā guṇa-mayī mama māyā duratyayā duḥkhenātyayo’tikramaṇaṃ yasyāḥ sā duratyayā | tatraivaṃ sati sarva-dharmān parityajya mām eva māyāvinaṃ svātma-bhūtaṃ sarvātmanā ye prapadyante te
māyām etāṃ sarva-bhūta-mohinīṃ taranty atikrāmanti | te saṃsāra-bandhanān mucyanta ity arthaḥ

 

Rāmānuja


kathaṃ svata evānavadhikātiśayānande nitye sadaikarūpe laukikavastubhogyatatprakāraiś cotkṛṣṭatame tvayi sthite ‚py atyantanihīneṣu guṇamayeṣv asthireṣu bhāveṣu sarvasya bhoktṛvargasya bhogyatvabuddhir upajāyata ity atrāha

mamaiṣā guṇamayī sattvarajastamomayī māyā yasmād daivī devena krīḍhāpravṛttena mayaiva nirmitā, tasmāt sarvair duratyayā duratikramā / asyāḥ māyāśabdavācyatvam āsurarākṣasāstrādīnām iva vicitrakāryakaratvena, yathā ca „tato bhagavatā tasya rakṣārthaṃ cakram uttamam / ājagāma samājñaptaṃ jvālāmāli sudarśanam / tena māyāsahasraṃ tacchambarasyāśugāminā / bālasya rakṣatā deham aikāikaśyena sūditam” ity ādau / ato māyāśabdo na mithyārthavācī / aindrajālikādiṣv api kenacin mantrāuṣadhādinā mithyārthaviṣayāyāḥ pāramārthikyā eva buddher utpādakatvena māyāvīti prayogaḥ / tathā mantrāuṣadhādir eva tatra māyā; sarvaprayogeṣv anugatasyaikasyaiva śabdārthatvāt / tatra mithyārtheṣu māyāśabdaprayogo māyākāryabuddhiviṣayatvenāupacārikaḥ, mañcāḥ krośantītivat / eṣā guṇamayī pāramārthikī bhagavanmāyaiva, „māyām tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram” ityādiṣv abhidhīyate / asyāḥ kāryaṃ bhagavatsvarūpatirodhānam, svasvarūpabhogyatvabuddhiś ca / ato bhagavanmāyayā mohitaṃ sarvaṃ jagad bhagavantam anavadhikātiśayānandasvarūpaṃ nābhijānāti //

māyāvimocanopāyam āha

mām eva satyasaṅkalpaṃ paramakāruṇikam anālocitaviśeṣāśeṣalokaśaraṇyam ye śaraṇaṃ prapadyante, te etāṃ madīyāṃ guṇamayīṃ māyāṃ taranti māyām utsṛjya mām evopāsata ityarthaḥ

 

Śrīdhara


ke tarhi tvāṃ jānantīti ? ata āha daivīti | daivy alaukikī | atyadbhutety arthaḥ | guṇa-mayī sattvādi-guṇa-vikārātmikā | mama parameśvarasya śaktir māyā duratyayā dustarā hi | prasiddhim etam | tathāpi mām eva ity eva-kāreṇāvyabhicāriṇyā bhaktyā ye prapadyante bhajanti māyām etāṃ sudustarām api te taranti | tato māṃ jānantīti bhāvaḥ

 

Madhusūdana


nanu yathoktānādi-siddha-māyā-guṇa-traya-baddhasya jagataḥ svātntryābhāvena tat-parivarjanāsāmārthyān na kadācid api māyātikramaḥ syād vastu-vivekāsāmārthya-hetoḥ sadātanatvādityāśaṅkya bhagavad-eka-śaraṇatayā tattva-jñāna-dvāreṇa māyātikramaḥ sambhavatīty āha daivīti | daivī eko devo sarva-bhūteṣu gūḍhaḥ [ŚvetU 6.11] ity-ādi-śruti-pratipādite svatodyotanavati deve sva-prakāśa-caitanyānande nirvibhāge tad-āśrayatayā tad-viṣayatayā ca kalpitā āśrayatva-viṣayatva-bhāginī nirvibhāga-citir eva kevalā [Saṃ.Śārī 1.319] ity ukteḥ | eṣā sākṣi-pratyakṣatvenāpalāpānarhā | hi-śabdād bhramopādānatvād arthāpatti-siddhā ca | guṇa-mayī sattva-rajas-tamo-guṇa-trayātmikā | triguṇa-rajjur ivātidṛdhatvena bandhana-hetuḥ | mama māyāvinaḥ parameśvarasya sarva-jagat-kāraṇasya sarvajñasya sarva-śakteḥ sva-bhūtā svādhīnatvena jagat-sṛṣṭy-ādi-nirvāhikā | māyā tattva-pratibhāsi-pratibandhenātattva-pratibhāsa-hetur āvaraṇa-vikṣepa-śakti-dvayavaty avidyā sarva-prapañca-prakṛtiḥ māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram [ŚvetU 4.19] iti śruteḥ |

