BhG 6.38

kac-cin nobhaya-vibhraṣṭaś chinnābhram iva naśyati
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he mahā-bāho (O mighty-armed one!),
ubhaya-vibhraṣṭaḥ (fallen from both) [ataḥ eva] (and therefore) apratiṣṭhaḥ (has no support),
brahmaṇaḥ pathi (on the path of brahman) vimūḍhaḥ (bewildered),
chinnābhram iva (like a riven cloud) na naśyati kaccit (I hope he does not perish?).

 

grammar

kac-cit av.a question particle with a wish: I hope that? (from: kim – what?; -cit – indefinitive particle);
na av.not;
ubhaya-vibhraṣṭaḥ ubhaya-vibhraṣṭa 1n.1 m.; TP: ubhayato vibhraṣṭa iti fallen from both (from: sn. ubhaya – both; vi-bhraṁś – to fall, to decay, to be lost, PP vibhraṣṭa – fallen, deprived, perished, lost);
chinnābhram chinna-abhra 1n.1 n.; KD: chinnam abhram itiriven cloud (from: chid – to cut, PP chinna – cut, destroyed; bhṛ – to bear, to carry, to hold, ab-bhra – bearer of water, cloud);
iva av.like, in the same manner as, almost, exactly;
naśyati naś (to disappear, to be lost, to perish) Praes. P 1v.1he perishes;
apratiṣṭhaḥ a-pratiṣṭha 1n.1 m.; yasya pratiṣṭhā nāsti saḥwho is without support, unstable (from: prati-sthā – to stand firmly, pratiṣṭhā – base, foundation, position);
mahābāho mahā-bāhu 8n.1 m.; BV: yasya bāhū mahāntau staḥ saḥO you who have mighty arms (from: mah – to magnify, mahant – great; baṁh – to grow, to increase, bāhu – the arm);
vimūḍhaḥ vimūḍha (vi-muh – to become confused, bewildered, stupefied) PP 1n.1 m. bewildered, perplexed (as to what? – requires locative);
brahmaṇaḥ brahman 6n.1 n.of the spirit, of the Veda (from: bṛh – to increase);
pathi pathin 7n.1 n.on a path, way, road, course (from: path – to go, to move);

 

textual variants


nobhaya-vibhraṣṭaśnobhaya-vibhraṁśāc / nobhaya-vibhraṣṭaṁ (does not [perish] because of both falls / does not [perish like a cloud] fallen from both);
chinnābhram → chinnābhra (who is [like] a riven cloud);
vimūḍho brahmaṇaḥ pathi → vināśaṁ vādhigacchati (or goes into destruction);

 
 



Śāṃkara


kaścit kiṃ na ubhaya-vibhraṣṭaḥ karma-mārgāt yoga-mārgāc ca vibhraṣṭaḥ san chinnābhram iva naśyati, kiṃ vā na naśyaty apratiṣṭho nirāśrayo he mahābāho vimūḍhaḥ san brahmaṇaḥ pathi brahma-prāpti-mārge

 

Rāmānuja


commentary under the verse BhG 6.39

 

Śrīdhara


praśnābhiprāyaṃ vivṛṇoti kaccid iti | karmaṇām īśvare ‚rpitatvād ananuṣṭhānāc ca tāvat karma-phalaṃ svargādikaṃ na prāpnoti | yogāniṣpatteś ca mokṣaṃ na prāpnoti | evam ubhayasmād bhraṣṭo ‚pratiṣṭho nirāśrayaḥ | ataeva brahmaṇaḥ prāpty-upāye pathi mārge vimūḍhaḥ san kaccit kiṃ naśyati ? kiṃ vā na naśyatīty arthaḥ | nāśe dṛṣṭāntaḥ – yathā cchinnam abhraṃ pūrvasmād abhrād viśliṣṭam abhrāntaraṃ cāprāptaṃ san madhya eva vilīyate tadvad ity arthaḥ

 

