BhG 4.5

śrī-bhagavān uvāca
bahūni me vyatītāni janmāni tava cārjuna
tāny ahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


śrī-bhagavān (the glorious Lord) uvāca (he spoke):
he arjuna (O Arjuna!), he parantapa (O scorcher of enemies!).
me (my) tava ca (and your) bahūni (many) janmāni (births) vyatītāni (gone) [santi] (they are).
aham (I) tāni sarvāṇi [janmāni] (all those births) veda (I know),
tvam (you) [tāni janmāni] (those births) na vettha (you do not know).

 

grammar

śrī-bhagavān śrī-bhagavant 1n.1 m.; TP: śriyā yukto bhagavān itithe Lord united with majesty (from: śrī – lustre, majesty, fortune; bhaj – to share, to love, to rejoice, to worship, bhaga – a share, good fortune, opulence; -mant / -vant – suffix denoting one who possesses, bhagavant – who possesses opulence);
uvāca vac (to speak) Perf. P 1v.1he spoke;
bahūni bahu 1n.3 m.many;
me asmat sn. 6n.1my (shortened form of: mama);
vyatītāni vi-ati-ita (vi-ati-i – to go away) PP 1n.3 n.gone, past;
janmāni janman 1n.3 n.births (from: jan – to be born);
tava yuṣmat sn. 6n.1your;
ca av.and;
arjuna arjuna 8n.1 m.white, clear, Arjuna;
tāni tat sn. 2n.3 n.them;
aham asmat sn. 1n.1I;
veda vid (to know, to understand) Perf. P 3v.1 (meaning Praes.) – I know;
sarvāṇi sarva sn. 2n.3 n.them all;
na av.not;
tvam yuṣmat sn. 1n.1you;
vettha vid (to know, to understand) Perf. P 2v.1 (meaning Praes.) – you know;
paraṁtapa param-tapa 8n.1 m.; yaḥ parān tāpayati saḥone who torments enemies (from: para – another, strange; tap – to scorch, tapas – heat, austerity);

 

textual variants


cārjunavārjuna (or O Arjuna);
veda → vedmi (I know);
vettha → vetsi (you know);

 
 



Śāṃkara


yā vāsudeve anīśvarāsarvajñāśaṅkā mūrkhāṇāṃ tāṃ pariharan śrī-bhagavān uvāca padartho hy arjunasya praśnaḥ—

bahūni me mama vyatītāni atikrāntāni janmāni tava ca he arjuna tāny ahaṃ veda jāne sarvāṇi na tvaṃ vettha jānīṣe | dharmādharmādi-pratibaddha-jñāna-śaktitvāt | ahaṃ punar nitya-śuddha-buddha-mukta-svabhāvatvād anāvaraṇa-jñāna-śaktir iti vedāham | he parantapa

 

Rāmānuja


anena janmanas satyatvam uktam, bahūni me vyatītāni janmānīti vacanāt, tava ceti dṛṣṭāntatayopādānāc ca

 

Śrīdhara


rūpāntareṇopadiṣṭavān ity abhiprāyeṇottaraṃ śrī-bhagavān uvāca bahūnīti | tāny ahaṃ veda vedmi | alupta-vidyā-śaktitvāt | tvaṃ tu na vettha na vetsi avidyāvṛttatvāt

 

Madhusūdana


tatra sarvajñatvena prathamasya parihāram āha bahūnīti | janmāni līlā-deha-grahaṇāni loka-dṛṣṭy-abhiprāyeṇādityasyodayavan me mama bahūni vyatītāni tava cājñāninaḥ karmārjitāni deha-grahaṇāni | tava cety upalakṣaṇam itareṣām api jīvānāṃ, jīvaikyābhiprāyeṇa vā | he ‚rjuna ! ślokenārjuna-vṛkṣa-nāmnā sambodhayann āvṛta-jñānatvaṃ sūcayati | tāni janmāny ahaṃ sarvajñaḥ sarva-śaktir īśvaro veda jānāmi sarvāṇi madīyāni tvadīyāny anyadīyāni ca | na tvam ajño jīvas tirobhūta-jñāna-śaktir vettha na jānāsi svīyāny api kiṃ punaḥ parakīyāṇi | he parantapa ! paraṃ śatruṃ bheda-dṛṣṭyā parikalpya hantuṃ pravṛtto ‚sīti viparīta-darśitatvād bhrānto ‚sīti sūcayati | tad anena sambodhana-dvayenāvaraṇa-vikṣepau dvāv apy ajñāna-dharmau darśitau

 

Viśvanātha


avatārāntareṇopadiṣṭavān ity abhiprāyeṇāha bahūnīti | tava ceti yadā yadaiva mamāvatāras tadā mat-pārṣadatvāt tavāpy āvirbhāvo ‚bhūd evety arthaḥ | veda vedmi sarveśvaratvena sarvajñatvāt | tvaṃ na vettha mayaiva sva-līlā-siddhy-arthaṃ tvaj-jñānāvaraṇād iti bhāvaḥ | ataeva he parantapa ! sāmpratika-kuntī-putratvābhimāna-mātreṇaiva parān śatrūṃs tāpayasi

 

Baladeva


eka evāhaṃ eko ‚pi san bahudhā yo ‚vabhāti ity ādi śruty-uktāni nitya-siddhāni bahūni rūpāṇi vaidūryavad ātmani dadhānaḥ purā rūpāntareṇa taṃ pratyupadiṣṭavān iti bhāvenāha bhagavān bahūnīti | tava ceti mat-sakhatvāt tāvanti janmāni tavāpy abhūvann ity arthaḥ | na tvaṃ vettheti | idānīṃ mayaivācintya-śaktyā sva-līlā-siddhaye tvaj-jñānācchādanād iti bhāvaḥ | etena sārvajñyaṃ svasya darśitam | atra bhagavaj-janmanāṃ vāstavatvaṃ bodhyam | bahūnītyādi śrī-mukhoktes tava ceti dṛṣṭāntāc ca | na ca janmākhyo vikāras tasyāgrima-vyākhyayā pratyākhyānāt
 
 



Both comments and pings are currently closed.