BhG 6.24-25

saṃkalpa-prabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ
manasaivendriya-grāmaṃ viniyamya samantataḥ
śanaiḥ śanair uparamed buddhyā dhṛti-gṛhītayā
ātma-saṃsthaṃ manaḥ kṛtvā na kiṃ-cid api cintayet

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


saṅkalpa-prabhavān (born from desires) sarvān kāmān (all lust) aśeṣataḥ (completely) tyaktvā (after abandoning),
manasā eva (only with the mind) samantataḥ (wholly) indriya-grāmam (group of the senses) viniyamya (after restraining),
dhṛti-gṛhītayā (by one grasped by determination) buddhyā (by intelligence) manaḥ (the mind) ātma-saṁstham (established in the self) kṛtvā (after doing)
śanaiḥ śanaiḥ (gradually) uparamet (he should stop),
kiñcit api (whatever else) na cintayet (he should not think).

 

grammar

saṁkalpa-prabhavān saṁkalpa-prabhava 2n.3 m.; BV: yeṣāṁ saṅkalpāt prabhavo sti tān these which are born from desire (from: sam-kḷp – to be ready, to wish, saṁkalpa – idea, desire; pra-bhū – to spring up from, to produce; prabhava – birth, source);
kāmān kāma 2n.3 m.wishes, desires, pleasures (from: kam –to wish, to love, to long for);
tyaktvā tyaj (to abandon, to give up) absol.after abandoning;
sarvān sarva sn. 2n.3 m.all;
aśeṣataḥ av.completely, without remainder (from: śiṣ – to leave, śeṣa – remainder, leavings, end; indeclinable ablative with an ending –tas);
manasā manas 3n.1 n.with the mind (from: man – to think);
eva av.certainly, just, merely;
indriya-grāmam indriya-grāma 2n.1 m.; TP: indriyāṇāṁ grāmam itigroup of the senses (from: ind – to be powerful, indriya – the senses; grāma – collection, multitude, village);
viniyamya vi-ni-yam (to restrain) absol.after restraining;
samantataḥ av. from every side, wholly (from: sam-anta – having the ends together, whole; indeclinable ablative with an ending –tas);

*****

śanaiḥ śanaiḥ av. (3n.3)– quietly, softly, gradually (from: śam – to calm, to put to an end, to destroy, śana – quiet, soft; repetitio as continuity);
uparamet upa-ram (to desist) Pot. P 1v.1he should stop;
buddhyā buddhi 3n.1 f. with intelligence, thought, understanding, knowledge, idea, opinion (from: budh – to wake, to perceive, to understand);
dhṛti-gṛhītayā dhṛti-gṛhītā 3n.1 f.; TP: dhṛtyā gṛhītayeti by one grasped by determination (from: dhṛ – to hold, dhṛti – firmness, determination; grah – to take, to grasp, PP gṛhīta – taken);
ātma-saṁstham ātma-saṁstha 2n.1 n.; yad ātmani samyak tiṣṭhati tat established in the self (from: sam-sthā – to stand together, to meet, to prosper, saṁstha – to be in, to depend on, to be present in, suffix: established);
manaḥ manas 2n.1 n.the mind (from: man – to think);
kṛtvā kṛ (to do) absol.after doing;
na av.not;
kiṁ-cit kiṁ-cit sn. 2n.1 m.whatever (from: kim – what?; -cit – indefinitive particle);
api av.although, moreover, besides, even;
cintayet cint (to think, to consider) Pot. P 1v.1he should think;

 

textual variants


sarvān → kāmān / dharmān (desires / the laws);
dhṛti-gṛhītayā → diti-gṛhītayā / rati-gṛhītayā (by one grasped by dividing / by one grasped by love);

 
 



Śāṃkara


kiṃ ca—

saṃkalpa-prabhavān saṃkalpaḥ prabhavo yeṣāṃ kāmānāṃ te saṃkalpa-prabhavāḥ kāmās tān tyaktvā parityajya sarvān aśeṣato nirlepena | kiṃ ca, manasaiva viveka-yuktena indriya-grāmam indriya-samudāyaṃ viniyamya niyamanaṃ kṛtvā samantataḥ samantāt

