BhG 6.13-14

samaṃ kāya-śiro-grīvaṃ dhārayann acalaṃ sthiraḥ
saṃprekṣya nāsikāgraṃ svaṃ diśaś cānavalokayan
praśāntātmā vigatabhīr brahmacāri-vrate sthitaḥ
manaḥ saṃyamya mac-citto yukta āsīta mat-paraḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


kāya-śiro-grīvam (body, head and neck) samam (straight) acalam (motionless) dhārayan (holding),
sthiraḥ (steady) svam (own) nāsikāgram (tip of a nose) saṁprekṣya (staring at),
diśaḥ ca (and into directions) anavalokayan (not looking),
praśāntātmā (whose self is pacified) vigatabhīḥ (whose fear is gone) brahmacāri-vrate (in the vow of a student) sthitaḥ (situated)
manaḥ (the mind) saṁyamya (after restraning)
mac-cittaḥ (whose mind is in me) mat-paraḥ (devoted to me) yuktaḥ (engaged) āsīta (he should stay).

 

grammar

samam sama 2n.1 n.the same, equal, equivalent;
kāya-śiro-grīvam kāya-śiro-grīva 2n.1 n.; DV: kāyaṁ ca śiraś ca grivāṁ cetibody, head and neck (from: kāya – body; śiras – head; grīvā – neck);
dhārayan dhārayant (dhṛ – to hold) caus. PPr 1n.1 m.[while] holding;
acalam a-cala 2n.1 n.motionless (from: cal – to move, to shake, cala – moving, shaking);
sthiraḥ sthira 1n.1 m.firm, hard, steady (from: sthā – to stand);
saṁprekṣya sam-pra-īkṣ (to look at, to stare) absol.after staring;
nāsikāgram nāsikā-agra 2n.1 n.; TP: nāsikāyā agram iti tip of a nose (from: nāsā – nose, nāsikā – nose; agra – foremost, first, summit, goal);
svam sva sn. 2n.1 n.own;
diśaḥ dik 2n.3 f.directions (from: diś – to show);
ca av.and;
anavalokayan an-ava-lokayant (ava-lok – to look at, to behold) caus. PPr 1n.1 m.[while] not seeing;

*****

praśāntātmā praśānta-ātman 1n.1 m.; BV: yasyātmā praśānto ‘sti saḥwhose self is pacified (from: pra-śam – to calm, to put to an end, to destroy, PP praśānta – pacified, calm; ātman – self);
vigatabhīḥ vigata-bhī 1n.1 m.; BV: yasya bhīr vigatāsti saḥwhose fear is gone (from: vi-gam – to go away, PP vigata – gone; bhī – to fear, bhī – in compounds: fear);
brahmacāri-vrate brahmacāri-vrata 7n.1 n.; TP: brhmacāriṇaḥ vrata itiin the vow of a student (from: bṛh – to increase, brahman – spirit, the Vedas; car – to move, to go, cārin – moving; brahma-cārin – student, in the vow of celibacy; vṛ – to choose, to like or vṛ – to cover, to restrain, vrata – austerity, a vow);
sthitaḥ sthita (sthā – to stand) PP 1n.1 m.staying, situated;
manaḥ manas 2n.1 n.the mind (from: man – to think);
saṁyamya sam-yam (to restrain) absol.after restraining;
mac-cittaḥ mac-citta 1n.1 m.yasya cittaṁ mayi asti saḥwhose mind is in me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; cit – to perceive, to think, PP citta – thought; a thought, mind, heart, consciousness);
yuktaḥ yukta (yuj – to yoke, to join, to engage) PP 1n.1 m.yoked, endowed with, engaged, suitable;
āsīta ās (to sit) Pot. Ā 1v.1he should sit, he should stay;
mat-paraḥ mat-para 1n.1 m.yasyāhaṁ paro ‘smi saḥfor whom I am the supreme, devoted to me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; para – beyond, ancient, final, the best, the supreme; suffix: para – devoted, engaged in, mat-para – devoted to me);

 

textual variants


samaṁ kāya-śiro-grīvaṁsama-kāya-śiro-grīvaṁ / samaḥ kāya-śiro-grīvaṁ (who has body, head and neck straight / equal, body, head and neck);
dhārayann acalaṁ sthiraḥdhārayann acalaḥ sthitaḥ / dhārayann acalaṁ sthiraṁ / dhārayann acala-sthiraḥ / dhārayann acalaṁ manaḥ / dhārayann acalaṁ sthitaṁ / dhārayann acala-sthitaḥ (holding, motionless, situated / holding motionless steady / holding, steady and motionless / holding the motionless mind / holding motionless and steady / holding motionless and steady);
saṁprekṣya → saṁpaśyan (seeing);
svaṁ → ca (and);
cānavalokayan → cānavalokayet (and he should not see);
brahmacāri-vratebrahmacārī vrate (student, in a vow);