Madhusūdana


etad eva saṃśaya-bījaṃ vivṛṇoti kaccid iti | kaccid iti sābhilāṣa-praśne | he mahābāho mahāntaḥ sarveṣāṃ bhaktānāṃ sarvopadrava-nivāraṇa-samarthāḥ puruṣārtah-catuṣṭaya-dāna-samarthā vā catvāro bāhavo yasyeti praśna-nimitta-krodhābhāvas tad-uttara-dāna-sahiṣṇutvaṃ ca sūcitam | brahmaṇaḥ pathi brahma-prāpti-mārge jñāne vimūḍho vicittaḥ, anutpanna-brahmātmaikya-sākṣātkāra iti yāvat | apratiṣṭho deva-yāna-pitṛ-yāna-mārga-gamana-hetubhyām upāsanā-karmabhyāṃ pratiṣṭhābhyāṃ sādhanābhyāṃ rahitaḥ sopāsanānāṃ sarveṣāṃ karmaṇāṃ parityāgāt | etādṛśa ubhaya-vibhraṣṭaḥ karma-mārgāj jñāna-mārgāc ca vibhraṣṭaś chinnābhram iva vāyunā chinnaṃ viśakalitaṃ pūrvasmān meghād bhraṣṭam uttaraṃ megham aprāptam abhraṃ yathā vṛṣṭy-ayogyaṃ sad-antarāla eva naśyati tathā yoga-bhraṣṭo ‚pi pūrvasmāt karma-mārgād vicchinna uttaraṃ ca jñāna-mārgam aprāpto ‚ntarāla eva naśyati karma-phalaṃ jñāna-phalaṃ ca labdhum ayogyo na kim iti praśnārthaḥ | etena jñāna-karma-samuccayo nirākṛtaḥ | etasmin hi pakṣe jñāna-phala-lābhe ‚pi karma-phala-lābha-sambhavenobhaya-vibhraṣṭatvāsambhavāt | na ca tasya karma-sambhave ‚pi phala-kāmanā-tyāgāt phala-bhraṃśa-vacanam avakalpata iti vācyaṃ niṣkāmānām api karmaṇāṃ phala-sad-bhāvasyāpastamba-vacanāndy-udāharaṇena bahuśaḥ pratipāditatvāt | tasmāt sarva-karma-tyāginaṃ praty evāyaṃ praśnaḥ | anartha-prāpti-śaṅkāyās tatraiva sambhavāt

 

Viśvanātha


kaccid iti praśne | ubhaya-vibhraṣṭaḥ karma-mārgāc cyuto yoga-mārgaṃ ca samyag aprāpta ity arthaḥ | chinnābhram iveti yathā chinnam abhraṃ meghaḥ pūrvasmād abhrād viśliṣṭam abhrāntaraṃ cāprāptaṃ sat madhye vilīyate tenāsya iha loke yoga-mārge praveśād viṣaya-bhoga-tyāgecchā samyag-vairāgyābhāvād viṣaya-bhogecchā ceti kaṣṭam | para-loke ca svarga-sādhanasya karmaṇo ‚bhāvāt | mokṣa-sādhanasya yogasyāpy aparipākān na svarga-mokṣāv ity ubhaya-loka evāsya vināśa iti dyotitam | ato brahma-prāpty-upāye pathi mārge vimūḍho ‚yam apratiṣṭhaḥ pratiṣṭhām āspadam aprāptaḥ san kaccit kiṃ naśyati na naśyati tvaṃ pṛcchyase

 

Baladeva


praśnāśayaṃ viśadayati kaccid iti praśne | niṣkāmatayā karmaṇo ‚nuṣṭhānān na svargādi-phalaṃ yogāsiddher nātmāvalokanaṃ ca tasyābhūt | evam ubhayasmād vibhraṣṭo ‚pratiṣṭho nirālambaḥ san kiṃ naśyati kiṃ vā na naśyati ? ity arthaḥ | chinnābhram iveti abhraṃ megho yathā pūrvasmād abhrād vicchinnaṃ param abhraṃ cāprāptam antarāle vilīyate, tadvad eveti nāśe dṛṣṭāntaḥ | katham evaṃ śaṅkā ? tatrāha – brahmaṇaḥ pathi prāpty-upāye yad asau vimūḍhaḥ

 
 



Both comments and pings are currently closed.