BhG 5.20

na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam
sthira-buddhir asaṃmūḍho brahma-vid brahmaṇi sthitaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[yaḥ] (he who) sthira-buddhiḥ (with steady intelligence) asaṁmūḍhaḥ (unbewildered) brahma-vit (knowing brahman) brahmaṇi (in brahman) sthitaḥ (situated) [asti] (it is),
[saḥ] (he) priyam (pleasant) prāpya (after obtaining) na prahṛṣyet (he should not rejoice),
apriyaṁ ca (and unpleasant) prāpya (after obtaining) na udvijet (he should not be agitated).

 

grammar

na av.not;
prahṛṣyet hṛṣ (to be excited) Pot. P 1v.1he should rejoice;
priyam priya 2n.1 n.liked, dear, pleasant (from: prī – to please);
prāpya pra-āp (to obtain) absol.after obtaining;
na av.not;
udvijet ud-vij (to be agitated, to tremble, to fear) Pot. P 1v.1he should tremble, he should be agitated;
prāpya pra-āp (to obtain) absol.after obtaining;
ca av.and;
apriyam a-priya 2n.1 n.not liked, unpleasant (from: prī – to please);
sthira-buddhiḥ sthira-buddhi 1n.1 m.; BV: yasya buddiḥ sthirāsti saḥwhose intelligence is steady (from: sthā – to stand, sthira – firm, hard, steady; budh – to wake, to perceive, to understand, buddhi – intelligence, thought, understanding, knowledge, idea, opinion);
asaṁmūḍhaḥ a-saṁ-mūḍha (sam-muh – to become confused, bewildered, stupefied) PP 1n.1 m.unbewildered;
brahma-vit brahma-vit 1n.1 m.; yo brahma vetti saḥwho knows brahman (from: bṛh – to increase, brahman – spirit, the Vedas; vid – to know, to understand, -vit – suffix: who knows);
brahmaṇi brahman 7n.1 n.in spirit, in the Vedas (from: bṛh – to increase);
sthitaḥ sthita (sthā – to stand) PP 1n.1 m.standing, situated;

 

textual variants


nodvijet → na dveṣti (does not hate);
cāpriyamvipriyam (unpleasant);
nodvijet prāpya cāpriyam → nāpriyaṁ prāpya codvijet (he should not be agitated after obtaining unpleasant);
sthitaḥ → sthitiḥ / sthitāḥ (position / those situated);
 
 



Śāṃkara


yasmāt nirdoṣaṃ samaṃ brahmātmā, tasmāt—

na prahṛṣeyet praharṣaṃ na kuryāt priyam iṣṭāṃ prāpya labdhvā | nodvijet prāpya cāpriyam aniṣṭāṃ labdhvā | deha-mātrātma-darśināṃ hi priyāpriya-prāptī harṣa-viṣādau kurvāte, na kevalātma-darśinaḥ, tasya priyāpriya-prāpty-asaṃbhavāt | kiṃ ca—sarva-bhūteṣv ekaḥ samo nirdoṣa ātmeti sthirā nirvicikitsā buddhir yasya sa sthira-buddhir asaṃmūḍhaḥ saṃmoha-varjitaś ca syāt yathokta-brahmavid brahmaṇi sthito’karma-kṛt sarva-karma-saṃnyāsīty arthaḥ

 

Rāmānuja


yena prakāreṇāvathitasya karmayoginaḥ samadarśanarūpo jñanavipāko bhavati, taṃ prakāram upadiśati

yādṛśadehasthasya yadavasthasya prācīnakarmavāsanayā yat priyaṃ bhavati, yac cāpriyam, tadubhayaṃ prāpya harṣodvegau na kuryāt / katham? sthirabuddhiḥ sthire ātmani buddhir yasya saḥ sthirabuddhiḥ, asaṃmūḍho asthieṇa śarīreṇa sthiram ātmānam ekīkṛtya mohaḥ saṃmohaḥ; tadrahitaḥ / tac ca katham? brahmavid brahmaṇi sthitaḥ / upadeśena brahmavit san tasmin brahmaṇy abhyāsayuktaḥ / etad uktaṃ bhavati tattvavidām upadeśena ātmayāthātmyavid bhūtvā tatraiva yatamāno dehātmābhimānaṃ parityajya sthirarūpātmāvalokanapriyānubhave vyavasthitaḥ asthire prākṛte priyāpriye prāpya harṣodevegau na kuryād iti

