BhG 4.10

vīta-rāga-bhaya-krodhā man-mayā mām upāśritāḥ
bahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


vīta-rāga-bhaya-krodhāḥ (those whose passion, fear and anger are gone) man-mayāḥ (who are absorbed in me) mām upāśritāḥ (sheltered in me) jñāna-tapasā (by knowledge and austerity) pūtāḥ (purified) bahavaḥ (many) mad-bhāvam (to my nature) āgatāḥ (who have come).

 

grammar

vīta-rāga-bhaya-krodhāḥ vīta-rāga-bhaya-krodha 1n.3 m.; DV/BV: yeṣāṁ rāgaś ca bhayaṁ ca krodhaś ca vitāḥ santi tethose whose passion, fear and anger are gone (from: vi-i – to go away, PP vīta – gone; rañj – to be dyed, be excited, be delighted, rāga – colour, passion, affection, love, beauty; bhī – to scare, bhaya – fear; krudh – to be angry, krodha – anger, wrath);
man-mayāḥ mat-maya 1n.3 m.those full of me, absorbed in me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; –maya – in compounds: made of, of the nature of);
mām asmat sn. 2n.1in me;
upāśritāḥ upāśrita (upa-ā-śri – to  adhere, to lean on, to rest on, to depend on) PP 1n.3 m.those who took refuge, who approached – whom? – requires accusative);
bahavaḥ bahu 1n.3 m.many;
jñāna-tapasāḥ jñāna-tapas 3n.1 n.; DV: jñānena ca tapasā ceti by knowledge and austerity (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; tap – to scorch, tapas – heat, austerity);
pūtāḥ pūta ( – to purify) PP 1n.3 m.who are purified;
mad-bhāvam mad-bhāva 2n.1 m.to my nature (from: mat – the basic form of a personal ponoun „I” singular used in compounds; bhū – to be, bhāva – state, existence, nature, emotions);
āgatāḥ āgata (ā-gam – to come) PP 1n.3 m.who have come;

 

textual variants

mām upāśritāḥ → mad-vyapāśrayāḥ / mām apāśritāḥ (those for whom I am the shelter / those resting on me);

 
 



Śāṃkara


naiṣa mokṣa-mārga idānīṃ pravṛttaḥ | kiṃ tarhi ? pūrvam api —

vīta-rāga-bhaya-krodhāḥ—rāgaś ca bhayaṃ ca krodhaś ca rāga-bhaya-krodhāḥ, vītā vigatā rāga-bhaya-krodhā yebhyas te vīta-rāga-bhaya-krodhāḥ | man-mayā brahma-vida īśvarābheda-darśinaḥ | mām eva parameśvaram upāśritāḥ | kevala-jñāna-niṣṭhā ity arthaḥ | bahavo’neke jñāna-tapasā jñānam eva ca paramātma-viṣayaṃ tapaḥ | tena jñāna-tapasā | pūtāḥ parāṃ śuddhiṃ gatāḥ santaḥ | mad-bhāvam īśvara-bhāvaṃ mokṣam āgatāḥ samanuprāptāḥ | itara-tapo-nirapekṣā jñāna-niṣṭhā ity asya liṅgaṃ jñāna-tapaseti viśeṣaṇam

 

Rāmānuja


tad āha

madīyajanmakarmatattvajñānākhyena tapasā pūtā bahava evaṃ saṃvṛttāḥ / tathā ca śrutiḥ, „tasya dhīrāḥ parijānanti yonim” iti / dhīrāḥ dhīmatām agresarā evaṃ tasya janmaprakāraṃ jānantītyarthaḥ

 

Śrīdhara


kathaṃ janma-karma-jñānena tvat-prāptiḥ syād iti ? ata āha vīta-rāgeti | ahaṃ śuddha-sattvāvatāraiḥ dharma-pālanaṃ karomīti madīyaṃ parama-kāruṇikatvaṃ jñātvā | mām evopāśritāḥ santaḥ | mat-prasāda-labdhaṃ yadātma-jñānaṃ ca tapaś ca | tat-paripāka-hetuḥ sva-dharmaḥ | tayor dvandvaikavad bhāvaḥ | tena jñāna-tapasā pūtāḥ śuddhā nirastājñāna-tat-kārya-malāḥ | mad-bhāvaṃ mat-sāyujyaṃ prāptā bahavaḥ | na tv adhunaiva pravṛtto ‚yaṃ mad-bhakti-mārga ity arthaḥ | tad evaṃ tāny ahaṃ veda sarvāṇīty ādinā vidyāvidyopādhibhyāṃ tat-tvaṃ-padārthāv īśvara-jīvau pradarśyeśvarasya cāvidyābhāvena nitya-śuddhatvāj jīvasya ceśvara-prasāda-labdha-jñānenājñāna-nivṛtteḥ śuddhasya sataś cid-aṃśena tadaikyam uktam iti draṣṭavyam

