BhG 5.colophon

iti śrī-mahābhārate bhiṣma-parvaṇi saptaviṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translation

Thus [ends] the twenty-seventh chapter in Bhīṣma-parvan in the venerable Mahābhārata.

 

textual variants

iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde yoga-garbho / saṃnyāsa-yogo / jñāna-yogo / karma-saṃnyāsa-yogo / prakṛti-yogo / sāṃkhya-yogo / bhakti-yogo / prakṛti-garbho nāma pañcamo ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the fifth chapter entitled: The Source of Yoga / The Yoga of Austerity / The Yoga of Knowledge / The Yoga of Activity and Austerity / The Yoga of Nature / The Yoga of Sāṁkhya / The Yoga of Worship / The Source of Nature.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


vikalpa-śaṅkāpohena yenaivaṃ sāṅkhya-yogayoḥ |
samuccayaḥ krameṇoktaḥ sarvajñaṃ naumi taṃ harim ||

iti śrī-śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
saṃnyāsa-yogo nāma pañcamo ‚dhyāyaḥ

 

Madhusūdana


aneka-sādhanābhyāsa-niṣpannaṃ hariṇeritam |
sva-svarūpa-parijñānaṃ sarveṣāṃ mukti-sādhanam |

iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām sva-svarūpa-parijñānaṃ nāma
pañcamo ‚dhyāyaḥ

 

Viśvanātha


niṣkāma-karmaṇā jñānī yogī cātra vimucyate |
jñātvātma-paramātmānāv ity adhyāyārtha īritaḥ ||
iti sārārtha-darśinyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsu pañcamo ‚dhyāyaḥ saṃgataḥ saṅgataḥ satām ||

 

Baladeva


niṣkāma-karmaṇā yoga-śiraskena vimucyate |
sa-niṣṭho jñāna-garbheṇety eṣa pañcama-nirṇayaḥ ||

 
 

Both comments and pings are currently closed.