BhG 6.36

asaṃyatātmanā yogo duṣprāpa iti me matiḥ
vaśyātmanā tu yatatā śakyo vāptum upāyataḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


asaṁyatātmanā (by one whose self is not restrained) yogaḥ (yoga) duṣprāpaḥ [asti] (is difficult to obtain) iti me (it is my) matiḥ (opinion),
vaśyātmanā tu (but by one whose self is under control) yatatā (by one endeavouring) upāyataḥ (through a means) avāptum (to obtain) śakyaḥ (it is possible).

 

grammar

asaṁyatātmanā a-saṁyata-ātman 3n.1 m.; BV: yasyātmā saṁyato nāsti tena by one whose self is not restrained (from: sam-yam – to hold together, to restrain, PP saṁyata – restrained, controlled; ātman – self);
yogaḥ yoga 1n.1 m.yoga, yoking, application, a means, one of the schools of Hindu philosophy (from:yuj – to yoke, to join, to engage);
duṣprāpaḥ duṣprāpa 1n.1 m.difficult to obtain (from: dur / dus – prefix: difficult, bad, hard; pra-āp – to obtain, to reach, prāpa – obtainment);
iti av.thus (used to close the quotation);
me asmat sn. 6n.1my (shortened form of: mama);
matiḥ mati 1n.1 f.thought, opinion, view (from: man – to think);
vaśyātmanā vaśya-ātman 3n.1 m.; BV: yasyātmā vaśyo ‘sti tena by one whose self is under control (from: vaś – to desire, to subjugate, to command, PF vaśya – to be subjugated; subject to, under control, tamed; ātman – self);
tu av.but, then, or, and;
yatatā yatant (yat – to endeavour) PPr 3n.1 m.by one endeavouring, by one striving;
śakyaḥ śakya (śak – to be able to) PF 1n.1 m. it is possible;
avāptum ava-āp (to obtain, to reach) inf.to obtain, to reach;
upāyataḥ av.through a means (from: upa-ā-i – to approach, upāya – a means, way, remedy; indeclinable ablative with an ending: -tas);

 

textual variants


asaṃyatātmanā → asaṃyatātmanaḥ / asaṃśayātmanā (of one whose self is not restrained / by one whose self has no doubts);

 
 



Śāṃkara


yaḥ punar asaṃyatātmā, tena—

asaṃyatātmanābhyāsa-vairāgyābhyām asaṃyataḥ ātmāntaḥ-karaṇaṃ yasya so’yam asaṃyatātmā tenāsaṃyatātmanā yogo duṣprāpo duḥkhena prāpyateti me matiḥ | yas tu punar vaśyātmābhyāsa-vairāgyābhyāṃ vaśyatvam āpāditaḥ ātmā mano yasya so’yaṃ vaśyātmā tena vaśyātmanā tu yatatā bhūyo’pi prayatnaṃ kurvatā śakyo’vāptuṃ yogar upāyato yathoktād upāyāt

 

Rāmānuja


calasvabhāvatayā mano durnigraham evety atra na saṃśayaḥ; tathā +apy ātmano guṇākaratvābhyāsajanitābhimukhyena ātmavyatirikteṣu doṣākaratvajanitavaitṛṣṇyena ca kathaṃcid gṛhyate; asaṃyatātmanā ajitamanasā mahatāpi balena yogo duṣprāpa ea / upāyatas tu vaśyātmanā pūrvoktena madārādhanarūpeṇāntargatajñānena karmaṇā jitamanasā yatamānenāyam eva samadarśanarūpo yogo ‚vāptuṃ śakyaḥ

 

Śrīdhara


etāvāṃs tv iha niścaya ity āha asaṃyateti | ukta-prakāreṇābhyāsa-vairāgyābhyām asaṃyata ātmā cittaṃ yasya tena yogo duṣprāpa prāptum aśakyaḥ | abhyāsa-vairāgyābhyāṃ vaśyo vaśavartī ātmā cittaṃ yasya tena puruṣeṇa punaś cānenaivopāyena prayatnaṃ kurvatā yogaḥ prāptuṃ śakyaḥ

