BhG 4.30-31

apare niyatāhārāḥ prāṇān prāṇeṣu juhvati
sarve py ete yajña-vido yajña-kṣapita-kalmaṣāḥ
yajña-śiṣṭāmṛta-bhujo yānti brahma sanātanam
nāyaṃ loko sty ayajñasya kuto nyaḥ kuru-sattama

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


apare (others) niyatāhārāḥ (those who restrain from eating) prāṇeṣu (in the airs) prāṇān (airs) juhvati (they offer in sacrifice).
ete sarve api (indeed these all) yajña-vidaḥ (knowers of the sacrifice) yajña-kṣapita-kalmaṣāḥ (whose sins got destroyed by  sacrifice) yajña-śiṣṭāmṛta-bhujaḥ (those eating the nectar of remnants of sacrifices) sanātanaṁ brahma (to primeval spirit) yānti (they go).
he kuru-sattama (O the best among the Kurus!),
ayajñasya (of one who does not perform sacrifice) ayam lokaḥ (this world) na asti (it is not),
kutaḥ (how?) anyaḥ (other) [lokaḥ] (world).

 

grammar

apare a-para 1n.3 m.others, those later, different;
niyatāhārāḥ niyata-āhāra 1n.3 m.; BV: yeṣām āhāro niyato ‘sti tethose who restrain from eating (from: ni-yam – to hold back, PP niyata – held back; ā-hṛ – to fetch, to carry near, āhāra – fetching, food, livelihood);
prāṇān prāṇa 2n.3 m.breaths, airs (from: pra-an – to breath upwards prāṇ – to breath, to live);
prāṇeṣu prāṇa 7n.3 m.in breaths, in the airs (from: pra-an – to breath upwards prāṇ – to breath, to live);
juhvati hu (to offer into fire) Praes. P 1v.3they offer in sacrifice;
sarve sarva sn. 1n.3 m.all;
api av.although, moreover, besides, even;
ete etat sn. 1n.3 m.these;
yajña-vidaḥ yajña-vit 1n.3 m.; ye yajñān vetti tethose who know sacrifice (from: yaj – to consecrate, to sacrifice, to worship, yajña – sacrifice, worship; vid – to know, to understand, -vit – suffix: who knows);
yajña-kṣapita-kalmaṣāḥ yajña-kṣapita-kalmaṣa 1n.3 m.; BV: yeṣāṁ yajñaiḥ kṣapitāni kalmaṣāni santi tewhose sins got destroyed by  sacrifice (from: yaj – to consecrate, to sacrifice, to worship, yajña – sacrifice, worship; kṣi – to destroy, caus. PP kṣapita – destroyed, diminished; karma+so – destroying good acts, kalmaṣa – dirt, stain, sin);

******

yajña-śiṣṭāmṛta-bhujaḥ yajña-śiṣṭa-amṛta-bhuk 1n.3 m.; ye yajñasya śiṣṭam amṛta-rūpaṁ bhuñjanti tethose eating the nectar of remnants of sacrifices (from: yaj – to consecrate, to sacrifice, to worship, yajña – sacrifice, worship, name of Viṣṇu; śiṣ – to leave, PP śiṣṭa – left, remnants; mṛ – to die; mṛta PP – dead, a-mṛta – not dead, eternal, nectar of immortality; bhuj – to eat, to enjoy, bhuk – suffix: one who eats);
yānti (to go, to attain) Praes. P 1v.3they go, they attain;
brahma brahman 2n.1 n.spirit (from: bṛh – to increase);
sanātanam sanātana 2n.1 n.eternal, primeval;
na   av.not;
āyam idam sn. 1n.1 m.that;
lokaḥ loka 1n.1 m.world;
asti as (to be) Praes. P 1v.1it is;
ayajñasya a-yajña 6n.1 m.of one who does not perform sacrifice;
kutaḥ av.from where, how? (from: kim – what? indeclinable ablative with an ending -tas);
anyaḥ anya sn. 1n.1 m.other;
kuru-sattama kuru-sattama 8n.1 m.; TP: kurūṇāṁ sattama tiO the best among the Kurus (from: from: kuru – Kuru, Kurowie – descendants of Kuru; as – to be, PPr sant – being, existing, true, the essence, superlative of: sat – sat-tara, sat-tama);

 

textual variants

yajña-kṣapita-kalmaṣāḥ → yajña-kṣapita-kilbiṣāḥ (whose faults got destroyed by sacrifice);
kuto nyaḥ → kuto nyat  (how the other?);

 
 



Śāṃkara


kiṃ ca—

apare niyatāhārā niyataḥ parimita āhāro yeṣāṃ te niyatāhārāḥ santaḥ, prāṇān vāyu-bhedān prāṇeṣv eva juhvati | yasya yasya vāyor jayaḥ kriyata itarān vāyu-bhedān tasmin tasmin juhvati, te tatra praviṣṭā iva bhavanti | sarve’py ete yajña-vido yajña-kṣapitakalmaṣā yajñair yathoktaiḥ kṣapito nāśitaḥ kalmaṣo yeṣāṃ te yajña-kṣapita-kalmaṣāḥ

evaṃ yathoktān yajñān nirvatrya —-

yajña-śiṣṭāmṛta-bhujo yajñānāṃ śiṣṭaṃ yajña-śiṣṭaṃ yajña-śiṣṭaṃ ca tad amṛtaṃ ca yajña-śiṣṭāmṛtaṃ tad bhuñjata iti yajña-śiṣṭāmṛta-bhujaḥ | yathoktān yajñān kṛtvā tac-chiṣṭena kālena yathā-vidhi-coditam annam amṛtākhyaṃ bhuñjate iti yajña-śiṣṭāmṛta-bhujo yānti gacchanti brahma sanātanaṃ cirantanaṃ mumukṣavaś cet | kālātikramāpekṣayeti sāmarthyād gamyate | nāyaṃ lokaḥ sarva-prāṇi-sādhāraṇo’py asti yathoktānāṃ yajñānām eko’pi yajño yasya nāsti so’yajñas tasya | kuto’nyo viśiṣṭa-sādhana-sādhyaḥ kuru-sattama

