BhG 4.19

yasya sarve samārambhāḥ kāma-saṃkalpa-varjitāḥ
jñānāgni-dagdha-karmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yasya (whose) sarve (all) samārambhāḥ (undertakings) kāma-saṅkalpa-varjitāḥ (deprived of desire for pleasure) [santi] (they are),
budhāḥ (those intelligent) tam (that) jñānāgni-dagdha-karmāṇam (whose actions are burnt by the fire of knowledge) paṇḍitam (the wise) āhuḥ (they called).

 

grammar

yasya yat sn. 6n.1 m.whose;
sarve sarva sn. 1n.3 m.all;
samārambhāḥ sam-ārambha 1n.3 m.undertakings (from: sam-ā-rabh – to undertake, to begin);
kāma-saṁkalpa-varjitāḥ kāma-saṁkalpa-varjita 1n.3 m.; TP: kāmasya saṅkalpena varjitāḥdeprived of desire for pleasure (from: kam –to wish, to love, to long for, kāma – desire, love, pleasure; sam-kḷp – to be ready, to wish, saṁkalpa – idea, desire; vṛj – to exclude, to avoid, caus. PP varjita – excluded, deprived of, without);
jñānāgni-dagdha-karmāṇam jñāna-agni-dagdha-karmāṇa 2n.1 m.; BV: yasya jñānasyāgninā dagdhāni karmāṇi santi tam whose actions are burnt by the fire of knowledge (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; ag – to move tortuously, agni – fire; dah – to burn, PP dagdha – burnt; kṛ – to do, karman – activity and its result);
tam tat sn. 2n.1 m.that;
āhuḥ ah (to speak – inflected only in Perf., other forms from: brū) Perf. P 1v.3they said, they called;
paṇḍitaṁ paṇḍita 2n.1 m.the learned, wise (paṇḍā wisdom, knowledge);
budhāḥ budha 1n.3 m.those intelligent, clever, thinkers  (from: budh – to wake, to perceive, to understand);

 

textual variants


kāma-saṅkalpa-varjitāḥ → kāma-krodha-varjitāḥ (deprived of desire and anger);

 
 



Śāṃkara


tad etat karmaṇy akarmādi-darśanaṃ stūyate —

yasya yathokta-darśinaḥ sarve yāvantaḥ samārambhāḥ karmāṇi samārabhyanta iti samārambhāḥ | kāma-saṃkalpa-varjitāḥ kāmaistat-kāraṇaiś ca saṅkalpa-varjitā mudhaiva ceṣṭā-mātrā anuṣṭhīyante | pravṛttena cel loka-saṅgrahārthaṃ, nivṛttena cej jīvana-mātrārthaṃ, taṃ jñānāgni-dagdha-karmāṇaṃ karmādāv akarmādi-darśanaṃ jñānaṃ, tad evāgnis tena jñānāgninā dagdhāni śubhāśubha-lakṣaṇāni karmāṇi yasya | tam āhuḥ paramārthataḥ paṇḍitaṃ budhāḥ brahma-vidaḥ

 

Rāmānuja


pratyakṣeṇa kriyamāṇasya karmaṇo jñanākāratā katham upapadyata ity atrāha

yasya mumukṣoḥ sarve dravyārjanādilaukikakarmapūrvakanityanaimittikakāmyarūpakarmasamārambhāḥ kāmārjitāḥ phalasaṅgarahitāḥ / saṅkalpavarjitāś ca / prakṛtyā tadguṇaiś cātmānam ekīkṛtyānusandhānaṃ saṅkalpaḥ; prakṛtiviyuktātmasvarūpānusandhānayuktatayā tadrahitāḥ / tam evaṃ karma kurvāṇaṃ paṇḍitaṃ karmāntargatātmayāthātmyajñānāgninā dagdhaprācīnakarmāṇam āhus tattvajñāḥ / ataḥ karmaṇo jñānākāratvam upapadyate

