BhG 6.41

prāpya puṇya-kṛtāṃl lokān uṣitvā śāśvatīḥ samāḥ
śucīnāṃ śrī-matāṃ gehe yoga-bhraṣṭo bhijāyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yoga-bhraṣṭaḥ (fallen from yoga) puṇya-kṛtān (done through the pious acts) lokān (worlds) prāpya (after obtaining)
[tatra] (there) śāśvatīḥ (many) samāḥ (years) uṣitvā (after dwelling)
śucīnām (of the noble) śrī-matām (of the wealthy) gehe (in the house) abhijāyate (he is born).

 

grammar

prāpya pra-āp (to obtain) absol.after obtaining;
puṇya-kṛtān puṇya-kṛta 2n.3 m.; TP: puṇyena kṛtān itidone through the pious acts (from: – to purify, or puṇ – to act piously, puṇya – good, meritorious, virtuous act, purity; kṛ – to do, PP kṛta – done, made);
lokān loka 2n.3 m.worlds;
uṣitvā vas (to dwell) absol.after dwelling;
śāśvatīḥ śāśvatī 2n.3 f.endless, many (from: śaśvat – eternal, perpetual, numerous);
samāḥ samā 2n.3 f.years;
śucīnām śucin 6n.3 m.of the noble, of the pure, of the pious (from: śuc – to shine, to be wet, śuci pure);
śrī-matām śrī-mat 6n.3 m.of the wealthy (from: śrī lustre, majesty, fortune; -mant / -vant – suffix denoting one who possesses);
gehe geha 7n.1 n.in the house, family (corrupted from: gṛha – house, property);
yoga-bhraṣṭaḥ yoga-bhraṣṭa 1n.1 m.; TP: yogād bhraṣṭa itifallen from yoga (from: bhraṁś – to fall, to decay, to be lost, PP bhraṣṭa – fallen, deprived, perished, lost; yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
abhijāyate abhi-jan (to be born, to arise) Praes. Ā 1v.1he is born;

 

textual variants


puṇya-kṛtāṁl lokānpuṇya-kṛtāṁ lokān / puṇyatamāṁl lokān (worlds belonging to those who do good / the most noble worlds);
śāśvatīḥ samāḥ → śāśvatī-samāḥ (unending years);
yoga-bhraṣṭo ‚bhijāyate → yoga-naṣṭo ‚bhijāyate / yoga-bhraṣṭo ‚hi jāyate / yoga-bhraṣṭo ‚pi ijāyate (he is born who is perished in yoga / indeed he is born who has fallen from yoga / although fallen from yoga, he is born);

 
 



Śāṃkara


kiṃ tv asya bhavati ?—

yoga-mārge pravṛttaḥ saṃnyāsī sāmarthyāt prāpya gatvā puṇya-kṛtām aśvamedhādi-yājināṃ lokān, tatra coṣitvā vāsam anubhūya śāśvatīr nityāḥ samāḥ saṃvatsarān, tad-bhoga-kṣaye śucīnāṃ yathokta-kāriṇāṃ śrīmatāṃ vibhūti-matāṃ gehe gṛhe yoga-bhraṣṭaḥ abhijāyate

 

Rāmānuja


katham ayaṃ bhaviṣyatīty atrāha

yajjātīyabhogābhikāṅkṣayā yogāt pracyuto ‚yam, atipuṇyakṛtāṃ prāpyān lokān prāpya tajjātīyān atikalyāṇān bhogān yogamāhātmyād eva bhuñjāno yāvat tadbhogatṛṣṇāvasānaṃ śaśvatīḥ samās tatroṣitvā tasmin bhoge vitṛṣṇaḥ śucīnāṃ śrīmatām yogopakramayogyānāṃ kule yogopakrame bhraṣṭo yogamāhātmyāj jāyate

 

Śrīdhara


tarhi kim asau prāpnotīty apekṣāyām āha prāpyeti | puṇya-kṛtāṃ puṇya-kāriṇām aśvamedhādi-yājināṃ lokān prāpya tatra śāśvatīḥ samāḥ bahūn saṃvatsarān uṣitvā vāsa-sukham anubhūya śucīnāṃ sad-ācārāṇāṃ śrīmatāṃ dhaninām | gehe sa yoga-bhraṣṭo ‚bhijāyate janma prāpnoti

 

Madhusūdana


tad evaṃ yoga-bhraṣṭasya śubha-kṛttvena loka-dvaye ‚pi nāśābhāve kiṃ bhavatīty ucyate prāpyeti | yoga-mārga-pravṛttaḥ sarva-karma-saṃnyāsī vedānta-śravaṇādi kurvann antarāle mriyamāṇaḥ kaścit pūrvopacita-bhoga-vāsanā-prādurbhāvād viṣayebhyaḥ spṛhayati | kaścit tu vairāgya-bhāvanā-dāḍhyān na spṛhayati | tayoḥ prathamaḥ prāpya puṇya-kṛtām aśvamedha-yājināṃ lokān arcir-ādi-mārgeṇa brahma-lokān | ekasminn api bhoga-bhūmi-bhedāpekṣayā bahu-vacanam | tatra coṣitvā vāsam anubhūya śāśvatīr brahma-parimāṇenākṣāyāḥ samāḥ saṃvatsarān, tad-ante śucīnāṃ śuddhānāṃ śrīmatāṃ vibhūtimatāṃ mahārāja-cakravartināṃ gehe kule bhoga-vāsanāśoṣa-sad-bhāvād ajātaśatru-janakādivad yoga-bhraṣṭo ‚bhijāyate | bhoga-vāsanā-prābalyād brahma-lokānte sarva-karma-saṃnyāsāyogyo mahārājo bhavatīty arthaḥ

 

Viśvanātha


tarhi kāṃ gatim asau prāpnotīty ata āha prāpyeti | puṇya-kṛtām aśvamedhādi-yājināṃ lokān iti yogasya phalaṃ mokṣo bhogaś ca bhavati | tatrāpakva-yogino bhogecchāyāṃ satyāṃ yoga-bhraṃśe sati bhoga eva | paripakva-yoginas tu bhogecchāyā asambhavān mokṣa eva | kecit tu paripakva-yogino ‚pi daivād bhogecchāyāṃ satyāṃ kardama-saubharyādi-dṛṣṭyā bhoagam apy āhur iti | śucīnāṃ sad-ācārāṇāṃ śrīmatāṃ dhanika-vaṇig-ādīnāṃ rājñāṃ vā

 

Baladeva


aihikīṃ sukha-sampattiṃ tāvad āha prāpyeti | yādṛśa-viṣaya-spṛhayā sva-dharme śithilo yogāc ca vicyuto ‚yaṃ tādṛśān viṣayān ātmoddeśyaka-niṣkāma-svadharma-yogārambha-māhātmyena puṇya-kṛtām aśvamedhādi-yājināṃ lokān pāpya bhuṅkte tān bhuñjāno yāvatībhis tad-bhoga-tṛṣṇā-vinivṛttis tāvatīḥ śāśvatīḥ bahvīḥ samāḥ saṃvatsarāṃs teṣu lokeṣūṣitvā sthitvā tad-bhoga-vitṛṣṇas tebhyo lokebhyaḥ śucīnāṃ sad-dharma-niratānāṃ yogārhāṇāṃ śrīmatāṃ dhanināṃ gehe pūrvārabdha-yoga-māhātmyāt sa yoga-śreṣṭho ‚bhijāyata ity alpa-kālārabdha-yogād bhraṣṭasya gatir iyaṃ darśitā

 
 



Both comments and pings are currently closed.