BhG 5.27-28

sparśān kṛtvā bahir bāhyāṃś cakṣuś caivāntare bhruvoḥ
prāṇāpānau samau kṛtvā nāsābhyantara-cāriṇau

yatendriya-mano-buddhir munir mokṣa-parāyaṇaḥ
vigatecchā-bhaya-krodho yaḥ sadā mukta eva saḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


bāhyān (external) sparśān (perceptions) bahiḥ (outside) kṛtvā (after doing),
cakṣus ca eva (and just the sight) bhruvoḥ (of the eyebrows) antare (inside) [kṛtvā] (after doing),
nāsābhyantara-cāriṇau (moving inside the nose) prāṇāpānau (the airs going up and down) samau (equal) kṛtvā (after doing),
yaḥ (he who) muniḥ (sage) yatendriya-mano-buddhiḥ (whose senses, mind and intelligence are restrained) mokṣa-parāyaṇaḥ (for whom liberation is the highest goal) vigatecchā-bhaya-krodhaḥ (whose desire, fear and anger are gone),
saḥ (he) sadā (always) muktaḥ eva (indeed liberated) [asti] (is).

 

grammar

sparśān sparśa 2n.3 m.perceptions, touches (from: spṛś – to touch);
kṛtvā kṛ (to do) absol.after doing;
bahiḥ av.outside;
bāhyān bāhya 2n.3 m.external (from: bahiḥ av. outside);
cakṣuḥ cakṣuḥ 2n.1 n.sight, look, eye (from: cakṣ – to see, to look at);
ca av.and;
eva av.certainly, just, merely;
antare antara 7n.1 n.inside;
bhruvoḥ bhrū 6n.2 f.of two eyebrows;
prāṇāpānau prāṇāpāna 2n.2 m.; DV: prāṇaś ca apānaś ceti breath out and breath in (from: pra-an – to breath upwards prāṇ – to breath, to live, prāṇa – breath, the air going upwards; ap-an – to breath downwards, apāna – the air going downwards);
samau sama 2n.2 m.the same, equal, equivalent;
kṛtvā kṛ (to do) absol.after doing;
nāsābhyantara-cāriṇau nāsā-abhy-antara-cārin 2n.2 m.; TP: nāsāyā abhyantare cāriṇāv iti which are moving inside the nose (from: nāsā – nose; abhi – to, towards; antara – inside; car – to move, to go, cārin – which moves);

*****

yatendriya-mano-buddhiḥ yata-indriya-mano-buddhi 1n.1 m.; BV/DV: yasyendriyāṇi ca manaś ca buddhiś ca yatāḥ santi saḥwhose senses, mind and intelligence are restrained (from: yam – to restrain, PP yata – held back, restrained; ind – to be powerful, indriya – the senses; man – to think, manas – the mind; budh – to wake, to perceive, to understand, buddhi– intelligence, thought, understanding, knowledge, idea, opinion);
muniḥ muni 1n.1 m.sage, saint, seer (from: man – to think, to imagine);
mokṣa-parāyaṇaḥ mokṣa-parāyaṇa 1n.3 m.; BV: yasya mokṣaḥ parāyaṇam asti saḥfor whom liberation is the highest goal (from: muc – to liberate, mokṣa – liberation, deliverance, casting away; para – beyond, ancient, final, the best, the supreme; ayana – a path; parāyaṇa – supreme path, the final goal; in compounds: fully dedicated to);
vigatecchā-bhaya-krodhaḥ vigata-icchā-bhaya-krodha 1n.1 m.; BV: yasya icchā ca bhayaṁ ca krodhaś ca vigatāḥ santi saḥ whose desire, fear and anger are gone (from: vi-gam – to go away, PP vigata – gone; iṣ – to desire, icchā – desire; bhī – to scare, bhaya – fear; krudh – to be angry, krodha – anger, wrath);
yaḥ yat sn. 1n.1 m.he who;
sadā av.always;
muktaḥ mukta (muc – to liberate, to release) PP 1n.1 m.liberated;
eva av.certainly, just, merely;
saḥ tat sn. 1n.1 m.he;

 

textual variants


bāhyāṃś → bāhyāś (external);
yatendriya-mano-buddhir jiteṁdriya-mano-buddhir (whose senses, mind and intelligence are conquered);
vigatecchā-bhaya-krodho → vigatecchā-bhaya-dveṣo (whose desire, fear and hatred are gone);

 
 



