BhG 6.10

yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ
ekākī yata-cittātmā nirāśīr apari-grahaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yogī (a yogī) rahasi (in seclusion) sthitaḥ (situated) ekākī (alone) yata-cittātmā (who restrained mind and self) nirāśīḥ (desireless) aparigrahaḥ (having no property) ātmānam (self) satatam (constantly) yuñjīta (he should engage).

 

grammar

yogī yogin 1n.1 m.a yogī, engaged (yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
yuñjīta yuj (to yoke, to join, to engage) Pot. Ā 1v.1he should engage;
satatam av.constantly (from: sa-tata – constant, uninterrupted);
ātmānam ātman 2n.1 m.self;
rahasi rahas 7n.1 n.in seclusion, in secret (from: rah – to separate,to leave);
sthitaḥ sthita (sthā – to stand) PP 1n.1 m.standing, situated, firm;
ekākī ekākin 1n.1 m.who is alone (from: eka – one);
yata-cittātmā yata-citta-ātman 1n.1 m.; BV/DV: yasya cittam ātmā ca yatau staḥ saḥ whose mind and self are restrained (from: yam – to hold back, to restrain, PP yata – held back, restrained; cit – to perceive, to think, PP citta – thought; a thought, mind, heart, consciousness; ātman – self);
nirāśīḥ nir-āśis 1n.1 m.one without desires (from: niḥ – out of, away from, without; ā-śās – to desire, ā-śis – desire, blessing);
apari-grahaḥ a-pari-graha 1n.1 m.; BV: yasya parigrahaḥ nāsti saḥwho has no property (from: pari-grah – to take hold, to embrace, parigraha – taking, attaining, household, property);

 

textual variants


yogī → dhyāyī (oone who contemplates);
ekākī → nirāśīr (desireless);
yata-cittātmā → jita-cittātmā (who conquered mind and self);
nirāśīr apari-grahaḥ → caikākī niṣpari-grahaḥ / nirāśīr hy apari-grahaḥ (and alone, without property / with no desires indeed, with no property);

 
 



Śāṃkara


ata evam uttama-phala-prāptaye—

yogī dhyāyī yuñjīta samādadhyāt satataṃ sarvadātmānam antaḥ-karaṇaṃ rahasi ekānte giri-guhādau sthitaḥ san ekākī asahāyaḥ | rahasi sthitaḥ ekākī ceti viśeṣaṇāt saṃnyāsaṃ kṛtvā ity arthaḥ | yata-cittātmā cittam antaḥ-karaṇam ātmā dehaś ca saṃyatau yasya sa yata-cittātmā, nirāśīr vīta-tṛṣṇo’parigrahaḥ parigraha-rahitaś cety arthaḥ | saṃnyāsitve’pi tyakta-sarva-parigrahaḥ san yuñjīta ity arthaḥ

 

Rāmānuja


yogī uktaprakārakarmayoganiṣṭhaḥ, satatam aharaharyogakāle ātmānaṃ yuñjīta ātmānaṃ yuktaṃ kurvīta / svadarśananiṣṭhaṃ kurvītetyarthaḥ; rahasi janavarjite niśśabde deśe sthitaḥ, ekākī tatrāpi na sadvitīyaḥ, yatacittātmā yatacittamanaskaḥ, nirāśīḥ ātmavyatirikte kṛtsne vastuni nirapekṣaḥ aparigrahaḥ tadvyatirikte kasmiṃścid api mamatārahitaḥ

 

Śrīdhara


evaṃ yogārūḍhasya lakṣaṇam uktvedānīṃ tasya sāṅgaṃ yogaṃ vidhatte yogīty ādinā sa yogī paramo mata ity antena granthena yogīti | yogī yogārūḍhaḥ | ātmānaṃ manaḥ | yuñjīta samāhitaṃ kuryāt | satataṃ nirantaram | rahasy ekānte sthitaḥ san | ekākī saṅga-śūnyaḥ | yataṃ saṃyataṃ cittam ātmā dehaś ca yasya | nirāśīr nirākāṅkṣaḥ | aparigrahaḥ parigraha-śūnyaś ca

 

Madhusūdana


evaṃ yogārūḍhasya lakṣaṇaṃ phalaṃ coktvā tasya sāṅgaṃ yogaṃ vidhatte yogīty ādibhiḥ sa yogī paramo mata ity antais trayoviṃśatyā ślokaiḥ | tatraivam uttama-phala-prāptaye yogīti | yogī yogārūḍha ātmānaṃ cittaṃ satataṃ nirantaraṃ yuñjīta kṣiptam ūḍha-vikṣipta-bhūmi-parityāgenaikāgra-nirodha-bhūmibhyāṃ samāhitaṃ kuryāt | rahasi giri-guhādau yoga-pratibandhaka-durjanādi-varjite deśe sthita ekākī tyakta-sarva-gṛha-parijanaḥ saṃnyāsī | cittam antaḥ-karaṇam ātmā dehaś ca saṃyatau yoga-pratibandhaka-vyāpāra-śūnyau yasya sa yata-cittātmā | yato nirāśīr vairāgya-dārḍhyena vigata-tṛṣṇaḥ | ataeva cāparigrahaḥ śāstrābhyanujñātenāpi yoga-pratibandhakena parigraheṇa śūnyaḥ

 

Viśvanātha


atha sāṅgaṃ yogaṃ vidhatte yogīty ādinā sa yogī paramo mata ity atas tena | yogī yogārūḍha ātmānaṃ mano yuñjīta samādhi-yuktaṃ kuryāt

 

Baladeva


atha tasya sāṅgaṃ yogam upadiśati yogīty ādi trayoviṃśatyā | yogī niṣkāma-karmī | ātmānaṃ manaḥ satatam aharahar yuñjīta samādhi-yuktaṃ kuryāt | rahasi nirjane niḥśabde deśe sthitaḥ | tatrāpy ekākī dvitīya-śūnyas tatrāpi yata-cittātmā yatau yoga-pratikūla-vyāpāra-varjitau citta-dehau yasya saḥ | yato nirāśīr dṛḍha-vairāgyatayetaratra nispṛhaḥ | aparigraho nirāhāraḥ

 
 



Both comments and pings are currently closed.