arjuna uvāca
jyāyasī cet karmaṇas te matā buddhir janārdana
tat kiṃ karmaṇi ghore māṃ niyojayasi keśava
| arjunaḥ | – | arjuna 1n.1 m. – white, clear, Arjuna; |
| uvāca | – | √vac (to speak) Perf. P 1v.1 – he spoke; |
| jyāyasī | – | jyāyasī 1n.1 f. – better, higher (comparative of √ji – to conquer, jaya – victory, succcess: jyāyas – better, jyeṣṭha – the best, the oldest); |
| cet | – | av. – if; |
| karmaṇaḥ | – | karman 5n.1 n. – than activity (from: √kṛ – to do); |
| te | – | yuṣmat sn. 6n.1 – your (shortened form of: tava); |
| matā | – | matā (from: √man – to think, to believe) PP 1n.1 f. – thought, considered; |
| buddhiḥ | – | buddhi 1n.1 f. – intelligence, thought, understanding, knowledge, idea, opinion (from: √budh – to wake, to perceive, to understand); |
| janārdana | – | jana-ardana 8n.1 m. – exciting / agitating people, O Janārdana (from: √jan – to be born, to produce, jana – man, people, creature; √ard – to torment, to hurt, ardana – tormenting, destroying); or BV: yo janānām abhadram ardati sa – one who destroys inauspiciousness of people; |
| tat | – | tat sn. 1n.1 n. – that |
| kim | – | av. – whether? how? why? wherefrom? (from: kim – what?); |
| karmaṇi | – | karman 7n.1 n. – in activity (from: √kṛ – to do); |
| ghore | – | ghora 7n.1 n. – in terrible, ghastly (from: √ghur – to cry frightfully); |
| mām | – | asmat sn. 2n.1 – me; |
| niyojayasi | – | ni-√yuj (to join, to engage) Praes. caus. P 2v.1 – you engage; |
| keśava | – | keśa-va 8n.1 m. – who has [beautiful] hair (from: keśa – hair; -va = -vant – owner); or ka-īśa-va – the lord of Brahmā and Śiva(from: ka – Brahmā; √xīś – to own, to reign, īśa – ruler, lord, Śiva; -va = -vant – owner); |
The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic
|
The Lord, moreover, emphatically teaches the impossibility of devotion to jñāna in the case of Arjuna, in the words „do thou therefore perform action only.” (4.15). |
kuru karmaiva tasmāt tvam (BhG 4.15) iti ca jñāna-niṣṭhāsambhavam arjunasyāvadhāraṇena darśayiṣyati | | |
|
Arjuna said : |
arjuna uvāca |
|
|
If it bad been meant that knowledge and action should be conjoined, then the means of salvation would be one only; and, in that case, a groundless separation of knowledge from action would have been made by Arjuna declaring knowledge to be superior to action. |
jyāyasī śreyasī cet yadi karmaṇaḥ sakāśāt te tava matā abhipretā buddhir jñānam | he janārdana ! | |
|
If the two be regarded as constituting together a single means to a single end, they cannot at the same time be regarded to be distinct as producing distinct effects. |
yadi buddhi-karmaṇī samuccite iṣṭe tadaikaṃ śreyaḥ-sādhanam iti karmaṇo jyāyasī buddhir iti karmaṇo ’tirikta-karaṇaṃ buddher anupapannam arjunena kṛtaṃ syāt | na hi tad eva tasmāt phalato ’tiriktaṃ syāt | | |
|
Neither could we account for what Arjuna said – „Why then dost Thou direct me to this terrible action?” – as if meaning to censure the Lord, on finding that He – for what reason Arjuna could not see clearly – had exhorted him to follow the unwholesome course of action after declaring that knowledge was superior to action. |
tathā ca, karmaṇaḥ śreyas-karī bhagavatoktā buddhiḥ | aśreyas-karaṃ ca karma kurv iti māṃ pratipādayati, tat kiṃ nu kāraṇam iti bhagavata upālambham iva kurvan tat kiṃ kasmāt karmaṇi ghore krūre hiṃsā-lakṣaṇe māṃ niyojayasi keśava iti ca yad āha, tac ca nopapadyate | | |
|