 

Rāmānuja


daivayajñaprabhṛtiprāṇāyāmaparyanteṣu karmayogabhedeṣu svasamīhiteṣu pravṛttā ete sarve „saha yajñaiḥ prajāḥ sṛṣṭvā” ityabhihitamahāyajñapūrvakanityanaimittikakarmarūpayajñavidaḥ tanniṣṭhāḥ tata eva kṣapitakalmaṣāḥ yajñaśiṣṭāmṛtena śarīradhāraṇaṃ kurvanta eva karmayoga vyāpṛtāḥ sanātanaṃ brahma yānti

ayajñasya mahāyajñādipūrvakanityamaimittikakarmarahitasya nāyaṃ lokaḥ na prākṛtalokaḥ, prākṛtalokasaṃbandhidharmārthakāmākhyaḥ puruṣārtho na sidhyati / kuta ito ‚nyo mokṣākhyaḥ puruṣārthaḥ? paramapuruṣārthatayā mokṣasya prastutatvāt taditarapuruṣārthaḥ ayaṃ lokaḥ iti nirdiśyate / sa hi prākṛtaḥ

 

Śrīdhara


tad evam uktānāṃ dvādaśānāṃ yajña-vidāṃ phalam āha sarve ‚pīti | yajñān vindanti labhanta iti yajña-vidaḥ | yajña-jñā iti vā | yajñaiḥ kṣayitaṃ nāśitaṃ kalmaṣaṃ yais te

yajña-śiṣṭāmṛta-bhuja iti | yajñān kṛtvā avaśiṣṭe kāle ‚niṣiddham annam amṛta-rūpaṃ bhuñjata iti tathā | te sanātanaṃ nityaṃ brahma jñāna-dvāreṇa prāpnuvanti | tad-akaraṇe doṣam āha nāyam iti | ayam alpa-sukho ‚pi manuṣya-loko ‚yajñasya yajñānuṣṭhāna-rahitasya nāsti | kuto ‚nyo bahu-sukhaḥ para-lokaḥ | ato yajñāḥ sarvathā kartavyā ity arthaḥ

 

Madhusūdana


tad evam uktānāṃ dvādaśadhā yajña-vidāṃ phalam āha sarve ‚pīti | yajñān vidanti jānanti vindanti labhante veti yajña-vido yajñānāṃ jñātāraḥ kartāraś ca | yajñaiḥ pūrvoktaiḥ kṣapitaṃ nāśitaṃ kalmaṣaṃ pāpaṃ yeṣāṃ te yajña-kṣapita-kalmaṣāḥ | yajñān kṛtvāvaśiṣṭe kāle ‚nnam amṛta-śabda-vācyaṃ bhuñjata iti yajña-śiṣṭāmṛta-bhujaḥ | te sarve ‚pi sattva-śuddhi-jñāna-prāpti-dvāreṇa yānti brahma sanātanaṃ nityaṃ saṃsārān mucyanta ity arthaḥ

evam anvaye guṇam uktvā vyatireke doṣam āha yejñety ardhena | uktānāṃ yajñānāṃ madhye ‚nyatamo ‚pi yajño yasya nāsti so ‚yajñas tasyāyam alpa-sukho ‚pi manuṣya-loko nāsti sarva-nindyatvāt | kuto ‚nyo viśiṣṭa-sādhana-sādhyaḥ para-loko he kuru-sattama

 

Viśvanātha


sarve ‚py ete yajña-vida ukta-lakṣaṇān yajñān vindamānāḥ santo jñāna-dvārā brahma yānti | atrānanusaṃhitaṃ phalam āha yajña-śiṣṭaṃ yajñāvaśiṣṭaṃ yad amṛtaṃ bhogaiśvarya-siddhy-ādikaṃ tad bhuñjata iti

tathānusaṃhitaṃ phalam āha brahma yāntīti | tad-akaraṇe pratyavāyam āha nāyam iti | ayam alpa-sukho manuṣa-loko ‚pi nāsti | kuto ‚nyo devādi-lokas tena prāptavya ity arthaḥ

 

Baladeva


ete khalv indirya-vijaya-kāmāḥ sarve ‚pīti yajña-vidaḥ | pūrvoktān devādi-yajñān vindamānā tair eva yajñaiḥ kṣapita-kalmaṣāḥ

ananusaṃhitaṃ phalam āha yajña-śiṣṭeti | yajña-śiṣṭaṃ yad amṛtam annādi bhogaiśvarya-siddhy-ādi ca tad-bhuñjānāḥ | anusaṃhitaṃ phalam āha yāntīti | tat-sādhyena jñānena brahmeti prāgvat

 
 



Both comments and pings are currently closed.