BhG 5.12

yuktaḥ karma-phalaṃ tyaktvā śāntim āpnoti naiṣṭhikīm
ayuktaḥ kāma-kāreṇa phale sakto nibadhyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yuktaḥ (engaged) karma-phalam (the fruit of activity) tyaktvā (after abandoning),
naiṣṭhikīm (the final) śāntim (tranquility) āpnoti (he obtains).
[kiṁtu] (but) ayuktaḥ (non engaged) kāma-kāreṇa (by the power of desire) phale (to the fruit) saktaḥ (attached) nibadhyate (he is bound).

 

grammar

yuktaḥ yukta (yuj – to yoke, to join, to engage) PP 1n.1 m.yoked, endowed with, engaged, suitable;
karma-phalam karma-phala 2n.1 m.; TP: karmaṇāṁ phalam iti the fruit of activity (from: kṛ – to do, karman – activity and its result; phal – to ripen; phala – fruit, result);
tyaktvā tyaj (to abandon, to give up) absol.after abandoning;
śāntim śānti 2n.1 f.tranquility, peace, satisfaction, end, death (from: śam – to calm, to put to an end, to destroy);
āpnoti āp (to obtain) Praes. P 1v.1he obtains, he achieves;
naiṣṭhikīm naiṣṭhikī 2n.1 f.finnal, fixed, the highest (from: niṣṭhā – steadiness, faith);
ayuktaḥ a-yukta (yuj – to yoke, to join, to engage) PP 1n.1 m.not yoked, not endowed with, not engaged;
kāma-kāreṇa kāma-kāra 3n.1 m.; TP: kāmasya kāreṇeti by the power of desire (from: kam –to wish, to love, to long for, kāma – desire, love, pleasure; kṛ – to do, kāra – suffix: making, doer, power);
phale phala 7n.1 n.in the fruit, in result (from: phal – to ripen);
saktaḥ sakta (sañj – to attach, to stick, to embrace) PP 1n.1 m.attached;
nibadhyate ni-bandh (to bind, to fetter) Praes. pass. 1v.1he is bound;

 

textual variants


kāma-kāreṇakāma-cāreṇa / karma-kāreṇa (by the move of desire / by the power of action);
nibadhyate → nibādhyate (he is bound);
 
 



Śāṃkara


yasmāc ca—

yukta īśvarāya karmaṇi karomi na mama phalāya ity evaṃ samāhitaḥ san karma-phalaṃ tyaktvā parityajya śāntiṃ mokṣākhyām āpnoti naiṣṭhikīṃ niṣṭhāyāṃ bhavāṃ sattva-śuddhi-jñāna-prāpti-sarva-karma-saṃnyāsa-jñāna-niṣṭhā-krameṇeti vākya-śeṣaḥ | yas tu punar ayukto’samāhitaḥ kāma-kāreṇa | karaṇaṃ kāraḥ kāmasya kāraḥ kāma-kāraḥ | tena kāma-kāreṇa kāma-preritatayety arthaḥ | mama phalāya idaṃ karomi karma ity evaṃ phale sakto nibadhyate | atas tvaṃ yukto bhava ity arthaḥ

 

Rāmānuja


yuktaḥ ātmavyatiriktaphaleṣv acapalaḥ ātmaikapravaṇaḥ, karmaphalaṃ tyaktvā kevalam ātmaśuddhaye karmānuṣṭhāya naiṣṭhikīṃ śāntim āpnoti sthirām ātmānubhavarūpāṃ nirvṛtim āpnoti / ayuktaḥ ātmavyatiriktaphaleṣu capalaḥ ātmāvalokanavimukhaḥ kāmakāreṇa phale saktaḥ karmāṇi kurvan nityaṃ karmabhir badhyate nityasaṃsārī bhavati / ataḥ phalasaṅgarahitaḥ indriyākāreṇa pariṇatāyāṃ prakṛtau karmāṇi saṃnyasya ātmano bandhamocanāyaiva karmāṇi kurvītetyuktaṃ bhavati

 

Śrīdhara


nanu kathaṃ tenaiva karmaṇā kaścin mucyate kaścid badhyate iti vyavasthā ? ata āha yukta iti | yuktaḥ parameśvaraika-niṣṭhaḥ san karmaṇaḥ phalaṃ tyaktvā karmaṇi kurvann ātyantikīṃ śāntiṃ mokṣaṃ prāpnoti | ayuktas tu bahirmukhaḥ kāma-kāreṇa kāmataḥ pravṛttyā phala āsakto nitarāṃ bandhaṃ prāpnoti

 

Madhusūdana


kartṛtvābhimāna-sāmye ‚pi tenaiva karmaṇā kaścin mucyate kaścit tu badhyata iti vaiṣamye ko hetur iti tatrāha yukta iti | yukta īśvarāyaivaitāni karmāṇi na mama phalāyety evam abhiprāyavān karma-phalaṃ tyaktvā karmāṇi kurvan śāntim mokṣākhyām āpnoti naiṣṭhikīṃ sattva-śuddhi-nitya-vastu-viveka-saṃnyāsa-jñāna-niṣṭhā-krameṇa jātām iti yāvat | yas tu punar ayukta īśvarāyaivaitāni karmāṇi na mama phalāyety abhiprāya-śūnyaḥ sa kāma-kāreṇa kāmataḥ pravṛttyā mama phalāyaivedaṃ karma karomīti phale sakto nibadhyate karmabhir nitarāṃ saṃsāra-bandhaṃ prāpnoti | yasmād evaṃ tasmāt tvam api yuktaḥ san karmāṇi kurv iti vākya-śeṣaḥ

 

Viśvanātha


karma-karaṇe anāsakty-āsaktī eva mokṣa-bandha-hetū ity āha yukto yogī niṣkāma-karmītity arthaḥ | naiṣṭhikīm niṣṭhā-prāptāṃ śāntiṃ mokṣam ity arthaḥ | ayuktaḥ sa-kāma-karmīty arthaḥ | kāma-kāreṇa kāma-pravṛttyā

 

Baladeva


yukta ātmārpita-manāḥ karma-phalaṃ tyaktvā kurvann naiṣṭhikīm sthirāṃ śāntim ātmāvaloka-lakṣaṇām āpnoti | ayukta ātmānarpita-manāḥ karma-phale saktaḥ kāma-kāreṇa kāmataḥ karmaṇi pravṛttyā nibadhyate saṃsarati

 
 



Both comments and pings are currently closed.