BhG 4.37

yathaidhāṃsi samiddho gnir bhasmasāt kurute rjuna
jñānāgniḥ sarva-karmāṇi bhasmasāt kurute tathā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he arjuna (O Arjuna!),
yathā (as) samiddhaḥ (blazing) agniḥ (fire) edhāṁsi (fuel) bhasma-sāt (into ashes) kurute (he does),
tathā (in like manner) jñānāgniḥ (fire of knowledge) sarva-karmāṇi (all activities) bhasma-sāt (into ashes) kurute (he does).

 

grammar

yathā av.as (correlative of: tathā);
edhāṁsi edhas 2n.3 n.fuel;
samiddhaḥ samiddha (sam-indh – to kindle) PP 1n.1 m.blazing;
agniḥ agni 1n.1 m.fire (from: ag – to move tortuously);
bhasmasāt av.into ashes (from: bhas – to devour; bhasman – ashes);
kurute kṛ (to do) Praes. Ā 1v.1he does;
arjuna arjuna 8n.1 m.white, clear, O Arjuna;
jñānāgniḥ jñāna-agni 1n.1 m.; TP: jñānasyāgnir iti fire of knowledge (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; ag – to move tortuously, agni – fire);
sarva-karmāṇi sarva-karman 2n.3 n.; TP: sarvāṇi karmāṇītiall activities (from: sarva – all, whole; kṛ – to do, karman – activity and its result);
bhasmasāt av.into ashes (from: bhas – to devour; bhasman – ashes);
kurute kṛ (to do) Praes. Ā 1v.1he does;
tathā av.in that manner, so, in like manner;

 
 



Śāṃkara


jñānaṃ kathaṃ nāśayati pāpaṃ ? iti sa-dṛṣṭāntam ucyate —-

yathaidhāṃsi kāṣṭhāni samiddhaḥ samyag iddho dīpto’gnir bhasmasāt bhasmībhāvaṃ kurute he arjuna, jñānam eva agnir jñānāgniḥ sarva-karmāṇi bhasmasāt kurute tathā nirbījīkarotīty arthaḥ | na hi sākṣād eva jñānāgniḥ karmāṇīndhanavat bhasmīkartuṃ śaknoti | tasmāt samyag darśanaṃ sarva-karmaṇāṃ nirbījatve kāraṇam ity abhiprāyaḥ | sāmarthyād yena karmaṇā arīram ārabdhaṃ tat pravṛtta-phalatvād upabhogenaiva kṣīyate | tasya tāvad eva ciraṃ yāvan na vimokṣye’tha sampatsye [candrhāuttaṃ 6.14.1] ato yāny apravṛtta-phalāni jñānotpatteḥ prāk kṛtāni jñāna-sahabhāvīni cātītāneka-janma-kṛtāni ca tāny eva sarvāṇi bhasmasāt kurute

 

Rāmānuja


samyakpravṛddho ‚gnir indhanasañcayam iva, ātmayāthātmyajñānarūpo ‚gnir jīvātmagatam anādikālapravṛttānantakarmasañcayaṃ bhasmīkaroti

 

Śrīdhara


samudravat sthitasyaiva pāpasyātilaṅghana-mātraṃ, na tu pāpasya nāśaḥ | iti bhrāntiṃ dṛṣṭāntena vārayann āha yathaidhāṃsīti | edhāṃsi kāṣṭhāni pradīpto ‚gnir yathā bhasmībhāvaṃ nayati tathātma-jñānam āpanno mumukṣuḥ kālena mahatātmani vindati labhata ity arthaḥ

 

Madhusūdana


nanu samudravat taraṇe karmaṇāṃ nāśo na syād ity āśaṅkya dṛṣṭāntaram āha yathaidhāṃsīti | yathaidhāṃsi kāṣṭhāni samiddhaḥ prajvalito ‚gnir bhasmasāt kurute bhasmībhāvaṃ nayati he ‚rjuna jñānāgniḥ sarva-karmāṇi pāpāni puṇyāni cāviśeṣeṇa prārabdha-phala-bhinnāni bhasmasāt kurute tathā tat-kāraṇājñāna-vināśena vināśayatīty arthaḥ | tathā ca śrutiḥ –

bhidyate hṛdaya-granthiś chidyante sarvasaṃśayāḥ |
kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare || [MuṇḍU 2.2.8] iti |

tad-adhigama uttara-pūrvārdhayor aśleṣa-vināśau tad-vyapadeśāt | itarasyāpy evam asaṃśleṣaḥ pāte tu [Vs. 4.1.13-14] iti ca sūtre | anārabdhe puṇya-pāpe naśyata evety atra sūtram anārabdha-kārya eva tu pūrve tad-avadheḥ [Vs. 4.1.15] iti | jñānotpādaka-dehārambhakāṇāṃ tu tad-dehānta eva vināśaḥ | tasya tāvad eva ciraṃ yāvan na vimokṣye [ChāndU 6.14.2] iti śruteḥ | bhogena tv itare kṣapayitvā sampadyate [Vs. 4.1.19] iti sūtrāc ca | ādhikārikāṇāṃ tu yāny eva jñānotpādaka-dehārambhakāṇi tāny eva dehāntarārambhakāṇy api | yathā vasiṣṭāpāntara-tamaḥ-prabhṛtīnām | tathā ca sūtraṃ yāvad-adhikāram avasthitir ādhikārikāṇām [Vs. 3.3.32] iti | adhikāro ‚neka-dehārambhakaṃ balavat-prārabdha-phalaṃ karma | tac copāsakānām eva nānyeṣāṃ | anārabdha-phalāni naśyanti ārabdha-phalāni tu yāvad-bhoga-samāpti tiṣṭhanti | bhogaś caikena dehenānekena veti na viśeṣaḥ | vistaras tv ākara draṣṭavyaḥ

 

Viśvanātha


śuddhāntaḥkaraṇasyotpannaṃ tu prārabdha-bhinnaṃ karma-mātraṃ vināśayatīti sa-dṛṣṭāntam āha yatheti | samiddhaḥ prajvalitaḥ

 

Baladeva


brahma-vidyayā pāpa-karmāṇi naśyantīty uktam | idānīṃ puṇya-karmāṇy api naśyantīty āha yatheti | edhāṃsi kāṣṭhāni samiddhaḥ prajvalito ‚gnir yathā bhasmasāt kurute, tathā jñānāgniḥ sva-parātmānubhava-vahniḥ sarvāṇi karmāṇi puṇyāni pāpāni ca prārabdhetarāṇi bhasmasāt kurute | tatra sañcitāni prārabdhetarāṇīpīkatulavan nirdahati kriyamāṇāni padma-patrāmbu-binduvad viśeṣayati prārabdhāni tu tat-prabhāvenātijīrṇāny api sat-patha-pracārārthayā harer icchayaivātmānubhaviny avasthāpayatīti | śrutiś ca -ubhe uhaivaiṣa ete taraty amṛtaḥ sādhvasādhunī iti | eṣa brahmānubhavī ubhe saṃcitya kriyamāṇe ete sādhvasādhunī puṇya-pāpe karmaṇī tarati krāmatīty arthaḥ | evam āha sūtrakāraḥ tad-adhigama uttara-pūrvārdhayor aśleṣa-vināśau tad-vyapadeśāt [Vs. 4.1.13] ity ādibhiḥ

 
 



Both comments and pings are currently closed.