Now, if a conjunction of knowledge with the smartakarma only were intended for all by the Lord and understood by Arjuna as so intended, how could we then justify the words of Arjuna: „why dost Thou direct me to this terrible action?” |
atha smārtenaiva karmaṇā samuccayaḥ sarveṣāṃ bhagavatokto ’rjunena cāvadhārita cet, tat kiṃ karmaṇi ghore māṃ niyojayasi ity ādi kathaṃ yuktaṃ vacanam ||3.1|| |
sāṅkhye yoge ca vaiṣamyaṃ matvā mugdhāya jiṣṇave |
tayor bheda-nirāsāya karma-yoge udīryate ||
evaṃ tāvad aśocyān anvaśocas tvam [Gītā 2.11] ity ādinā prathamaṃ mokṣa-sādhanatvena dehātma-viveka-buddhir uktā | tad-anantaram eṣā te ‚bhihitā sāṅkhye buddhir yoge tv imāṃ śṛṇu [Gītā 2.39] ity ādinā karma coktam | na ca tayor guṇa-pradhāna-bhāvaḥ spaṣṭaṃ darśitaḥ | tatra buddhi-yuktasya sthita-prajñasya niṣkāmatva-niyatendriyatva-nirahaṅkāratvādy-abhidhānād eṣā brāhmī sthitiḥ pārtha [Gītā 2.72] iti sapraśaṃsam upasaṃhārāc ca buddhi-karmaṇor madhye buddheḥ śreṣṭhatvaṃ bhagavato ‚bhipretaṃ manvāno ‚rjuna uvāca jyāyasī ced iti | karmaṇaḥ sakāśāt mokṣāntaraṅgatvena buddhir jyāyasī adhikatarā śreṣṭhā cet tava saṃmatā tarhi kim arthaṃ tasmād yudhyasveti tasmād uttiṣṭeti ca vāraṃ vāraṃ vadan ghore hiṃsātmake karmaṇi māṃ niyojayasi pravartayasi
he janārdana ! sarvair janair ardyate yācyate svābhilaṣita-siddhaya iti tvaṃ tathābhūto mayāpi śreyo ‚niścayārthaṃ yācyasa iti naivānucitam iti sambodhanābhiprāyaḥ | karmaṇo niṣkāmād api buddhir ātma-tattva-viṣayā jyāyasī praśastatarā ced yadi te tava matā tat tadā kiṃ karmaṇi ghore hiṃsādy-anekāyāsa-bahule mām atibhaktaṃ niyojayasi karmaṇy evādhikāras ta ity ādinā viśeṣeṇa prerayasi | he keśava sarveśvara | sarveśvarasya sarveṣṭa-dāyinas tava māṃ bhaktaṃ śiṣyas te ‚haṃ śādhi mām ity ādinā tvad-eka-śaraṇatayopasannaṃ prati pratāraṇā noicitety abhiprāyaḥ
niṣkāmam arpitaṃ karma tṛtīye tu prapañcyate |
kāma-krodha-jigīṣāyāṃ viveko ‚pi pradarśyate ||
pūrva-vākyeṣu jñāna-yogān niṣkāma-karma-yogāc ca nistraiguṇya-prāpakasya guṇātīta-bhakti-yogasya utkarṣam ākalayya tatraiva svautsukyam abhivyañjan sva-dharme saṃgrāme pravartakaṃ bhagavantaṃ sakhya-bhāvenopālabhate | jyāyasī śreṣṭhā buddhir vyavasāyātmikā guṇātītā bhaktir ity arthaḥ | ghore yuddha-rūpe karmaṇi kiṃ niyojayasi pravartayasi | he janārdana janān svajanān svājñayā pīḍayasīty arthaḥ | na ca tavājñā kenāpi anyathā kartuṃ śakyata ity āha | he keśava ko brahmā īśo mahādevaḥ | tāv api vayase vaśīkaroṣi
tṛtīye karma-niṣkāmaṃ vistareṇopavarṇitam |
kāmāder vijayopāyo durjayasyāpi darśitaḥ ||
pūrvatra kṛpāluḥ pārthasārathir ajñāna-kardama-nimagnaṃ jagat svātma-jñānopāsanopadeśena samuddidhīrṣus tad-aṅga-bhūtāṃ jīvātma-yāthātmya-buddhim upadiśya tad-upāyatayā niṣkāmakam abuddhim upadiṣṭavān | ayam evārtho viniścayāya caturbhir adhyāyair vidhāntarair varṇyate | tatra karma-buddhi-niṣpādyatvāj jīvātma-buddheḥ śreṣṭhaṃ sthitam | tatrārjunaḥ pṛcchati jyāyasīti | karmaṇā niṣkāmād api cet tava tat-sādhyatvāt jīvātma-buddhir jyāyasī śreṣṭhā matā | tarhi tat-siddhaye māṃ ghore hiṃsādy-anekāyāse karmaṇi kiṃ niyojayasi tasmād yuddhasvety ādinā kathaṃ prerayasi | ātmānubhava-hetu-bhūtā khalu sā buddhir nikhilendriya-vyāpāra-virati-sādhyā tad-arthaṃ tat-svajātīyāḥ śamādaya eva yujyeran na tu sarvendriya-vyāpāra-rūpāṇi tad-vijātīyāni karmāṇīti bhāvaḥ | he janārdana śreyo ‚rthi-jana-yācanīya, he keśava vidhi-rudra-vaśa-kārin |
ka iti brahmaṇo nāma īśo ‚haṃ sarva-dehinām |
āvāṃ tavāṅga-sambhūtau tasmāt keśava-nāma-bhāg ||
iti hari-vaṃśe kṛṣṇaṃ prati rudroktiḥ | durlaṅghyājñas tvaṃ śreyo ‚rthinā mayābhyarthito mama śreyo niścitya brūhīti bhāvaḥ