śanaiḥ śanair na sahasoparamed uparatiṃ kuryāt | kayā ? buddhyā | kiṃ-viśiṣṭayā ? dhṛti-gṛhītayā dhṛtyā dhairyeṇa gṛhītayā dhṛti-gṛhītayā dhairyeṇa yuktayā ity arthaḥ | ātma-saṃstham ātmani saṃsthitam ātmaiva sarvaṃ na tato’nyat kiṃcid astīty evam ātma-saṃsthaṃ manaḥ kṛtvā na kiṃcid api cintayet | eṣa yogasya paramo vidhiḥ

 

Rāmānuja


sparśajāḥ saṅkalpajāś ceti dvividhāḥ kāmāḥ, sparśajāḥ śītoṣṇādayaḥ, saṅkalpajāḥ putrakṣetrādayaḥ / tatra saṅkalpaprabhavāḥ svarūpeṇaiva tyaktuṃ śakyāḥ / tān sarvān manasaiva tadanvayānusandhānena tyaktvā sparśajeṣv avarjanīyeṣu tannimittaharṣodvegau tyaktvā samantataḥ sarvasmād viṣayāt sarvam indriyagrāmaṃ viniyamya śanaiś śanair dhṛtigṛhītayā vivekaviṣayayā buddhyā sarvasmād ātmavyatiriktād uparamya ātmasaṃsthaṃ manaḥ kṛtvā na kiñcid api cintayet

 

Śrīdhara


kiṃ ca saṅkalpeti | saṃkalpāt prabhavo yeṣāṃ tān yoga-pratikūlān sarvān kāmān aśeṣataḥ sa-vāsanāṃs tyaktvā manasaiva viṣaya-doṣa-darśinā sarvataḥ prasarantam indriya-samūhaṃ viśeṣeṇa niyamya | yogo yoktavya iti pūrveṇānvayaḥ

yadi tu prāktana-karma-saṃskāreṇa mano vicalet tarhi dhāraṇayā sthirīkuryād ity āha śanair iti | dhṛtir dhāraṇā | tayā gṛhītayā vaśīkṛtayā buddhyā | ātma-saṃstham ātmany eva samyak sthitaṃ niścalaṃ manaḥ kṛtvoparamet | tac ca śanaiḥ śanair abhyāsa-krameṇa | na tu sahasā | uparama-svarūpam āha na kiṃcid api cintayet | niścale manasi svayam eva prakāśamāna-paramānanda-svarūpo bhūtvātma-dhyānād api nivartetety arthaḥ

 

Madhusūdana


kiṃ ca kṛtvā yogo ‚bhyasnīyaḥ ? saṅkalpo duṣṭeṣv api viṣayeṣv aśobhanatvādarśanena śobhanādhyāsaḥ | tasmāc ca saṅkalpād idaṃ me syād idaṃ me syād ity evaṃ-rūpāḥ kāmāḥ prabhavanti | tān śobhanādhyāsa-prabhavān viṣayābhilāṣān vicāra-janyāśobhanatva-niścayena śobhanādhyāsa-bādhād dṛṣṭeṣu srak-candana-vanitādiṣv adṛṣṭeṣu cendra-loka-pārijātāpsaraḥ-prabhṛtiṣu śva-vānta-pāyasavat svata eva sarvān brahma-loka-paryantān aśeṣato niravaśeṣān savāsanāṃs tyaktvā, ataeva kāma-pūrvakatvād indirya-pravṛttes tad-apāye sati viveka-yuktena manasaivendriya-prāptaṃ cakṣur-ādi-karaṇa-samūhaṃ viniyamya samantataḥ sarvebhyo viṣayebhyaḥ pratyāhṛtya śanaiḥ śanair uparamed ity anvayaḥ

bhūmikā-jaya-krameṇa śanaiḥ śanair uparamet | dhṛti-dhairyam akhinnatā tayā gṛhītā yā buddhir avaśya-kartavyatā-niścaya-rūpā tayā yadā kadācid avaśyaṃ bhaviṣyaty eva yogaḥ kiṃ tvarayety evaṃ-rūpayā śanaiḥ śanair gurūpadiṣṭa-mārgeṇa mano nirundhyāt | etenānirveda-niścayau prāg uktau darśitau | tathā ca śrutiḥ –