 

Śrīdhara


karmaṇy akarma yaḥ paśyed ity anena śruty-arthārthāpattibhyāṃ yad uktam artha-dvandvaṃ tad eva spaṣṭayati yasyeti pañcabhiḥ | samyag ārabhyanta iti samārambhāḥ karmāṇi | kāmyata iti kāmaḥ phalam | tat-saṅkalpena varjitā yasya bhavanti taṃ paṇḍitam āhuḥ | tatra hetur yatas taiḥ samārambhaiḥ śuddhe citte sati jātena jñānāgninā dagdhāny akarmatāṃ nītāni karmāṇi yasya tam | ārūḍhāvasthāyāṃ tu kāmaḥ phala-hetu-viṣayaḥ | tad-artham idaṃ kartavyam iti kartavya-viṣayaḥ saṅkalpaḥ | tābhyāṃ varjitāḥ | śeṣaṃ spaṣṭam

 

Madhusūdana


tad etat paramārtha-darśinaḥ kartṛtvābhimānābhāvena karmāliptatvaṃ prapañcyate yasya sarva ity ādi brahma-karma-samādhinety antena | yasya pūrvokta-paramārtha-darśinaḥ sarve yāvanto vaidikā laukikā vā samārambhāḥ samārabhyanta iti vyutpattyā karmāṇi kāma-saṅkalpa-varjitāḥ kāmaḥ phala-tṛṣṇā saṅkalpo ‚haṃ karomīti kartṛtvābhimānas tābhyāṃ varjitāḥ | loka-saṅgrahāthaṃ vā jīvana-mātrārthaṃ vā prārabdha-karma-vegād vṛthā-ceṣṭā-rūpā bhavanti | taṃ karmādāv akarmādi-darśanaṃ jñānaṃ tad evāgnis tena dagdhāni śubhāśubha-lakṣaṇāni karmāṇi yasya tad-adhigama uttara-pūrvārdhayor aśleṣa-vināśau tad-vyapadeśāt [Vs 4.1.13] iti nyāyāt | jñānāgni-dagdha-karmāṇaṃ taṃ budhā brahma-vidaḥ paramārthataḥ paṇḍitam āhuḥ | samyag-darśī hi paṇḍita ucyate na tu bhrānta ity arthaḥ

 

Viśvanātha


uktam arthaṃ vivṛṇoti yasyeti pañcabhiḥ | samyag ārabhyanta iti samārambhāḥ karmāṇi | kāmaḥ phalaṃ, tat-saṅkalpena varjitāḥ | jñānam evāgnis tena dagdhāni karmāṇi kriyamāṇāni vihitāni niṣiddhāni ca yasya saḥ | etena vikarmaṇaś ca boddhavyam ity api vivṛtam | etādṛśādhikāriṇi karma yathā akarma paśyet, tathaiva vikarmāpy akarmaiva paśyed iti pūrva-ślokasyaiva saṅgatiḥ | yad agre vakṣyate –

api ced asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛttamaḥ |
sarvaṃ jñāna-plavenaiva vṛjinaṃ santariṣyasi ||
yathaidhāṃsi samiddho ‚gnir bhasmasāt kurute ‚rjuna |
jñānāgniḥ sarva-karmāṇi bhasmasāt kurute tathā || [Gītā 4.36-37] iti

 

Baladeva


karmaṇo jñānākāram āha yasyeti pañcabhiḥ | samārambhāḥ karmāṇi kāmyanta iti kāmāḥ phalāni tat-saṅkalpena varjitāḥ śūnyā yasya karmabhir ātmoddeśino bhavanti | taṃ budhāḥ paṇḍitam ātmajñam āhuḥ | tatra hetuḥ – jñāneti | taiḥ samārambhair hṛd-viśuddhau satyām āvirbhūtenātma-jñānāgninā dagdhāni saṃcitāni karmāṇi yasya tam

 
 



Both comments and pings are currently closed.