 

Madhusūdana


yat tu tvam avocaḥ prārabdha-bhogena karmaṇā tattva-jñānād api prabalena sva-phala-dānāya manaso vṛttiṣūtpādyamānāsu kathaṃ tāsāṃ nirodhaḥ kartuṃ śakyaṃ iti tatrocyate asaṃśayātmaneti |

tathā cāha bhagavān vasiṣṭhaḥ –

sarvam eveha hi sadā saṃsāre raghunandana |
samyak prayuktāt sarveṇa pauruṣāt samavāpyate ||
ucchāstraṃ śāstritaṃ ceti pauruṣaṃ dvividhaṃ smṛtam |
tatrocchāstram anarthāya paramārthāya śāstritam ||

ucchāstraṃ śāstra-pratiṣiddham anarthāya narakāya | śāstritaṃ śāstra-vihitam antaḥ-karaṇa-śuddhi-dvārā paramārthāya caturṣv artheṣu paramāya mokṣāya |

śubhāśubhābhyāṃ mārgābhyāṃ vahantī vāsanā sarit |
pauruṣeṇa prayatnena yojanīyā śubhe pathi ||
aśubheṣu samāviṣṭaṃ śubheṣv evāvatāraya |
sva-manaḥ puruṣārthena balena balināṃ vara ||
drāg-abhyāsa-vaśād yāti yadā te vāsanodayam |
tadābhyāsasya sāphalyaṃ viddhi tvam ari-mardana ||

vāsanā śubhedti śeṣaḥ |

sandigdhāyām api bhṛśaṃ śubhām eva samāhara |
śubhāyāṃ vāsanā-vṛddhau tāta doṣo na kaścana ||
avyutpanna-manā yāvad bhavān ajñāta-tatpadaḥ |
guru-śāstra-pramāṇais tvaṃ nirṇītaṃ tāvad ācara ||
tataḥ pakva-kaṣāyeṇa nūnaṃ vijñāta-vastunā |
śubho ‚py asau tvayā tyājyo vāsanaugho nirodhinā || iti |

tasmāt sākṣi-gatasya saṃsārasyāviveka-nibandhanasya viveka-sākṣātkārād apanaye ‚pi prārabdha-karma-paryavasthāpitasya cittasya svābhāvikīnām api vṛttīnāṃ yogābhyāsa-prayatnenāpanaye sati jīvanmuktaḥ paramo yogī | citta-vṛtti-nirodhābhāve tu tattva-jñānavān apy aparamo yogīti siddham | avaśiṣṭaṃ jīvanmukti-viveke sa-vistaram anusandheyam

 

Viśvanātha


atrāyaṃ parāmarśa ity ata āha saṃyatātmanābhyāsa-vairāgyābhyāṃ na saṃyataṃ mano yasya tena | tābhyāṃ tu vaśyātmanā vaśībhūta-manasāpi puṃsā yatatā ciraṃ yatnavataiva yogo mano-nirodha-lakṣaṇaḥ samādhir upāyataḥ sādhana-bhūyastvāt prāptuṃ śakyaḥ

 

Baladeva


asaṃyateti | uktābhyām abhyāsa-vairāgyābhyāṃ na saṃyata ātmā mano yasya tena vijñenāpi puṃsā citta-vṛtti-nirodha-lakṣaṇo yogo duṣprāpaḥ prāptum aśakyaḥ | tābhyāṃ vaśyo ‚dhīna ātmā mano yasya tena puṃsā, tathāpi yatatā tādṛśa-prayatnavatā sa yogaḥ prāptuṃ śakyaḥ | upāyato mad-ārādhana-lakṣaṇāj jñānākārān niṣkāma-karma-yogāc ceti me matiḥ

 
 



Both comments and pings are currently closed.