BhG 7.6

etad-yonīni bhūtāni sarvāṇīty upadhāraya
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


sarvāṇi bhūtāni (all beings) etad-yonīni iti (whose source is this [nature]) upadhāraya (you must consider).
aham (I) kṛtsnasya jagataḥ (of the whole world) prabhavaḥ (source) tathā pralayaḥ (and annihilation).

 

grammar

etad-yonīni etad-yoni 1n.3 n.; BV: yeṣām ete [parāpara-prakṛtī] yony asti tāni these whose source is this [nature being superior and inferior] (from: etat – this; yoni / yonī – womb, source, origin);
bhūtāni bhūta 1n.3 n.beings, creatures (from: bhū – to be, PP bhūta – been, real, world);
sarvāṇi sarva sn. 1n.3 n. all;
iti av.thus (used to close the quotation);
upadhāraya upa-dhṛ (to hold up) Imperat. caus. P 2v.1you must consider;
aham asmat sn. 1n.1I;
kṛtsnasya kṛtsna 6n.1 n.of the whole;
jagataḥ jagat 6n.1 n.of the world, of mankind (from: gam – to go);
prabhavaḥ prabhava 1n.1 m.birth, source (from: pra-bhū – to spring up from, to produce);
pralayaḥ pralaya 1n.1 m.annihilation, dissolution, end, death (from: pra- – to dissolve, to vanish);
tathā av.in that manner, so, in like manner;

 

textual variants


bhūtāni sarvāṇītysarvāṇi bhūtānīty (all beings);
upadhāraya → avādhāraya (you must think);
kṛtsnasya → sarvasya (of the whole);
prabhavaḥ pralayas → pralayaḥ prabhavas (annihilation and source);
 
 



Śāṃkara


etad-yonīni ete parāpare kṣetra-kṣetrajña-lakṣaṇe prakṛtī yonir yeṣāṃ bhūtānāṃ tāni etad-yonīni, bhūtāni sarvāṇīti evam upadhāraya jānīhi | yasmāt mama prakṛti yoniḥ kāraṇaṃ sarva-bhūtānām, ato’haṃ kṛtsnasya samastasya jagataḥ prabhava utpattiḥ pralayo vināśas tathā | prakṛti-dvaya-dvāreṇāhaṃ sarvajña īśvaro jagataḥ kāraṇam ity arthaḥ

 

Rāmānuja


etadcetanācetanasamaṣṭirūpamadīyaprakṛtidvayayonīni brahmādistambaparyantāni uccāvacabhāvenāvasthitāni cidacinmiśrāṇi madīyāni sarvāṇi bhūtānīty upadhāraya / madīyaprakṛtidvayayonīni hi tāni madīyāny eva / tathā prakṛtidvayayonitvena kṛtsnasya jagataḥ, tayor dvayor api madyonitvena madīyatvena ca, kṛtsnasya jagataḥ aham eva prabhavo ‚ham eva ca pralayo ‚ham eva ca śeṣīty upadhāraya / tayoḥ cidacitsamaṣṭibhūtayoḥ prakṛtipuruṣayor api paramapuruṣayonitvaṃ śrutismṛtisiddham / „mahān avyakte līyate / avyaktam akṣare līyate / akṣaraṃ tamasi līyate / tamaḥ pare deva ekībhavati”, „viṣṇos svarūpāt paratodite dve rūpe prdhānaṃ puruṣaś ca vipra”, „prakṛtir yā mayākhyātā vyaktāvyaktasvarūpiṇī / puruṣaś cāpy ubhāv etau līyate paramātmani / paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ / viṣṇunāmā sa vedeṣu vedānteṣu ca gīyate

 

Śrīdhara


anayoḥ prakṛtitvaṃ darśayan svasya tad-dvārā sṛṣṭy-ādi-kāraṇatvam āha etad iti | ete kṣetra-kṣetrajña-rūpe prakṛtī yonī kāraṇa-bhūte yeṣāṃ tāny etad-yonīni | sthāvara-jaṅgamātmakāni sarvāṇi bhūtānīty upadhāraya budhyasva | tatra jaḍā prakṛtir deha-rūpeṇa pariṇamate | cetanā tu mad-aṃśa-bhūtā bhoktṛtvena deheṣu praviśya svakarmaṇā tāni dhārayati | te ca madīye prakṛtī mattaḥ sambhūte | ato ‚ham eva kṛtsnasya sa-prakṛtikasya jagataḥ prabhavaḥ | prakarṣeṇa bhavaty asmād iti prabhavaḥ | paraṃ kāraṇam aham ity arthaḥ | tathā pralīyate ‚neneti pralayaḥ | saṃhartāpy aham evety arthaḥ

 

Madhusūdana


ukta-prakṛti-dvaye kārya-liṅgakam anumānaṃ pramāṇayan svasya tad-dvārā jaga-sṛṣṭy-ādi-kāraṇatvaṃ darśayati etad-yonīnīti | ete aparatvena paratvena ca prāg-ukte kṣetra-kṣetrajña-lakṣaṇe prakṛtī yonir yeṣāṃ tāny etad-yonīni bhūtāni bhavana-dharmakāṇi sarvāṇi cetanācetanātmakāni janimanti nikhilānīty evam upadhāraya jānīhi | kāryāṇāṃ cid-acid-granthi-rūpatvāt kāraṇam api cid-acid-granthi-rūpam anuminv ity arthaḥ | evaṃ kṣetra-kṣetrajña-lakṣaṇe mamopādhi-bhūte yataḥ prakṛtī bhavatas tatas tad-dvārāhaṃ sarvajñaḥ sarveśvaro ‚nanta-śakti-māyopādhiḥ kṛtsnasya carācarātmakasya jagataḥ sarvasya kārya-vargasya prabhava utpatti-kāraṇaṃ pralayas tathā vināśa-kāraṇam | svāpnikasyeva prapañcasya māyikasya māyāśarayatva-viṣayatvābhyāṃ māyāvy aham evopādānaṃ draṣṭā cety arthaḥ

 

Viśvanātha


etac chakti-dvaya-dvāraiva svasya jagat-kāraṇatvam āha etad iti | ete māyā-śakti-jīva-śaktī kṣetra-kṣetrajña-rūpe yonī kāraṇa-bhūte yeṣāṃ tāni sthāvara-jaṅgamātmakāni bhūtāni jānīhi | ataḥ kṛtsnasya sarvasyāsya jagataḥ prabhavo mac-chakti-dvaya-prabhūtatvād aham eva sraṣṭā | pralayas tac-chaktimati mayy eva pralīna-bhāvitvād aham evāsya saṃhartā

 

Baladeva


etac chakti-dvaya-dvāraiva sarva-jagat-kāraṇatāṃ svasyāha etad iti | sarvāṇi sthira-carāṇi bhūtāny etad-yonīni upadhāraya viddhi | ete ‚para-pare kṣetra-kṣetrajña-śabda-vācye mac-chaktī yonī kāraṇa-bhūte yeṣāṃ tānīty arthaḥ | te ca prakṛtī madīye matta eva sambhūte | ataḥ kṛtsnasya sa-prakṛtikasya jagato ‚ham eva prabhava utpatti-hetuḥ | prabhavaty asmāt iti vyutpatteḥ | tasya pralaya-saṃhartāpy aham eva pralīyate ‚nena iti vyutpatteḥ

 
 



Both comments and pings are currently closed.