 

Madhusūdana


mām eti so ‚rjunety uktaṃ tatra svasya sarva-mukta-prāpyatayā puruṣārthatvam asya mokṣa-mārgasyānādi-parasparāgatatvaṃ ca darśayati vīta-rāgeti | rāgas tat-tat-phala-tṛṣṇā | sarvān viṣayān parityajya jñāna-mārge kathaṃ jīvitavyam iti trāso bhayam | sarva-viṣayocchedako ‚yaṃ jñāna-mārgaḥ kathaṃ hitaḥ syād iti dveṣaḥ krodhaḥ | ta ete rāga-bhaya-krodhā vītā vivekena vigatā yebhyas te vīta-rāga-bhaya-krodhāḥ śuddha-sattvāḥ | man-mayā māṃ paramātmānaṃ tat-padārthatvaṃ gatāḥ | bahavo ‚neke jñāna-tapasā jñānam eva tapaḥ sarva-karma-kṣaya-hetutvāt | na hi jñānena sadṛśaṃ pavitram iha vidyate iti hi vakṣyati | tena pūtāḥ kṣīṇa-sarva-pāpāḥ santo nirastājñāna-tat-kārya-malāḥ | mad-bhāvaṃ mad-rūpatvaṃ viśuddha-sac-cid-ānanda-ghanaṃ mokṣam āgatā ajñāna-mātrāpanayena mokṣaṃ prāptāḥ |

jñāna-tapasā pūtā jīvan-muktāḥ santo mad-bhāvaṃ mad-viṣayaṃ bhāvaṃ raty-ākhyaṃ premāṇam āgatā iti vā | teṣāṃ jñānī nitya-yuktā eka-bhaktir viśiṣyate iti hi vakṣyati

 

Viśvanātha


na kevalam eka evādhunika eva, maj-janma-karma-tattva-jñāna-mātreṇaiva māṃ prāpnoty api tu prāktanā api pūrva-pūrva-kalpāvatīrṇasya mama janma-karma-tattva-jñānavanto mām āpur evety āha vīteti | jñānam ukta-lakṣaṇaṃ maj-janma-karmaṇos tattvato ‚nubhava-rūpam eva tapas tena pūtāḥ iti śrī-rāmānujācārya-caraṇāḥ |

yad vā, jñāne maj-janma-karmaṇor nityatva-niścayānubhave yan-nānā-kumata-kutarka-yukti-sarpī-viṣa-dāha-sahana-rūpaṃ tapas tena pūtāḥ | tathā ca śrī-rāmānuja-dhṛta-śrutiḥ – tasya dhīrāḥ parijānanti yoniṃ iti dhīrā dhīmanta eva tasya yoniṃ janma-prakāraṃ jānantīty arthaḥ | vītās tyaktāḥ kumata-prajalpiteṣu janeṣu rāgādyā yais te na teṣu rāgaḥ prītir nāpi tebhyo bhayaṃ nāpi teṣu krodho mad-bhaktānām ity arthaḥ | kuto man-mayā maj-janma-karmānudhyāna-manana-śravaṇa-kīrtanādi-pracurāḥ | mad-bhāvaṃ mayi premāṇam

 

Baladeva


idānīm iva purāpi maj-janmādi-nityatā-jñānena bahūnāṃ vimuktir abhūd iti tan-nityatāṃ draḍhayitum āha vīteti | bahavo janā jñāna-tapasā pūtāḥ santaḥ purā mad-bhāvam āgatā ity anuṣaṅgaḥ | maj-janmādi-nityatva-viṣayakaṃ yaj jñānaṃ tad eva duradhigama-śruti-yukti-sampādyatvāt tapas tasmin jñāne vā yad vividha-kumata-kutarkādi-nivāraṇa-rūpaṃ tapas tena pūtā nirdhūtāvidyā ity arthaḥ | mayi bhāvaṃ premāṇaṃ vidyamānatāṃ vā mat-sākṣāt-kṛtim | kīdṛśās te ity āha vīteti | vītāḥ parityaktās tan-nityatva-virodhiṣu rāgādayo yais te, na teṣu rāgaṃ na bhayaṃ na ca krodhaṃ prakāśayantīty arthaḥ | tatra hetuḥ – man-mayā mad-eka-niṣṭhā upāśritāḥ saṃsevamānāḥ

 
 



Both comments and pings are currently closed.