BhG 5.14

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ
na karma-phala-saṃyogaṃ sva-bhāvas tu pravartate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


prabhuḥ (powerful) lokasya (of the world) kartṛtvam (the state of being the doer) na [sṛjati] (he does not emit),
[prabhuḥ] (powerful) karmāṇi (activities) na sṛjati (he does not emit),
[prabhuḥ] ca (and powerful) karma-phala-saṁyogam (connection with the fruit of activity) na [sṛjati] (he does not emit).
svabhāvaḥ tu (but nature) pravartate (it acts).

 

grammar

na av.not;
kartṛtvam kartṛtva abst. 2n.1 n.the stae of being a doer (from: kṛ – to do, kartṛ – the doer);
na av.not;
karmāṇi karman 2n.3 n. activities (from: kṛ – to do);
lokasya loka 5n.1 m. of the world;
sṛjati sṛj (to let go, to emit) Praes. P 1v.1it releases, it lets go, it emits;
prabhuḥ pra-bhu 1n.1 m.perfect, powerful, rich, master, lord (from: pra- – prefix: in front, much; bhū – to be);
na av.not;
karma-phala-saṁyogam karma-phala-saṁyoga 2n.1 m.; TP: karmaṇāṁ phalena saṁyogam iti connection with the fruit of activity (from: kṛ – to do, karman – activity and its result; phal – to ripen; phala – fruit, result; sam-yuj – to yoke, to join, to engage, saṁyoga – connection, union);
sva-bhāvaḥ sva-bhāva 1n.1 m.; TP: svasya bhāvaown nature, natural state (from: sva – own; bhāva – being, state, nature);
tu av.but, then, or, and;
pravartate pra-vṛt (to start to act, to surpass) Praes. Ā 1v.1it starts to act, it acts;

 

textual variants


na kartṛtvaṁnākartṛtvaṁ (not the state of being the doer);
karma-phala-saṁyogaṁ → karma-phala-saṁyogaḥ (connection with the fruit of activity);
 
 



Śāṃkara


kiṃ ca—

na kartṛtvaṃ svataḥ kurv iti nāpi karmāṇi ratha-ghaṭa-prāsādādīnīpsitatamāni lokasya sṛjaty utpādayati prabhur ātmā | nāpi rathādi kṛtavatas tat-phalena saṃyogaṃ na karma-phala-saṃyogam | yadi kiṃcid api svato na karoti na kārayati ca dehī, kas tarhi kurvan kārayan ca pravartata iti, ucyate—svabhāvas tu svo bhāvaḥ svabhāvo’vidyā-lakṣaṇā prakṛtir māyā pravartate daivī hi [gītā 7.14] ity ādinā vakṣyamāṇā

 

Rāmānuja


sākṣād ātmanaḥ svābhāvikaṃ rūpam āha

asya devatiryaṅmanuṣyasthāvarātmanā prakṛtisaṃsargeṇa vartamānasya lokasya devādyasādhāraṇaṃ kartṛtvaṃ tattadasādhāraṇāni karmāṇi tattatkarmajanyadevādiphalasaṃyogaṃ ca, ayaṃ prabhuḥ akarmavaśyaḥ svābhāvikasvarūpeṇāvasthita ātmā na sṛjati notpādayati / kas tarhi? svabhāvas tu pravartate / svabhāvaḥ prakṛtivāsanā / anādikālapravṛttapūrvapūrvakarmajanitadevādyākāraprakṛtisaṃsargakṛtatattadātmābhimānajanitavāsanākṛtam īdṛśaṃ kartṛtvādikaṃ sarvam; na svarūpaprayuktam ityarthaḥ

 