The fourth pada of verse 6.14 is the same as the second pada of verse BhG 2.61;

 
 



Śāṃkara


bāhyam āsanam uktam | adhunā śarīra-dhāraṇaṃ katham ity ucyate—

samaṃ kāya-śiro-grīvaṃ kāyaś ca śiraś ca grīvā ca kāya-śiro-grīvaṃ tat samaṃ dhārayan acalaṃ ca | samaṃ dhārayataś calanaṃ saṃbhavati | ato viśinaṣṭi—acalam iti | sthiraḥ sthiro bhūtvā ity arthaḥ | svaṃ nāsikāgraṃ saṃprekṣya samyak prekṣaṇaṃ darśanaṃ kṛtvaiveti | iva-śabdo lupto draṣṭavyaḥ | na hi sva-nāsikāgra-saṃprekṣaṇam iha vidhitsitam | kiṃ tarhi ? cakṣuṣo dṛṣṭi-saṃnipātaḥ | sa cāntaḥ-karaṇa-samādhānāpekṣo vivakṣitaḥ | sva-nāsikāgra-saṃprekṣaṇam eva ced vivakṣitam, manas tatraiva samādhīyeta, nātmani | ātmani hi manasaḥ samādhānaṃ vakṣyati ātma-saṃsthaṃ manaḥ kṛtveti | tasmād iva-śabda-lopenākṣṇor dṛṣṭi-saṃnipāta eva saṃprekṣya ity ucyate | diśaś cānavalokayan diśāṃ cāvalokanam antarā kurvan ity etat

kiṃ ca—

praśāntātmā prakarṣeṇa śāntaḥ ātmāntaḥ-karaṇaṃ yasya so’yaṃ praśāntātmā, vigata-bhīḥ vigata-bhayaḥ, brahmacāri-vrate sthitaḥ | brahmacāriṇo vrataṃ brahmacaryaṃ guru-śuśrūṣā-bhikṣānna-bhukty-ādi tasmin sthitaḥ | tad-anuṣṭhātā bhaved ity arthaḥ | kiṃ ca, manaḥ saṃyamya manaso vṛttīr upasaṃhṛtya ity etat, mac-citto mayi parameśvare cittaṃ yasya so’yaṃ mac-cittaḥ, yuktaḥ samāhitaḥ sann āsīta upaviśet | mat-paro’haṃ paro yasya so’yaṃ mat-paro bhavati | kaścit rāgī strī-cittaḥ, na tu striyam eva paratvena gṛhṇāti | kiṃ tarhi ? rājānaṃ mahā-devaṃ vā | ayaṃ tu mac-citto mat-paraś ca

 

Rāmānuja


kāyaśirogrīvaṃ samam acalaṃ sāpāśrayatayā sthiraṃ dhārayan, diśaś cānavaloakayan, svanāsikāgraṃ saṃprekṣya, praśāntātmā atyantanirvṛtamanāḥ, vigatabhīr brahmacaryayukto manaḥ saṃyamya maccitto yuktaḥ avahito matpara āsīta mām eva cintyan āsīta

 

Śrīdhara


cittaikāgryāpayoginīṃ dehādhikāriṇāṃ darśayann āha samam iti dvābhyām | kāya iti dehasya madhya-bhāgo vivakṣitaḥ | kāyaś ca śiraś ca grīvā ca kāya-śiro-grīvam | mūlādhārād ārabhya mūrdhāgra-paryantaṃ samam avakram | acalaṃ niścalam | dhārayan | sthiro dṛḍha-prayatno bhūtvety arthaḥ | svīyaṃ nāsikāgraṃ samprekṣya ity ardha-nimīlita-netra ity arthaḥ | itas tato diśaś cānavalokayan āsīta ity uttareṇānvayaḥ |

praśānteti | praśānta ātmā cittaṃ yasya | vigatā bhīr bhayaṃ yasya | brahmacāri-vrate brahmacarye sthitaḥ san | manaḥ saṃyamya pratyāhṛtya | mayy eva cittaṃ yasya | aham eva paraṃ puruṣārtho yasya sa mat-paraḥ | evaṃ yukto bhūtvāsīta tiṣṭhet

 

