BhG 4.7

yadā yadā hi dharmasya glānir bhavati bhārata
abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he bhārata (O descendant of Bhārata!),
yadā yadā hi (indeed always when) dharmasya (of dharma) glāniḥ (decrease) bhavati (it is),
adharmasya [ca] (and of adharma) abhyutthānam (rise) [bhavati] (it is),
tadā (then) aham (I) ātmānam ([my] self) sṛjāmi (I manifest).

 

grammar

yadā yadā av.when, when (correlative of: tadā – at that time, then; distributive use);
hi av.because, just, indeed, surely;
dharmasya dharma 6n.1 m. of the law, of dharma (from: dhṛ – to hold);
glāniḥ glāni 1n.1 f.exhaustion, fatique, dicrease, sickness (from: glai – to feel dislike, to be exhausted, to faint);
bhavati bhū (to be) Praes. P 1v.1there is;
bhārata bhārata 8n.1 m.O descendant of Bhārata;
abhyutthānam abhi-utthāna 1n.1 n.rise, gain, elevation (from: abhi-ut-sthā – to rise);
adharmasya a-dharma 6n.1 m. of the lawlessness, of adharma (from: dhṛ – to hold);
tadā av.at that time, then;
ātmānam ātman 2n.1 m.self;
sṛjāmi sṛj (to let go, to emit) Praes. P 3v.1I let go, I emit, I create;
aham asmat sn. 1n.1I;

 

textual variants


tadātmānaṃ → tadātmāṃśaṃ (then [my] own part);

 
 



Śāṃkara


tac ca janma kadā kim-arthaṃ ca ? ity ucyate —

yadā yadā hi dharmasya glānir hānir varṇāśramādi-lakṣaṇasya prāṇinām abhyudaya-niḥśreyasa-sādhanasya bhavati | bhārata ! abhyutthānam udbhavo’dharmasya tadātmānaṃ sṛjāmy ahaṃ māyayā

 

Rāmānuja


janmakālam āha

na kālaniyamo ‚smatsaṃbhavasya / yadā yadā hi dharmasya vedoditasya cāturvarṇyacāturāśramyavyavasthayāvasthitasya kartavyayasya glānir bhavati, yadā yadā ca tadviparyayasyādharmasyābhyutthānam tadāham eva svasaṅkalpenoktaprakāreṇātmānaṃ sṛjāmi

 

Śrīdhara


kadā sambhavasīty apekṣāyām āha yadā yadeti | glānir hāniḥ | abhyutthānam ādhikyam

 

Madhusūdana


evaṃ sac-cid-ānanda-ghanasya tava kadā kim-arthaṃ vā dehivad vyavahāra iti tatrocyate yadā yadeti | dharmasya veda-vihitasya prāṇinām abhyudaya-niḥśreyasa-sādhanasya pravṛtti-nivṛtti-lakṣaṇasya varṇāśrama-tad-ācāra-vyaṅgyasya yadā yadā glānir hānir bhavati he bhārata bharata-vaṃśodbhavatvena bhā jñānaṃ tatra ratatvena vā tvaṃ na dharma-hāniṃ soḍhuṃ śaknoṣīti sambodhanārthaḥ | evaṃ yadā yadābhyutthānam udbhavo ‚dharmasya veda-niṣiddhasya nānā-vidha-duḥkha-sādhanasya dharma-virodhinas tadā tadātmānaṃ dehaṃ sṛjāmi nitya-siddham eva sṛṣṭam iva darśayāmi māyayā

 

Viśvanātha


kadā sambhavāmīty apekṣāyām āha yadeti | dharmasya glānir hānir adharmasyābhyutthānaṃ vṛddhis te dve soḍhum aśaknuvan tayor vaiparītyaṃ kartum iti bhāvaḥ | ātmānaṃ dehaṃ sṛjāmi nity siddham eva taṃ sṛṣṭam iva darśayāmi māyayā iti śrī-madhusūdana-sarasvatī-pādāḥ

 

Baladeva


atha sambhava-kālam āha yadeti | dharmasya vedoktasya glānir vināśaḥ adharmasya tad-viruddhasyābhyutthānam abhuyudayas tadāham ātmānaṃ sṛjāmi prakaṭayāmi | na tu nirmame tasya pūrva-siddhatvād iti nāsti mat-sambhava-kāla-niyamaḥ

 
 



Both comments and pings are currently closed.