Śrīdhara


nanu eṣa hy evainaṃ sādhu karma kārayati taṃ yam ebhyo lokebhya unninīṣate | eṣa asādhu karma kārayati taṃ yam adho ninīṣate ity-ādi-śruteḥ parameśvareṇaiva śubhāśubha-phaleṣu karmasu kartṛtvena prayujyamāno ‚svatantraḥ puruṣaḥ kathaṃ tāni karmāṇi tyajet ? īśvareṇaiva jñāna-mārge prayujyamāṇaḥ śubhāśubhani ca tyakṣyatīti cet ? evaṃ sati vaiṣamya-nairghṛṇyābhyām īśvarasyāpi prayojaka-kartṛtvāt puṇya-pāpa-sambandhaḥ syād ity āśaṅkyāha na kartṛtvam iti dvābhyām | prabhur īśvaro jīva-lokasya kartṛtvādikaṃ na sṛjati, kintu jīvasya svabhāvo ‚vidyaiva kartṛtvādi-rūpeṇa pravartate | anādy-avidyā-kāma-vaśāt pravṛtti-svabhāvaṃ jīva-lokam īśvaraḥ karmasu niyuṅkte | na tu svayam eva kartṛtvādikam utpādayatīty arthaḥ

 

Madhusūdana


devadattasya svagataiva gatir yathā sthitau satyāṃ na bhavati evam ātmano ‚pi kartṛtvaṃ kārayitṛtvam na svagatam eva sat-saṃnyāse sati na bhavati, athavā nabhasi tala-malinatādivad vastu-vṛttyā tatra nāsty eveti sandehāpohāyāha na kartṛtvam iti | lokasya dehādeḥ kartṛtvaṃ prabhur ātmā svāmī na sṛjati tvaṃ kurv iti niyogena tasya kārayitā na bhavatīty arthaḥ | nāpi lokasya karmāṇīpsitatamāni ghaṭādīni svayaṃ sṛjati kartāpi na bhavatīty arthaḥ | nāpi lokasya karma kṛtavatas tat-phala-sambandhaṃ sṛjati bhojayitāpi bhoktāpi na bhavatīty arthaḥ | na samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva sadhīḥ ity ādi śruteḥ | atrāpi śarīrastho ‚pi kaunteya na karoti na lipyate [Gītā 13.31] ity ukteḥ |

yadi kiṃcid api svato na kārayati na karoti cātmā kas tarhi kārayan kurvaṃś ca pravartata iti tatrāha svabhāvas tv iti | ajñānātmikā daivī māyā prakṛtiḥ pravartate

 

Viśvanātha


nanu ca yadi jīvasya vastutaḥ kartṛtvādikaṃ naivāsti, tarhi parameśvara-sṛṣṭe jagati sarvatra jīvasya kartṛtva-bhokṛtvādi-darśanān manye parameśareṇaiva balāt tasya kartṛtvādikaṃ sṛṣṭam | tathā sati tasmin vaiṣamya-nairghṛṇye prasakte, tatra na hi nahīty āha na kartṛtvam iti | nāpi tat-kartṛtvena karmāṇy api, na ca karma-phalair bhogaiḥ saṃyogam api, kintu jīvasya svabhāvo ‚nādy-avidyaiva pravartate | taṃ jīvaṃ kartṛtvādy-abhimānam ārohayitum iti bhāvaḥ

 

Baladeva


etad dvayaṃ śuddhasya nāstīti viśadayati neti | prabhur dehendriyādīnāṃ svāmī jīvo lokasya janasya kartṛtvaṃ na sṛjatīti tvaṃ kurv iti kārayitā na bhavati | nāpi tasyepsitatamāni karmāṇi mālyāmbarādīni sṛjatīti svayaṃ kartāpi na bhavati | na ca karma-phalena sukhena duḥkhena ca saṃyogaṃ sambandhaṃ sṛjatīti bhojayitā bhoktā ca na bhavatīty arthaḥ | yady evaṃ, tarhi kaḥ kārayan kurvaṃś ca pratīyate ? tatrāha svabhāvas tv iti | anādi-pravṛttā pradhāna-vāsanātra svabhāva-śabdenokta-prādhānika-dehādimān jīvaḥ kārayitā kartā ceti na viviktasya tattvam iti | śuddhe ‚pi kiṃcit kartṛtvam asty eva pūrvatra sukhāsane tattvasyokteḥ bhānādāv ivaitad bodhyaṃ, dhātv-arthaḥ khalu kriyā, tan-mukhyatvaṃ hi kartṛtvam uktam

 
 



Both comments and pings are currently closed.