 

Śrīdhara


brahma-prāptasya lakṣaṇam āha na prahṛṣyed iti | brahma-vid bhūtvā brahmaṇy eva yaḥ sthitaḥ sa priyaṃ prāpya na prahṛṣyet prakṛṣṭa-harṣavān syāt | apriyam prāpya ca nodvijet na viṣīdatīty arthaḥ | yataḥ sthira-buddhir sthirā niścalā buddhir yasya | tat kutaḥ ? yato ‚saṃmūḍho nivṛtta-mohaḥ

 

Madhusūdana


yasmān nirdoṣaṃ samaṃ brahma tasmāt tad-rūpam ātmānaṃ sākṣātkurvann āha na prahṛṣyed iti | duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ ity atra vyākhyātaṃ pūrvārdham | jīvan-muktānāṃ svābhāvikaṃ caritam eva mumukṣubhiḥ prayatna-pūrvakam anuṣṭheyam iti vadituṃ liṅga-pratyayau | advitīyātma-darśana-śīlasya vyatirikta-priyāpriya-prāpty-ayogyāc ca tan-nimittau harṣa-viṣādāv ity arthaḥ |

advitīyātma-darśanam eva vivṛṇoti – sthira-buddhiḥ sthirā niścalā saṃnyāsa-pūrvaka-vedānta-vākya-vicāra-paripākeṇa sarva-saṃśaya-śūnyatvena nirvicikitsā niścitā brahmaṇi buddhir yasya sa tathā labdha-śravaṇa-manana-phala iti yāvat | etādṛśasya sarvāsaṃbhāvanā-śūnyatve ‚pi viparīta-bhāva-pratibandhāt sākṣātkāro nodetīti nididhyāsanam āha – asaṃmūḍhaḥ | nididhyāsanasya vijātīya-pratyayānantarita-sajātīya-pratyaya-pravāhasya paripākeṇa viparīta-bhāvanākhya-saṃmoha-rahitaḥ | tataḥ sarva-pratibandhāpagamād brahmavid brahma-sākṣātkāravān | tataś ca samādhi-paripākeṇa nirdoṣe same brahmaṇy eva sthito nānyatreti brahmaṇi sthito jīvan-muktaḥ sthita-prajña ity arthaḥ | etādṛśasya dvaita-darśanābhāvāt praharṣodvegau na bhavata ity ucitam eva | sādhakena tu dvaita-darśane vidyamāne ‚pi viṣaya-doṣa-darśanādinā praharṣa-viṣādau tyājyāv ity abhiprāyaḥ

 

Viśvanātha


evaṃ laukika-priyāpriyādiṣv api teṣāṃ sāmyam āha na prahṛṣyed iti | na prahṛṣyet na prahṛṣyati | nodvijet nodvijate | sādhana-daśāyām evam abhyased iti vivakṣayā vā liṅ | asaṃmūḍho harṣa-śokādīnām abhimāna-nibandhanatvena saṃmoha-mātratvāt

 

Baladeva


brahmaṇi sthitasya lakṣaṇam āha neti | vartamāne dehe sthitaḥ prārabdhākṛṣṭaṃ priyam apriyaṃ ca prāpya na prahṛṣyen na codvijet | kutaḥ ? sthirā svātmani buddhir yasya saḥ | asaṃmūḍho ‚nityena dehena nityam ātmānam ekīkṛtya mohaṃ na labdhaḥ | brahmavit tādṛśaṃ brahmānubhavan | evaṃlakṣaṇo brahmaṇi sthito bodhyaḥ

 
 



Both comments and pings are currently closed.