Madhusūdana


tad-arthaṃ bāhyam āsanam uktvādhunā tatra kathaṃ śarīra-dhāraṇam ity ucyate samam iti | kāyaḥ śarīra-madhyaṃ sa ca śiraś ca grīvā ca kāya-śiro-grīvaṃ mūlādhārād ārabhya mūrdhānta-paryantaṃ samam avakram acalam akampaṃ dhārayann eka-tattvābhyāsena vikṣepa-saha-bhāvya-aṅgam ekayattvābhāvaṃ sampādayan sthiro dṛḍha-prayatno bhūtvā | kiṃ ca svaṃ svīyaṃ nāsikāgraṃ saṃprekṣyaiva laya-vikṣepa-rāhityāya viṣaya-pravṛtti-rahito ‚nimīlita-netra ity arthaḥ | diśaś cānavalokayann antarāntarā diśāṃ cāvalokanam akurvan yoga-pratibandhakatvāt tasya | evambhūtaḥ sann āsīnety uttareṇa sambandhaḥ |

kiṃ ca praśāntātmeti | nidāna-nivṛtti-rūpeṇa prakarṣeṇa śānto rāgādi-doṣa-rahita ātmāntaḥkaraṇaṃ yasya sa praśāntātmā śāstrīya-niścaya-dārḍhyād vigatā bhīḥ | sarva-karma-parityāgena yuktavāyuktatva-śaṅkā yasya sa vigata-bhīḥ | brahmacāri-vrate brahmacarya-guru-śuśrūṣā-bhikṣānna-bhojanādau sthitaḥ san | manaḥ saṃyamya viṣayākāra-vṛtti-śūnyaṃ kṛtvā | mayi parameśvare pratyak-citi sa-guṇe nirguṇe vā cittaṃ yasya sa mac-citto mad-viṣayaka-dhārāvāhika-citta-vṛttimān | putrādau priye cintanīye sati katham evaṃ syād ata āha mat-paraḥ | aham eva paramānanda-rūpatvāt paraḥ puruṣārthaḥ priyo yasya sa tathā | tad etat preyaḥ putrāt preyo vittāt preyo ‚nyasmāt sarvasmād antarataraṃ yad ayam ātmā [BAU 1.4.8] iti śruteḥ | evaṃ viṣayākāra-sarva-vṛtti-nirodhena bhagavad-ekākāra-citta-vṛtti-yuktaḥ samprajñāta-samādhimān āsītopaviśed yathā-śakti, na tu svecchayā vyuttiṣṭhed ity arthaḥ |

bhavati kaścid rāgī strī-citto na tu striyam eva paratvenārādhyatvena gṛhṇāti | kiṃ tarhi ? rājānaṃ vā devaṃ vā | ayaṃ tu mac-citto mat-paraś ca sarvārādhyatvena mām eva manyata iti bhāṣya-kṛtāṃ vyākhyā |

vyākhyātṛtve ‚pi me nātra bhāṣya-kāreṇa tulyatā |
guñjāyāḥ kiṃ nu hemnaika-tulārohe ‚pi tulyatā ||

 

Viśvanātha


kāyo deha-madhya-bhāgaḥ samam avakram acalaṃ niścalaṃ dhārayan kurvan manaḥ saṃyamya pratyāhṛtya mac-citto māṃ caturbhujaṃ sundarākāraṃ cintayan | mat-paro mad-bhakti-parāyaṇaḥ

 

Baladeva


āsane tasminn upaviṣṭasya śarīra-dhāraṇa-vidhim āha samam iti | kāyo deha-madhya-bhāgaḥ | kāyaś ca śiraś ca grīvā ca teṣāṃ samāhāraḥ prāṇy-aṅgatvāt | samam avakram | acalam akampam dhārayan kurvan | sthiro dṛḍha-prayatno bhūtvā sva-nāsikāgraṃ samprekṣya sampaśyan mano-laya-vikṣepa-nivṛttaye bhrū-madhya-dṛṣṭiḥ sann ity arthaḥ | antarāntarā diśaś cānavalokayan | evambhūtaḥ sann āsītety uttareṇa sambandhaḥ | praśāntātmā akṣubdha-manāḥ | vigatā bhīr nirbhayaḥ | brahmacāri-vrate brahmacarye sthitaḥ | manaḥ saṃyamya viṣayebhyaḥ pratyāhṛtya | mac-cittaś caturbhujaṃ sundarāṅgaṃ māṃ cintayan | mat-paro mad-eka-puruṣārthaḥ | yukto yogī

 
 



Both comments and pings are currently closed.