atraivaṃ prakriyā | jīveśvara-jagad-vibhāga-śūnye caitanye ‚dhyastānādir avidyā sattva-prādhānyena svacchā darpaṇa iva mukha-bhāsaṃ cid-ābhāsam āgṛhṇāti | tataś ca bimba-sthānīyaḥ parameśvara upādhi-doṣānāskanditaḥ pratibimba-sthānīyaś ca jīva upādhi-doṣāskanditaḥ | īśvarāc ca jīva-bhogāyākāśādi-krameṇa śarīrendriya-saṅghātas tad-bhogyaś ca kṛtsnaḥ prapañco jāyata iti kalpanā bhavati | bimba-pratibimba-mukhānugata-mukhavac ceśa-jīvānugataṃ māyopādhi caitanyaṃ sākṣīti kalpyate | tenaiva ca svādhyastā māyā tat-kāryaṃ ca kṛtsnaṃ prakāśyate | ataḥ sākṣy-abhiprāyeṇa daivīti bimbeśvarābhiprāyeṇa tu memeti bhagavtoktam | yadyapy avidyā-pratibimba eka eva jīvas tathāpy avidyā-gatānām antaḥ-karaṇa-saṃskārāṇāṃ bhinnatvāt tad-bhedenāntaḥ-karaṇopādhes tasyātra bheda-vyapadeśo mām eva ye prapadyante duṣkṛtino mūḍhā na prapadyante, caturvidhā bhajante mām ity ādiḥ | śrutau ca tad yo devānāṃ pratyabudhyata sa eva tad abhavat tatha rṣīṇāṃ tathā manuṣyāṇām [BAU 1.4.10] ity ādiḥ |

antaḥ-karaṇopādhi-bhedāparyālocane tu jīvatva-prayojakopādher ekatvād ekatvenaivātra vyapadeśaḥ | kṣetrajñaṃ cāpi māṃ viddhi sarva-kṣetreṣu [Gītā 13.2], prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api [Gītā 13.19], mamaivāṃśo jīva-loke jīva-bhūtaḥ sanātanaḥ [Gītā 15.7] ity ādi | śrutau ca brahma vā idam agra āsīt tad ātmānam evāvedahaṃ brahmāsmīti tasmāt tat sarvam abhavat [BAU 1.4.10], eko devaḥ sarva-bhūteṣu gūḍhaḥ [ŚvetU 6.11], anena jīvenā ‚ ‚tmanā ‚ ‚ nupraviśya [ChāU 6.3.2]

bālāgra-śata-bhāgasya śatadhā kalpitasya ca |
bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate || [ŚvetU 5.9] ity ādiḥ |

yadyapi darpaṇa-gataś caitra-pratibimbaḥ svaṃ paraṃ ca na jānāty acetanāṃśasyaiva tatra pratibimbitatvāt tathāpi cit-pratibimbaś cittvād eva svaṃ paraṃ ca jānāti | pratibimba-pakṣe bimba-caitanya evopādhisthatva-mātrasya kalpitatvāt | ābhāsa-pakṣe tasyānirvacanīyatve ‚pi jaḍa-vilakṣaṇatvāt | sa ca yāvat sva-bimbaikyam ātmano na jānāti tāvaj jala-sūrya iva jala-gata-kampādikam upādhi-gataṃ vikāra-sahasram anubhavati | tad etad āha duratyayeti | bimba-bhūteśvaraikya-sākṣātkāram antareṇātyetuṃ taritum aśakyeti duratyayā | ataeva jīvo ‚ntaḥkaraṇāvacchinnatvāt tat-sambaddham evākṣyādi-dvārā bhāsayan kiṃcij jño bhavati | tataś ca jānāmi karomi bhuñje cety anartha-śata-bhājanaṃ bhavati | sa ced bimba-bhūtaṃ bhagavantam ananta-śaktiṃ māyā-niyantāraṃ sarva-vidaṃ sarva-phala-dātāram aniśam ānanda-ghana-mūrtim anekaānavatārān bhaktānugrahāya vidadhatam ārādhayati samarpaṇena tadā bimba-samarpitasya pratibimbe pratiphalanāt sarvān api puruṣārthān āsādayati | etad evābhipretya prahlādenoktaṃ –

