BhG 6.colophon

iti śrī-mahābhārate bhiṣma-parvaṇy aṣṭāviṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translations

Thus [ends] the twenty-eighth chapter in Bhīṣma-parvan in the venerable Mahābhārata.

 

textual variants

iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde ātma-saṃyogo / ātma-saṃyama-yogo / abhyāsa-yogo / dhyāna-yoga-brahma-prāpti-mārga-darśaka-rūpo / yoga-garbho / saṃnyāsa-yogo / yogābhyāso / ātma-yogo / adhy-ātma-yogo / saṃyama-yogo / dhāna-yogo / svarūpa-yogo nāma ṣaṣṭo ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the sixth chapter entitled: The Engagement of the Self / The Yoga of Restraining the Self / The Yoga of Practice / Showing Yoga of Contemplation as the Path of Attaining Brahman / The Source of Yoga / The Yoga of Austerity / The Practice of Yoga / The Yoga of the self / The Yoga of the Spirit Self / The Yoga of Restrain / The Yoga of Contemplation / The Yoga of One’s Own Shape.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


ātma-yogam avocad yo bhakti-yoga-śiromaṇim |
taṃ vande paramānandaṃ mādhavaṃ bhakta-sevadhim ||

iti śrī-śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
dhyāna-yogo nāma ṣaṣṭho ‚dhyāyaḥ

 

Viśvanātha


agrimādhyāya-ṣaṭkaṃ yad bhakti-yoga-nirūpakam |
tasya sūtramayaṃ ślokā bhakta-kaṇṭha-vibhūṣaṇam ||
prathamena kathā-sūtraṃ gītā-śāstra-śiromaṇiḥ |
dvitīyena tṛtīyena tūryeṇākāma-karma ca ||
jñānaṃ ca pañcamenoktaṃ yogaḥ ṣaṣṭhena kīrtitaḥ |
prādhānyena tad apy etaṃ ṣaṭkaṃ karma-nirūpakam ||
iti sārārtha-darśinyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsu ṣaṣṭho ‚dhyāyo ‚yaṃ saṅgataḥ saṅgataḥ satām ||

 

Baladeva


gītā-kathā-sūtram avocad ādye
karma dvitīyādiṣu kāma-śūnyam |
tat pañcame vedana-garbham ākhyan
ṣaṣṭhe tu yogojjvalitaṃ mukundaḥ ||

 
 

 

Both comments and pings are currently closed.