BhG 7.9

puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau
jīvanaṃ sarva-bhūteṣu tapaś cāsmi tapasviṣu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[aham] ca (and I) pṛthivyām (in earth) puṇyaḥ (pure) gandhaḥ (fragrance),
vibhāvasau ca (and in fire) tejaḥ (heat) asmi (I am).
[aham] ca (and I) sarva-bhūteṣu (in all beings) jīvanaṁ (life),
tapasviṣu ca (in ascetics) tapaḥ (austerity) asmi (I am).

 

grammar

puṇyaḥ puṇya 1n.1 m.good, meritorious, pious, pure (from: – to purify, or puṇ – to act piously);
gandhaḥ gandha 1n.1 m.fragrance;
pṛthivyām pṛthivī 7n.1 f.in earth (from: pṛth – to extend, pṛthu – broad, extensive, great);
ca av.and;
tejaḥ tejas 1n.1 n.sharpness, heat, splendour, prowess, semen (from: tij – to sharpen, to tolerate);
ca av.and;
asmi as (to be) Praes. P 3v.1I am;
vibhāvasau vibhā-vasu 7n.1 m.in fire, in Sun (from: vibhā – light, beauty; vas – to dwell, vasun. wealth, m. Vasu (one of eight), Kuvera, Śiva, Sun, fire);
jīvanam jīvana 1n.1 n.life, enlivening (from: jīv – to live, jīva – living, living being, life);
sarva-bhūteṣu sarva-bhūta 7n.3 m.; sarveṣu bhūteṣu itiin all beings (from: sarva – all, whole; bhū – to be, PP bhūta – been, real, world);
tapaḥ tapas 1n.1 n.heat, austerity (from: tap – to scorch);
ca av.and;
asmi as (to be) Praes. P 3v.1I am;
tapasviṣu tapasvin 7n.3 m.in those undergoing austerity, in ascetics (from: tap – to scorch, tapas – heat, austerity);

 

textual variants


puṇyo gandhaḥ pṛthivyāṃ ca → puṇyaḥ pṛthivyāṃ gaṃdho ‘smi (I am a nice fragrance in earth);

 
 



Śāṃkara


puṇyaḥ surabhir gandhaḥ pṛthivyāṃ cāham | tasmin mayi gandha-bhūte pṛthivī protā | puṇyatvaṃ gandhasya svabhāvata eva pṛthivyāṃ darśitam ab-ādiṣu rasādeḥ puṇyatvopalakṣaṇārtham | apuṇyatvaṃ tu gandhādīnām avidyā-dharmādy-apekṣaṃ saṃsāriṇāṃ bhūta-viśeṣa-saṃsarga-nimittaṃ bhavati | tejaś ca dīptiś cāsmi vibhāvasau agnau | tathā jīvanaṃ sarva-bhūteṣu, yena jīvanti sarvāṇi bhūtāni tat jīvanam | tapaś cāsmi tapasviṣu, tasmin tapasi mayi tapasvinaḥ protāḥ

 

Rāmānuja


commentary under the verse BhG 7.11

 

Śrīdhara


kiṃ ca puṇya iti | puṇyo ‚vikṛto gandho gandha-tan-mātram | pṛthivyā āśraya-bhūto ‚ham ity arthaḥ | yad vā vibhūti-rūpeṇāśrayatvasya vivakṣitatvāt surabhi-gandhasyaivotkṛṣṭatayā vibhūtitvāt puṇyo gandha ity uktam | tathā vibhāvasāgnau yat tejo duḥsahā sahajā dīptis tad aham | sarva-bhūteṣu jīvanaṃ prāṇa-dhāraṇa-vāyur aham ity arthaḥ | tapasviṣu vānaprasthādiṣu dvandva-sahana-rūpaṃ tapo ‚smi

 

Madhusūdana


puṇyaḥ surabhir avikṛto gandhaḥ sarva-pṛthivī-sāmānya-rūpas tan-mātrākhyaḥ pṛthivyām anusyūto ‚ham | ca-kāro rasādīnām api puṇyatva-samuccayārthaḥ | śabda-sparśa-rūpa-rasa-gandhānāṃ hi svabhāvata eva puṇyatvam avikṛtatvaṃ prāṇinām adharma-viśeṣāt tu teṣām apuṇyatvaṃ na tu svabhāvata iti draṣṭavyam | tathā vibhāvasāv agnau yat tejaḥ sarva-dahana-prakāśana-sāmarthya-rūpam uṣṇa-sparśa-sahitaṃ sita-bhāsvaraṃ rūpaṃ puṇyaṃ tad aham asmi | ca-kārādyo vāyau puṇya uṣṇa-sparśāturāṇām āpyāyakaḥ śīta-sparśaḥ so ‚py aham iti draṣṭavyam |
sarva-bhūteṣu sarveṣu prāṇiṣu jīvanaṃ prāṇa-dhāraṇam āyur aham asmi | tad-rūpe mayi sarve prāṇinaḥ protā ity arthaḥ | tapasviṣu nityaṃ tapo-yukteṣu vānaprasthādiṣu yat tapaḥ śītoṣṇa-kṣut-pipāsādi-dvandva-sahana-sāmarthya-rūpaṃ tad aham asmi | tad-rūpe mayi tapasvinaḥ protā viśeṣaṇābhāve viśiṣṭābhāvāt | tapaś ceti ca-kāreṇa cittaikāgryam āntaraṃ jihvopasthādi-nigraha-lakṣaṇaṃ bāhyaṃ ca sarvaṃ tapaḥ samuccīyate

 

Viśvanātha


puṇyo ‚vikṛto gandhaḥ puṇyas tu cārv api ity amaraḥ | ca-kāro rasādīnām api puṇyatva-samuccayārthaḥ | tejaḥ sarva-vastu-pācana-prakāśana-śīta-trāṇādi-sāmarthya-rūpaḥ sāraḥ | jīvanam āyur eva sāraḥ | tapo dvandva-sahanādikam eva sāraḥ

 

Baladeva


puṇyo ‚vikṛto gandhas tan-mātra-lakṣaṇaḥ | ca-kāro rasādīnām aham api puṇyatva-samuccāyakaḥ | vibhāvasau vahnau tejaḥ sarva-vastu-pacana-prakāśanādi-sāmarthya-rūpaṃ ca śadād vāyau yaḥ puṇyaḥ sparśa uṣṇa-sparśa-vyākulānām āpāyakaḥ so ‚ham iti bodhyam | jīvanam āyus tapo dvandva-sahanam

 
 



Both comments and pings are currently closed.