naivātmanaḥ prabhur ayaṃ nija-lābha-pūrṇo
mānaṃ janād aviduṣaḥ karuṇo vṛṇīte |
yad yaj jano bhagavate vidadhīta mānaṃ
tac cātmane prati-mukhasya yathā mukha-śrīḥ || [BhP 7.9.11] iti |

darpaṇa-pratibimbitasya mukhasya tilakādi-śrīr apekṣitā ced bimba-bhūte mukhe samarpaṇīyā | sā svayam eva tatra pratiphalati nānyaḥ kaścit tat-prāptāv upāyo ‚sti yathā tathā bimba-bhūteśvare samarpitam eva tat-pratibimba-bhūto jīvo labhate nānyaḥ kaścit tasya puruṣārtha-lābhe ‚sty upāya iti dṛṣṭānta-dārṣṭānikayor arthaḥ |

tasya yadā bhagavantam anantam anavaratam ārādhayato ‚ntaḥkaraṇaṃ jñāna-pratibandhaka-pāpena rahitaṃ jñānānukūla-puṇyena copacitaṃ bhavati tadātinirmale mukura-maṇḍala iva mukham atisvacche ‚ntaḥkaraṇe sarva-karma-tyāga-śama-damādi-pūrvaka-gurūpasadana-vedānta-vākya-śravaṇa-manana-nididhyāsanaiḥ saṃskṛte tattvam asīti-gurūpadiṣṭa-vedānnta-vākya-karaṇikāhaṃ brahmāsīmty anātmākāra-śūnyā nirupādhi-caitanyākārā sākṣātkārātmikā vṛttir udeti | tasyāṃ ca pratiphalaitaṃ caitanyaṃ sadya eva sva-viṣayāśrayām avidyām unmūlayati dīpa iva tamaḥ | tatas tasyā nāśāt tayā vṛttyā sahākhilasya kārya-prapañcasya nāśaḥ | upādāna-nāśād upādeya-nāśasya sarva-tantra-siddhānta-siddhatvāt | tad etad āha bhagavān mām eva ye prapadyante māyām etāṃ taranti te iti | ātmety evopāsīta [BAU 1.4.7], tad ātmānam evāvet [BAU 1.4.10], tam eva dhīro vijñāya [BAU 4.4.23], tam eva viditvātimṛtyum eti [ŚvetU 6.15] ity ādi-śrutiṣv ivehāpi mām evety eva-kāro ‚py anuparaktatā-pratipatty-arthaḥ | mām eva sarvopādhi-virahitaṃ vidānanda-sadātmānam akhaṇḍaṃ ye prapadyante vedānta-vākya-janyayā nirvikalpa-sākṣātkāra-rūpayā nirvacanānarha-śuddha-cid-ākāratva-dharma-viśiṣṭayā sarva-sukṛta-phala-bhūtayā nididhyāsana-paripāka-prasūtayā ceto-vṛttyā sarvājñāna-tat-kārya-virodhinyā viṣayīkurvanti te ye kecid etāṃ duratikramaṇīyām api māyām akhilānartha-janma-bhuvam anāyāsenaiva taranti atikrāmanti tasya ha na devāś canābhūtyā īśata ātmā hy eṣā sa bhavati [BAU 1.4.10] iti śruteḥ | sarovādhi-nivṛttyā saccidānanda-ghana-rūpeṇaiva tiṣṭhantīty artaḥ | bahu-vacana-prayogo dehendriyādi-saṃghāta-bheda-nbandhanātma-bheda-bhrānty-anuvādārthaḥ |

