BhG 4.17

karmaṇo hy api boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ
akarmaṇaś ca boddhavyaṃ gahanā karmaṇo gatiḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


karmaṇaḥ hi api (indeed even of the activity) [gatim] (path) bodhavyam (what is to be understood) [asti] (it is),
vikarmaṇaḥ ca (and of bad activity) [gatim] (path) bodhavyam (what is to be understood) [asti] (it is),
akarmaṇaḥ api (of inactivity) [gatim] (path) bodhavyam (what is to be understood) [asti] (it is).
karmaṇaḥ (of activity) gatiḥ (path) gahanā (impenetrable) [asti] (it is).

 

grammar

karmaṇaḥ karman 6n.1 n.of activity (from: kṛ – to do);
hi av.because, just, indeed, surely;
api av.although, moreover, besides, even;
boddhavyam boddhavya (budh – to wake, to perceive, to understand) PF 1n.1 n.what is to be known, understood;
boddhavyam boddhavya (budh – to wake, to perceive, to understand) PF 1n.1 n.what is to be known, understood;
ca av.and;
vikarmaṇaḥ vi-karman 6n.1 n.of bad activity (from: vi-kṛ – to change, to deform);
akarmaṇaḥ a-karman 6n.1 n.of inactivity (from: kṛ – to do);
ca av.and;
boddhavyam boddhavya (budh – to wake, to perceive, to understand) PF 1n.1 n.what is to be known, understood;
gahanā gahanā 1n.1 f.deep, dense, impenetrable;
karmaṇaḥ karman 6n.1 n.of activity (from: kṛ – to do);
gatiḥ gati 1n.1 f.moving, passage, means, refuge, goal (from: gam – to go);

 

textual variants


karmaṇo hy apikarmaṇo ‘pi hi (even of activity indeed);
akarmaṇaś ca → akarmaṇo ‘pi / akarmaṇas tu (even of inactivity / but of inactivity);

 
 



Śāṃkara


na caitat tvayā mantavyaṃ, karma nāma dehādi-ceṣṭā loka-prasiddhaṃ, akarma nāma tad-akriyā tūṣṇīm āsanam | kiṃ tatra boddhavyaṃ ? iti | kasmāt ? ucyate—

karmaṇaḥ śāstra-vihitasya hi yasmād apy asti boddhavyam | boddhavyaṃ cāsty eva vikarmaṇaḥ pratiṣiddhasya | tathākarmaṇaś ca tūṣṇīmbhāvasya boddhavyam astīti triṣv apy adhyāhāraḥ kartavyaḥ | yasmād gahanā viṣamā durjñānā karmaṇa ity upalakṣaṇārthaṃ karmādīnāṃ karmākarma-vikarmaṇāṃ gatir yāthātmyaṃ tattvam ity arthaḥ

 

Rāmānuja


kuto ‚sya durjñānatety āha

yasmān mokṣasādhanabhūte karmasvarūpe boddhavyam asti; vikarmaṇi ca / nityanaimittikakāmyarūpeṇa, tatsādhanadravyārjanādyākāreṇa ca vividhatāpannaṃ karma vikarma / akarmaṇi jñāne ca boddhavyam asti / gahanā durvijñānā mumukṣoḥ karmaṇo gatiḥ

 

Śrīdhara


nanu loka-prasiddham eva karma dehādi-vyāpārātmakam | akarma tad-avyāpārātmakam | ataḥ katham ucyate kavayo ‚py atra mohaṃ prāptā iti ? tatrāha karmaṇa iti | karmaṇo vihita-vyāpārasyāpi tattvaṃ boddhavyam asti | na tu loka-prasiddha-mātram eva | akarmaṇo ‚vihita-vyāpārasyāpi tattvaṃ boddhavyam asti | vikarmaṇo niṣiddha-vyāpārasyāpi tattvaṃ boddhavyam asti | yataḥ karmaṇo gatir gahanā | karmaṇa ity upalakṣaṇārtham | karmākarma-vikarmaṇāṃ tattvaṃ durvijñeyam ity arthaḥ

 

Madhusūdana


nanu sarva-loka-prasiddhatvād aham evaitaj jānāmi dehendriyādi-vyāpāraḥ karma tūṣṇīm āsanam akarmeti tatra kiṃ tvayā vaktavyam iti tatrāha karmaṇa iti | hi yasmāt karmaṇaḥ śāstra-vihitasyāpi tattvaṃ boddhavyam asti, vikarmaṇaś ca pratiṣiddhasya, akarmaṇaś ca tūṣṇīmbhāvasya | atra vākya-traye ‚pi tattvam asīty adhyāhāraḥ | yasmād gahanā durjñānā | karmaṇa ity upalakṣaṇaṃ karmākarma-vikarmaṇām | gatis tattvam ity arthaḥ

 

Viśvanātha


niṣiddhācaraṇaṃ durgati-prāpakam iti tattvam | tathākarmaṇaḥ karmākaraṇasyāpi sannyāsinaḥ kīdṛśaṃ karmākaraṇaṃ śubhadam iti | anyathā niḥśreyasaṃ kathaṃ hasta-gataṃ syād iti bhāvaḥ | karmaṇa ity upalakṣaṇaṃ karmākarma-vikarmaṇām | gatis tattvam | gahanā durgamā

 

Baladeva


nanu kavayo ‚pi mohaṃ prāpur iti cet tatrāha karmaṇo hīti | karmaṇo niṣkāmasya mumukṣubhir anuṣṭhātavyasya svarūpaṃ boddhavyam | vikarmaṇo jñāna-viruddhasya kāmya-karmaṇaḥ svarūpaṃ boddhavyam | akarmaṇaś ca karma-bhinnasya jñānasya ca svarūpaṃ boddhavyam | tat-tat-svarūpavidbhiḥ sārdhaṃ vicāryam ity arthaḥ | karmaṇo ‚karmaṇaś ca gatir gahanā durgamā | ataḥ kavayo ‚pi tatra mohitāḥ

 
 



Both comments and pings are currently closed.