yacched vāṅ-manasī prājñas
tad yacchej jñāna ātmani |
jñānam ātmani mahati niyacchet
tad yacchec chānta ātmani || [KaṭhU 1.3.13] iti |

vāg iti vācaṃ laukikīṃ vaidikīṃ ca manasi vyāpāravati niyacchet | nānudhyāyād bahūn śabdān vāco viglāpanaṃ hi tat [BAU 4.4.21] iti śruteḥ | vāg-vṛtti-nirodhena mano-vṛtti-mātra-śeṣo bhaved ity arthaḥ | cakṣur-ādi-nirodho ‚py etasyāṃ bhūmau draṣṭavyaḥ | manasīti cchāndasaṃ dairghyam | tan manaḥ karmedriya-jñānendriya-sahakāri nana-vidha-vikalpa-sādhanaṃ karaṇaṃ jñāne jānātīti jñānam iti vyutpattyā jñātary ātmani jñātṛtvopādhāv ahaṅkāre niyacchet | mano-vyāpārān parityajyāhaṅkāra-mātraṃ pariśeṣayet | tac ca jñānaṃ jñātṛtvopādhim ahaṅkāram ātmani mahati mahat-tattve sarva-vyāpake niyacchet | dvividho hy ahaṅkāro viśeṣa-rūpaḥ sāmānya-rūpaś ceti | ayam aham etasya putra ity evaṃ vyaktam abhimanyamāno viśeṣa-rūpo vyaṣṭy-ahaṅkāraḥ | asmīty etāvan-mātram abhimanyamānaḥ sāmānya-rūpaḥ samaṣṭy-ahaṅkāraḥ | sa ca hiraṇyagarbho mahān ātmeti ca sarvānusyūtatvād ucyate | tābhyām ahaṅkārābhyāṃ vivikto nirupādhikaḥ śāntātmā sarvāntaś cid-eka-rasas tasmin mahāntam ātmānaṃ samaṣṭi-buddhiṃ niyacchet | evaṃ tat-kāraṇam avyaktam api niyacchet | tato nirupādhikas tvaṃ-pada-lakṣyaḥ śuddha ātmā sākṣātkṛtau bhavati |

śuddhe hi cid-eka-rase pratyag-ātmani jaḍa-śakti-rūpam anirvācyam avyaktaṃ prakṛtir upādhiḥ | sā ca prathamaṃ sāmānyāhaṅkāra-rūpaṃ mahat tattvaṃ nāma dhṛtvā vyaktībhavati | tato bahir viśeṣāhaṅkāra-rūpeṇa | tato bahir mano-rūpeṇa | tato bahir vāg-ādīn indriya-rūpeṇa | tad etac chrutyābhihitam –

indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ |
manasas tu parā buddhir buddher ātmā mahān paraḥ ||
mahataḥ parama-vyaktam avyaktāt puruṣaḥ paraḥ |
puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ || [KaṭhU 1.3.10-1] iti |

tatra gavādiṣv iva vāṅ-nirodhaḥ prathamā bhūmiḥ | bāla-mugdhādiṣv iva nirmanastvaṃ dvitīyā | tandryām ivāhaṅkāra-rāhityaṃ tṛtīyā | suṣuptāv iva mahat-tattva-śāntātmanor madhye mahat-tattvopādānam avyākṛtākhyaṃ tattvaṃ śrutyodāhāri, tathāpi tatra mahat-tattvasya niyamanaṃ nābhyadhāyi | suṣuptāv iva svarūpa-laya-prasaṅgāt | tasya ca karma-kṣaye sati puruṣa-prayatnam antareṇa svata eva siddhatvāt tattva-darśanānupayogitvāc ca | dṛśyate tvam agrayā buddhyā sūkṣmayā sūkṣma-darśibhiḥ iti pūrvam abhidhāya sūkṣmatva-siddhaye nirodha-samādher abhidhānāt | sa ca tattva-didṛkṣor darśana-sādhanatvena dṛṣṭa-tattvasya ca jīvan-mukti-rūpa-kleśa-kṣayāyāpekṣitaḥ |

nanu śāntātmany avaruddhasya cittasya vṛtti-rahitatvena suṣuptivan na darśana-hetutvam iti cet, na | svataḥ-siddhasya darśanasya nivārayitum aśakyatvāt | tad uktaṃ –