Śāṃkara


sparśān śabdādīn kṛtvā bahir bāhyān śrotrādi-dvāreṇāntar-buddhau praveśitāḥ śabdādayo viṣayās tān acintayato śabdādayo bāhyā bahir eva kṛtā bhavanti | tān evaṃ bahiḥ kṛtvā cakṣuś caivāntare bhruvoḥ kṛtvety anuṣajyate | tathā prāṇāpānau nāsābhyantara-cāriṇau samau kṛtvā | yatendriya-mano-buddhir yatāni saṃyatānīndriyāṇi mano buddhiś ca yasya sa yatendriya-mano-buddhiḥ | mananāt muniḥ saṃnyāsī | mokṣa-parāyaṇa evaṃ deha-saṃsthānān mokṣa-parāyaṇo mokṣa eva param ayanaṃ parā gatir yasya so’yaṃ mokṣa-parāyaṇo munir bhavet | vigatecchā-bhaya-krodha icchā ca bhayaṃ ca krodhaś cecchā-bhaya-krodhās te vigatāḥ yasmāt sa vigatecchā-bhaya-krodhaḥ | ya evaṃ vartate sadā saṃnyāsī, mukta eva saḥ | na tasya mokṣo’nyaḥ kartavyo’sti

 

Rāmānuja


uktaṃ karmayogaṃ svalakṣyabhūtayogaśiraskam upasaṃharati

bāhyān viṣayasparśān bahiḥ kṛtvā bāhyendriyavyāpāraṃ sarvam upasaṃhṛtya, yogayogyāsane ṛjukāya upaviśya cakṣuṣī bhruvor antare nāsāgre vinyasya nāsābhyantaracāriṇau prāṇāpānau samau kṛtvā ucchvāsaniśvāsau samagatī kṛtvā ātmāvalokanād anyatra pravṛttyanarhendriyamanobuddhiḥ, tata eva vigatecchābhayakrodhaḥ, mokṣaparāyaṇaḥ mokṣaikaprayojanaḥ, muniḥ ātmāvalokanaśīlaḥ yaḥ, saḥ sadā mukta eva sādhyadaśāyām iva sādhanadaśāyām api mukta evetyarthaḥ

 

Śrīdhara


sa yogī brahma-nirvāṇam ity ādiṣu yogī mokṣam avāpnotīty uktam | tam eva yogaṃ saṅkṣepeṇāha sparśān iti dvābhyām | bāhyā eva sparśā rūpa-rasādayo viṣayāś cintitāḥ santo ‚ntaḥ praviśanti | tāṃs tac-cintā-tyāgena bahir eva kṛtvā | cakṣur bhruvor antare bhrū-madhya eva kṛtvātyantaṃ netrayor nimīlane hi nidrayā mano līyate | unmīlane ca bahiḥ prasarati | tad-ubhaya-doṣa-parihārārtham ardha-nimīlanena bhrū-madhye dṛṣṭiṃ nidhāyety arthaḥ | ucchvāsa-niḥśvāsa-rūpeṇa nāsikayor abhyantare carantau prāṇāpānāv ūrdhvādho-gati-rodhena samau kṛtvā, kumbhakaṃ kṛtvety arthaḥ | yad vā prāṇo ‚yaṃ yathā na bhair niryāti yathā cāpāno ‚ntar na praviśati, kintu nāsā-madhya eva dvāv api yathā caratas tathā mandābhyām ucchvāsa-niḥśvāsābhyāṃ samau kṛtveti |

yateti | anenopāyena yatāḥ saṃyatā indriya-mano-buddhayo yasya | mokṣa eva param ayanaṃ prāpyaṃ yasya | ataeva vigatā icchā-bhaya-krodhā yasya | evaṃbhūto yo muniḥ sa sadā jīvann api mukta evety arthaḥ

 

Madhusūdana


pūrvam īśvarārpita-sarva-bhāvasya karma-yogenāntaḥ-karaṇa-śuddhis tataḥ sarva-karma-saṃnyāsas tataḥ śravaṇādi-parasya tattva-jñānaṃ mokṣa-sādhanam udetīty uktam | adhunā sa yogī brahma-nirvāṇam ity atra sūcitaṃ dhyāna-yogaṃ samyag-darśana-syāntaraṅga-sādhanaṃ vistareṇa vaktuṃ sūtra-sthānīyāṃs trīn ślokān āha bhagavān | eteṣām eva vṛtti-sthānīyaḥ kṛtsnaḥ ṣaṣṭho ‚dhyāyo bhaviṣyati | tatrāpi dvābhyāṃ saṅkṣepeṇa yoga ucyate | tṛtīyena tu tat-phalaṃ paramātma-jñānam iti vivekaḥ |

