BhG 7.12

ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye
matta eveti tān viddhi na tv ahaṃ teṣu te mayi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


ye ca eva (and indeed those which) bhāvāḥ (states) sāttvikāḥ (sattvic) rājasāḥ (rajasic)
ye ca (and those which) tāmasāḥ (tamasic),
tān sarvān (them all) mattaḥ eva iti (indeed from me) viddhi (you must know).
aham (I) teṣu (in them) na [varte] (I am not),
te tu (but they) mayi (in me) [vartante] (they are).

 

grammar

ye yat sn. 1n.3 m.those which;
ca av.and;
eva av.certainly, just, merely;
sāttvikāḥ sāttvika 1n.3 m. pertaining to sattva, sattvic (from: as – to be, PPr sant – being, existing, true, the essence, abst. sattva – being, essence, wisdom, spirit, one of the three guṇas);
bhāvāḥ bhāva 1n.3 m.being, state, nature (from: bhū – to be);
rājasāḥ rājasa 1n.3 m. related to rajas, rajasic (from: rañj – to be dyed, be excited, be delighted, rajas coloured, dust, passion, one of the three guṇas);
tāmasāḥ tāmasa 1n.3 m. related to tamas, tamasic (from: tam – to choke, to faint, to perish, to stop; tamas – darkness, gloom, dullness, passivity, one of the three guṇas);
ca av.and;
ye yat sn. 1n.3 m.those which;
mattaḥ av.from me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; indeclinable ablative with an ending: -tas);
eva av.certainly, just, merely;
iti av.thus (used to close the quotation);
tān tat sn. 2n.3 m.them;
viddhi vid (to know, to understand) Imperat. P 2v.1you must know;
na av.not;
tu av.but, then, or, and;
aham asmat sn. 1n.1I;
teṣu tat sn. 7n.3 m.in them;
te tat sn. 1n.3 m.they;
mayi asmat sn. 7n.1in me;

 

textual variants


rājasās tāmasāś tāmasā rājasāś (tamasic, rajasic);
eveti → eveha (indeed here);
 
 



Śāṃkara


kiṃ ca—

ye caiva sāttvikāḥ sattva-nirvṛttā bhāvāḥ padārthāḥ, rājasāḥ rajo-nirvṛttās tāmasās tamo-nirvṛttāś ca, ye kecit prāṇināṃ sva-karma-vaśāt jāyante bhāvāḥ, tān matta eva jāyamānān iti evaṃ viddhi sarvān samastān eva | evaṃ yady api te matto jāyante, tathāpi na tv ahaṃ teṣu tad-adhīnas tad-vaśaḥ, yathā saṃsāriṇaḥ | te punar mayi mad-vaśāḥ mad-adhīnāḥ

 

Rāmānuja


kiṃ viśiṣya abhidhīyate? sāttvikā rājasās tāmasāś ca jagati dehatvenendriyatvena bhogyatvena tattaddhtetutvena cāvasthitā ye bhavāḥ, tān sarvān matta evotpannān viddhi; te maccharīratayā mayy evāvasthitā iti ca / na tv ahaṃ teṣu nāhaṃ kadācid api tadāyattasthitiḥ; anyatrātmāyattasthititve ‚pi śarīrasya, śarīreṇātmanaḥ sthitāv apy upakāro vidyate; mama tu tair na kaścit tathāvidha upakāraḥ, kevalalīlaiva prayojanam ityarthaḥ

 

Śrīdhara


kiṃ ca ye caiveti | ye cānye ‚pi sāttvika-bhāvāḥ śama-damādayaḥ | rājasāś ca harṣa-darpādayaḥ | tāmasāś ca śoka-mohādayaḥ | prāṇināṃ sva-karma-vaśāj jāyante tān matta eva jātān iti viddhi | madīya-prakṛti-guṇa-kāryatvāt | evam api teṣv ahaṃ na varte | jīvavat tad-adhīno ‚haṃ na bhavāmīty arthaḥ | te tu mad-adhīnāḥ santo mayi vartanta ity arthaḥ

 

Madhusūdana


kim evaṃ parigaṇanena ye caiveti | ye cānye ‚pi bhāvāś citta-pariṇāmāḥ sāttvikāḥ śama-damādayaḥ | ye ca rājasā harṣa-darpādayaḥ | ye ca tāmasāḥ śoka-mohādayaḥ prāṇinām avidyā-karmādi-vaśāj jāyante tān matta eva jāyamānān iti ahaṃ kṛtsnasya jagataḥ prabhava ity ādy-ukta-prakāreṇa viddhi samastān eva | athavā sāttvikā rājasās tāmasāś ca bhāvāḥ sarve ‚pi jaḍa-vargā vyākhyeyā viśeṣa-hetv-abhāvāt | eva-kāraś ca samastāvadhāraṇārthaḥ | evam api na tv ahaṃ teṣu, matto jātatve ‚pi tad-vaśas tad-vikāra-rūṣito rajju-khaṇḍa iva kalpita-sarva-vikāra-rūṣito ‚haṃ na bhavāmi saṃsārīva | te tu bhāvā mayi rajjvām iva sarpādayaḥ kalpitā mad-adhīna-sattā-sphūrtikā mad-adhīnā ity arthaḥ

 

Viśvanātha


evaṃ vastu-kāraṇa-bhūtā vastu-sāra-bhūtāś ca rākṣasādyāś ca vibhūtayaḥ kāścid uktāḥ | kintv alam ativistareṇa | mad-adhīnaṃ vastu-mātram eva mad-vibhūtir ity āha ye caiveti | sāttva-bhāvāḥ śama-damādayo devādyāś ca | rājasā harṣa-darpādayo ‚surādyāś ca | tāmasāḥ śoka-mohādayo rākṣasādyāś ca | tān matta eveti madīya-prakṛti-guṇa-kāryatvāt | teṣv ahaṃ na varte | jīvavat tad-adhīno ‚haṃ na bhavāmīty arthaḥ | te tu mayi mad-adhīnāḥ santa eva vartante

 

Baladeva


evaṃ kāṃścid vibhūtir abhidhāya samāsena sarvās tāḥ prāha ye caiveti | ye mitho vilakṣaṇa-svabhāvāḥ sāttvikādayo bhāvāḥ prāṇināṃ śarīrendriya-viṣayātmanā ta-kāraṇatvena cāvasthitās tān sarvān tat-tac-chakty-upetān matta evopapannān viddhi | na tv ahaṃ teṣu varte naivāhaṃ tad-adhīna-sthitiḥ | te mayi mad-adhīna-sthitaya ity arthaḥ

 
 



Both comments and pings are currently closed.