prapaśyantīti vaktavye prapadyanta ity ukte ‚rthe mad-eka-śaraṇāḥ santo mām eva bhagavantaṃ vāsudevam īdṛśam ananta-saundarya-sāra-sarvasvam akhila-kalā-kalāpa-nilayam abhinava-paṅkaja-śobhādhika-caraṇa-kamala-yugala-prabham anavarata-veṇu-vādana-nirata-vṛndāvana-krīḍāsakta-mānasa-heloddhṛta-govardhanākhya-mahīdharaṃ gopālaṃ niṣūdita-śiśupāla-kaṃsādi-duṣṭa-saṅgham abhinava-jalada-śobhā-sarvasva-haraṇa-caraṇaṃ paramānanda-ghana-maya-mūrtimati-vairiñca-prapañcam anavaratam anucintayanto divasān ativāhayanti te mat-prema-mahānanda-samudra-magna-manasas tathā samasta-māyā-guṇa-vikārair nābhibhūyante | kintu mad-vilāsa-vinoda-kuśalā ete mad-unmūlana-samarthā iti śaṅkamāneva māyā tebhyo ‚pasarati vāravilāsinīva krodhanebhyas tapodhanebhyas tasmān māyā-taraṇārthī mām īdṛśam eva santatam anucintayed ity apy abhipretaṃ bhagavataḥ | śrutayaḥ smṛtayaś cātrārthe pramāṇīkartavyāḥ

 

Viśvanātha


nanu tarhi triguṇa-maya-mohāt katham uttīrṇā bhavanti ? tatrāha daivīti | daivī viṣayānandena dīvyantīti devā jīvās tadīyā teṣāṃ mohayitrīty arthaḥ | guṇa-mayī śleṣeṇa triveṣṭana-mahā-pāśa-rūpā | mama parameśvarasya māyā bahiraṅgā śaktir duratyayā duratikramā | pāśa-pakṣe, chettum udgranthayituṃ vā kenāpy aśaktyety arthaḥ | kintu mad-vāci viśvasihi iti sva-vakṣaḥ spṛṣṭvāha māṃ śyāmasundarākāram eva

 

Baladeva


nanu triguṇāyas-tan-māyāyā nityatvāt tad-dhetukasya mohasya vinivṛttir durghaṭeti cet tatrāha daivīti | mama sarveśvarasyāvitarkyātivicitrānanta-viśva-sraṣṭur eṣā māyā daivī | alaukiky atyadbhutety arthaḥ | tādṛk viśva-sargopakaraṇatvāt | śrutiś caivam āha – māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram [ŚvetU 4.10] ity ādyā | guṇamayī sattvādi-guṇa-trayātmikā, śleṣeṇa triguṇitā rajjur ivāti-dṛḍhatayā jīvānāṃ bandhu-hetuḥ | ato duratyayā teṣāṃ duratikramā | rajju-pakṣe chettum udgrathituṃ ca tair aśaktyety arthaḥ | yadyapy etādṛśī tathāpi mad-bhaktyā tad-vinivṛttiḥ syād ity āha mām iti | māṃ sarveśvaraṃ māyā-niyantāraṃ sva-prapanna-vātsalya-nīradhiṃ kṛṣṇaṃ ye tādṛśa-sat-prasaṄgāt prapadyate śaraṇaṃ gacchanti te etām arṇavam ivāpārāṃ māyāṃ goṣpadodakāñjalim ivāśrameṇa taranti | tāṃ tīrtvānadaika-rasaṃ prasādābhimukhaṃ sva-svāminaṃ māṃ prāpnuvantīti | mām evety eva-kāro mad-anyeṣāṃ vidhi-rudrādīnāṃ prapattyā tasyās taraṇaṃ nety āha śrutiś caivam āha tam eva viditvety ādyā mucukundaṃ prati devāś ca –

varaṃ vṛṇīṣva bhadraṃ te ṛte kaivalyam adya naḥ |
eka eveśvaras tasya bhagavān viṣṇur avyayaḥ || [BhP 10.51.20] iti |

ghaṇṭākarṇaṃ prati śivaś ca – mukti-pradātā sarveṣāṃ viṣṇur eva na saṃśayaḥ iti

 
 



Both comments and pings are currently closed.