ātmānātmākāraṃ svabhāvato ‚sthitaṃ sadā cittam |
ātmaikākāratayā tiraskṛtānātma-dṛṣṭiṃ vidadhīta ||

yathā ghaṭa utpadyamānaḥ svato viyat-pūrṇaṃ evotpadyate | jala-taṇḍulādi-pūraṇaṃ tūtpanne ghaṭe paścāt puruṣa-prayatnena bhavati | tatra jalādau niḥsārite ‚pi viyan-niḥsārayituṃ na śakyate | mukha-pidhāne ‚py antarviyad avatiṣṭhata eva tathā cittam utpadyamānaṃ caitanya-pūrṇam evotpadyate | utpanne tu tasmin mūṣāniṣikta-druta-tāmravad ghaṭa-duḥkhādi-rūpatvaṃ bhoga-hetu-dharmādharma-sahakṛta-sāmagrī-vaśād bhavati | tatra ghaṭa-duḥkhādy-anātmākāre virāma-pratyayābhyāsena nivārite ‚pi nirnimittaś cid-ākāro vārayituṃ na śakyate | tato nirodha-samādhinā nirvṛttikena cittena saṃskāra-mātra-śeṣatayātisūkṣmatvena nirupādhika-cid-ātma-mātrābhimukhatvād vṛttiṃ vinaiva nirvighnam ātmānubhūyate | tad etad āha ātma-saṃsthaṃ manaḥ kṛtvā na kiṃcid api cintayed iti | ātmani nirupādhike pratīci saṃsthā samāptir yasya tad-ātma-saṃsthaṃ sarva-prakāra-vṛtti-śūnyaṃ svabhāva-siddhātmākāra-mātra-viśiṣṭaṃ manaḥ kṛtvā dhṛti-gṛhītayā viveka-buddhyā sampādyāsaṃprajñāta-samādhi-sthaḥ san kiṃcid api anātmānam ātmānaṃ vā na cintayet, na vṛttyā viṣayīkuryāt | anātmākāra-vṛttau hi vyutthānam eva syāt | ātmākāra-vṛttau ca samprajñātaḥ samādhir ity asamprajñāta-samādhi-sthairyāya kām api citta-vṛttiṃ notpādayed ity arthaḥ

 

Viśvanātha


etādṛśa-yogābhyāse pravṛttasya prāthamikaṃ kṛtyam antyaṃ ca kṛtyam āha saṅkalpeti dvābhyām | kāmāṃs tyaktveti prāthamikaṃ kṛtyam | na kiṃcid api cintayed ity antyaṃ kṛtyam

 

Baladeva


sa yogaḥ prārambha-daśāyāṃ niścayena prayatne kṛte saṃsetsyaty evety adhyavasāyena yoktavyo ‚nuṣṭheyaḥ | ātmany ayogatva-mananaṃ nirvedas tad-rahitena cetasā hṛtāṇḍārṇava-śoṣakat-pakṣivat sotsāhenety arthaḥ | etādṛśaṃ yogam ārabhamāṇasya prāthamikaṃ kṛtyam āha saṅkalpeti | saṅkalpāt prabhavo yeṣāṃ tān yoga-virodhinaḥ kāmān viṣayān aśeṣataḥ sa-vāsanāṃs tyaktvā | sphuṭam anyat | manasā viṣaya-doṣa-darśinā

antimaṃ kṛtyam āha dhṛti-gṛhītayā dhāraṇāvaśīkṛtyā buddhyā mana ātma-saṃsthaṃ kṛtvātmānaṃ dhyātvā samādhāv uparameta tiṣṭhet | ātmano ‚nyat kiṃcid api na cintayet | etac ca śanaiḥ śanair abhyāsa-krameṇa, na tu haṭhena

 
 



Both comments and pings are currently closed.