sparśān śabdādīn bāhyān bahir bhavān api śrotrādi-dvārā tat-tad-ākārāntaḥ-karaṇa-vṛttibhir antaḥ-praviṣṭān punar bahir eva kṛtvā para-vairāgya-vaśena tat-tad-ākārāṃ vṛttim anutpādyety arthaḥ | yady eta āntarā bhaveyus tadopāya-sahasreṇāpi bahir na syuḥ svabhāva-bhaṅga-prasaṅgāt | bāhyānāṃ tu rāga-vaśād antaḥ-praviṣṭānāṃ vairāgyeṇa bahir gamanaṃ sambhavatīti vadituṃ bāhyān iti viśeṣaṇam | tad anena vairāgyam uktvābhyāsam āha cakṣuś caivāntare bhruvoḥ kṛtvety anuṣajyate | atyanta-nimīlane hi nidrākhyā layātmikā vṛttir ekā bhavet | prasāreṇa tu pramāṇa-viparyaya-viveka-vikalpa-smṛtayaś catasro vikṣepātmikā vṛttayo bhaveyuḥ | pañcāpi tu vṛttayo niroddhavyā iti ardha-nimīlanena bhrū-madhye cakṣuṣo nidhānam | tathā prāṇāpānau samau tulyāv ūrdhvādho-gati-vicchedena nāsābhyantara-cāriṇau kumbhakeṇa kṛtvā, anenopāyena yatāḥ saṃyatā indriya-mano-buddhayo yasya sa tathā | mokṣa-parāyaṇaḥ sarva-viṣaya-virakto munir manana-śīlo bhavet | vigatecchā-bhaya-krodha iti vīrta-rāga-bhaya-krodha ity atra vyākhyātam | etādṛśo yaḥ saṃnyāsī sadā bhavati mukta eva saḥ | na tu tasya mokṣaḥ kartavyo ‚sti | athavā ya etādṛśaḥ sa sadā jīvann api mukta eva

 

Viśvanātha


tad evam īśvarārpita-niṣkāma-karma-yogenāntaḥ-karaṇa-śuddhiḥ | tato jñānaṃ tvaṃ-padārtha-viṣayakam | tatas tat-padārtha-jñānārthaṃ bhaktiḥ | tad-uttha-jñānena guṇātītena brahmānubhava ity uktam | idānīṃ niṣkāma-karma-yogena śuddhāntaḥkaraṇasyāṣṭāṅga-yogaṃ brahmānubhava-sādhanaṃ jñāna-yogād apy utkṛṣṭatvena ṣaṣṭhādhyāye vaktuṃ tat-sūtra-rūpaṃ śloka-trayam āha sparśān iti | bāhyā eva śabda-sparśa-rūpa-rasa-gandhāḥ sparśa-śabda-vācyāḥ | manasi praviśya ye vartante tān, tasmān manasaḥ sakāśād bahiṣkṛtya viṣayebhyo manaḥ pratyāhṛtyety arthaḥ | cakṣuṣī ca bhruvor antare madhye kṭvā netrayoḥ sampūrṇa-nimīlane nidrayā mano līyata unmīlanena bahiḥ prasarati | tad-ubhaya-doṣa-parihārārtham ardha-nimīlanena bhrū-madhye dṛṣṭiṃ nidhāyocchvāsa-niśvāsa-rūpeṇa nāsikayor abhyantare carantau prāṇāpānāv ūrdhvādho-gati-nirodhena samau kṛtvā | yatā vaśīkṛtā indriyādayo yena saḥ

 

Baladeva


atha karmaṇā niṣkāmeṇa viśuddha-manāḥ samuditātma-jñānas tad-darśanāya samādhiṃ kuryād iti sāṅgaṃ yogaṃ sūcayann āha sparśān iti | sparśā śabdādayo viṣayās te bāhyā eva smṛtāḥ santo manasi praviśanti | tāṃs tat-smṛti-parityāgena bahiṣkṛtya viṣayebhyo manaḥ pratyāhṛtyety arthaḥ | bhruvor antare madhye cakṣuś ca kṭvā netrayoḥ saṃnimīlane nidrayā manaso layaḥ | pronmīlane ca bahis tasya prasāraḥ syāt | tad-ubhaya-vinivṛttaye ‚rdha-nimīlanena bhrū-madhye dṛṣṭiṃ nidhāyety arthaḥ | tathā nāsābhyantara-cāriṇau prāṇāpānāv ūrdhvādho-gati-nirodhena samau tulyau kṛtvā kumbhayitvety arthaḥ | etenopāyena yatā ātmāvalokanāya sthāpitā indriyādayo yena saḥ | munir ātma-manana-śīlaḥ | mokṣa-parāyaṇo mokṣaika-prayojanaḥ | ato vigatecchādiḥ | īdṛśo yaḥ sarvadā phala-kālavat sādhana-kāle ‚pi mukta eva

 
 



Both comments and pings are currently closed.