BhG 7.3

manuṣyāṇāṃ sahasreṣu kaś-cid yatati siddhaye
yatatām api siddhānāṃ kaś-cin māṃ vetti tattvataḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


manuṣyāṇām (of people) sahasreṣu (in thousands) kaścit (someone) siddhaye (for perfection) yatati (he endeavours).
yatatām api (also of those endeavouring) siddhānām (of those perfected) kaścit (someone) mām (me) tattvataḥ (truly) vetti (he knows).

 

grammar

manuṣyāṇām manuṣya 6n.3 m.of people (from: man – to think, manu – a man, a person);
sahasreṣu sahasra 7n.3 m.in thousands;
kaś-cit kim-cit sn. 1n.1 m.someone (from: kim – what?; -cit – indefinitive particle);
yatati yat (to endeavour) Praes. P 1v.1he endeavours, he strives (for what? – requires dative);
siddhaye siddhi 4n.1 f.for accomplishment, for fulfilment, for perfection, for success (from: sidh – to succeed, to become perfect);
yatatām yatant (yat – to endeavour) PPr 6n.3 m.of those endeavouring;
api av.although, moreover, besides, even;
siddhānām siddha (sidh – to succeed, to become perfect) PP 6n.3 m.of those who are perfected;
kaś-cit kim-cit sn. 1n.1 m.someone (from: kim – what?; -cit – indefinitive particle);
mām asmat sn. 2n.1me;
vetti vid (to know, to understand) Praes. P 1v.1he knows;
tattvataḥ av.truly (from: tat – to, abst. tat-tva – truth, reality; indeclinable ablative with an ending: –tas);

 
 



Śāṃkara


katham ity ucyate—

manuṣyāṇāṃ madhye sahasreṣu anekeṣu kaścit yatati prayatnaṃ karoti siddhaye siddhy-artham | teṣāṃ yatatām api siddhānām, siddhā eva hi te ye mokṣāya yatante, teṣāṃ kaścid eva hi māṃ vetti tattvato yathāvat

 

Rāmānuja


vakṣyamāṇasya jñānasya duṣprāpatām āha

manuṣyāḥ śāstrādhikārayogyāḥ / teṣāṃ sahasreṣu kaścid eva siddhiparyantaṃ yatate / siddhiparyantaṃ yatamānānāṃ sahasreṣu kaścid eva māṃ viditvā mattas siddhaye yatate / madvidāṃ sahasreṣu kaścid eva tattvataḥ yathāvasthitaṃ māṃ vetti / na kaścid ityabhiprāyaḥ; „sa mahātmā sudurlabhaḥ”, „māṃ tu veda na kaścana” iti hi vakṣyate

 

Śrīdhara


mad-bhaktiṃ vinā tu yaj jñānaṃ durlabham ity āha manuṣyāṇām iti | asaṅkhyātānāṃ jīvānāṃ madhye manuṣya-vyatiriktānāṃ śreyasi pravṛttir eva nāsti | manuṣyāṇāṃ tu sahasreṣu madhye kaścid eva puṇya-vaśāt siddhaya ātma-jñānāya prayatate | prayatnaṃ kurvatām api sahasreṣu kaścid eva prakṛṣṭa-puṇya-vaśād ātmānaṃ vetti | tādṛśānāṃ cātma-jñānāṃ sahasreṣu kaścid eva māṃ paramātmānaṃ mat-prasādena tattvato vetti | tad evam atidurlabham api yaj jñānaṃ tubhyam ahaṃ vakṣyāmīty arthaḥ

 

Madhusūdana


atidurlabhaṃ caitan-mad-anugraham antareṇa mahā-phalaṃ jñānam | yato manuṣyāṇām iti | manuṣyāṇāṃ śāstrīya-jñāna-karma-yogyānāṃ sahasreṣu madhye kaścid eko ‚neka-janma-kṛta-sukṛta-samāsādita-nityānitya-vastu-vivekaḥ san yatati yatate siddhaye sattva-śuddhi-dvārā jñānotpattaye | yatatāṃ yatamānānāṃ jñānāya siddhānāṃ prāg-arjita-sukṛtānāṃ sādhakānām api madhye kaścid ekaḥ śravaṇa-manana-nididhyāsana-paripākānte mām īśvaraṃ vetti sākṣātkaroti tattvataḥ pratyag-abhedena tattvam asīty ādi-gurūpadiṣṭa-mahā-vākyebhyaḥ | anekeṣu manuṣyeṣv ātma-jñāna-sādhanānuṣṭhāyī parama-durlabhaḥ | sādhanānuṣṭhāyiṣv api madhye phala-bhāgī parama-durlabha iti kiṃ vaktavyam asya jñānasya māhātmyam ity abhiprāyaḥ

 

Viśvanātha


etac ca sa-vijñānaṃ maj-jñānaṃ pūrvam adhyāya-ṣaṭke prokta-lakṣaṇair jñānibhir yogibhir api durlabham iti vadana prathamaṃ vijñānam āha manuṣyāṇām iti | asaṅkhyātānāṃ jīvānāṃ madhye kaścid eve manuṣyo bhavati | manuṣyāṇāṃ sahasreṣu madhye kaścid eva śreyase yatate | tādṛśānām api manuṣyāṇāṃ sahasreṣu kaścid eva māṃ śyāmasundarākāraṃ tattvato vetti sākṣād anubhavatīti nirviśeṣa-brahmānubhavānandāt sahasra-guṇādhikaṃ sa-viśeṣa-brahmānubhavānandaḥ syād iti bhāvaḥ

 

Baladeva


sva-jñānasya daurlabhyam āha manuṣyāṇām iti | uccāvaca-dheātma-asaṅkhyātā jīvās teṣu katicid eva manuṣyās teṣāṃ śāstrādhikāra-yogyānāṃ sahasreṣu madhye kaścid eva sat-prasaṅga-vaśāt siddhaye sva-parātmāvalokanāya yatate, na tu sarvaḥ | tādṛśānāṃ yatatāṃ yatamānānāṃ siddhānāṃ labdha-sva-parātmāvalokanānāṃ sahasreṣu madhye kaścid evaiko māṃ kṛṣṇaṃ tattvato vetti | ayam arthaḥ – śāstrīyārthānuṣṭhāyino bahavo manuṣyāḥ paramāṇu-caitanyaṃ svātmānaṃ prādeśa-mātraṃ mat-svāṃśaṃ paramātmānaṃ cānubhūya vimucyante | māṃ tu yaśodā-stanandhayaṃ kṛṣṇam adhunā tvat-sārathiṃ kaścid eva tādṛśa-sat-prasaṅgāvāpta-mad-bhaktis tattvato yāthātmyena vetti | avicintyānanta-śaktikatvena nikhila-kāraṇatvena sārvajñya-sārvaiśvarya-svabhakta-vātsalyādy-asaṅkhyeya-kalyāṇa-guṇa-ratnākaratvena pūrṇa-brahmatvena cānubhavatīty arthaḥ | vakṣyati ca sa mahātmā sudurlabhaḥ [Gītā 7.19], māṃ tu veda na kaścana [Gītā 7.26] iti

 
 



Both comments and pings are currently closed.