BhG 3.3

śrī-bhagavān uvāca
loke smin dvividhā niṣṭhā purā proktā mayānagha
jñāna-yogena sāṃkhyānāṃ karma-yogena yoginām

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


śrī-bhagavān (the glorious Lord) uvāca (he spoke):
he anagha (O sinless one!),
asmin loke (in this world) mayā (by me) purā (formerly) proktā (declared) dvi-vidhā (twofold) niṣṭhā (faith) [bhavati] (it is).
sāṅkhyānāṁ (of the followers of sāṁkhya philosophy) jñāna-yogena (by the yoga of knowledge) [niṣṭhā bhavati] (it is faith),
yoginām (of the yogis) karma-yogena (by the yoga of activity) [niṣṭhā bhavati] (it is faith).

 

grammar

śrī-bhagavān śrī-bhagavant 1n.1 m.; TP: śriyā yukto bhagavān itithe Lord united with majesty (from: śrī – lustre, majesty, fortune; bhaj – to share, to love, to rejoice, to worship, bhaga – a share, good fortune, opulence; -mant / -vant – suffix denoting one who possesses, bhagavant – who possesses opulence);
uvāca vac (to speak) Perf. P 1v.1he spoke;
loke loka 7n.1 m.in the world;
asmin idam sn. 7n.1 m.in this;
dvi-vidhā dvi-vidhā 1n.1 f.twofold (from: dvi – two; vi-dhā – to divide, vidhā – division, part);
niṣṭhā ni-ṣṭhā 1n.1 f. – state, firmness, devotion, faith, perfection, conclusion, death (from: sthā – to stay, to exist);
purā av.formerly, anciently, in the beginning (from: pur – to precede);
proktā proktā (pra-vac – to declare, to speak) PP 1n.1 f.announced, declared;
mayā asmat sn. 3n.1by me;
anagha an-agha 8n.1 m.O sinless one (from: agha – evil, sin, suffering);
jñāna-yogena jñāna-yoga 3n.1 m.; TP: jñānasya yogenetiby yoga of knowledge (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
sāṁkhyānām sāṁkhya 6n.3 m.of the followers of sāṁkhya philosophy (from: sam-khyā – to count, sāmkhya – relating to number, rational, one of the schools of Hindu philosophy);
karma-yogena karma-yoga 3n.1 m.; TP: karmaṇo yogenetiby yoga of activity (from: kṛ – to do, karman – activity and its result; yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
yoginām yogin 6n.3 m.of the yogīs (from: yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);

 

textual variants


śrī-bhagavānbhagavān (the Lord);
dvividhāvividhā (manifold);
purā proktā mayānagha mayā proktā purānagha (O sinless one, by me formerly declared);
sāṁkhyānāṁsaṁkhyānāṁ (of the followers of sāṁkhya philosophy);
yoginām → karmiṇām (of those engaged in activity);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

The Paths of Knowledge and Action.
The Blessed Lord gives the following reply, which is in conformity with the question:

praśnānurūpam eva prativacanaṃ –

The Blessed Lord said:
In this world a twofold path was taught by Me at first, O sinless one;
that of the Sankhyas by devotion to knowledge,
and that of the Yogins by devotion to action.

śrī-bhagavān uvāca
loke’smin dvividhā niṣṭhā purā proktā mayānagha
|
jñāna-yogena sāṃkhyānāṃ karma-yogena yoginām ||3.3||

In this world – with reference to the people of the three castes, for whom alone are intended the teachings of the sastra (the Scripture), – a twofold niṣthā or path of devotion was taught by Me, the Omniscient Lord, when at first, at the beginning of creation, I created people and revived the tradition of the Vedic doctrine for teaching them the means of attaining worldly prosperity and Bliss.

loke ’smin śāstrārthānuṣṭhānādhikṛtānāṃ traivarṇikānāṃ dvi-vidhā dvi-prakārā niṣṭhā sthitiḥ anuṣṭheya-tātparyaṃ purā pūrvaṃ sargādau prajāḥ sṛṣṭvā tāsām abhyudaya-niḥśreyasa-prāpti-sādhanaṃ vedārtha-saṃpradāyam āviṣkurvatā proktā mayā sarvajñena īśvareṇa he anaghāpāpa |

What was that twofold path of devotion? – One of them was jñāna-yoga, the devotion of knowledge – knowledge itself being yoga – suited to the Sankhyas, to those who possessed a clear knowledge of the Self and the not-Self, who renounced the world from the Brahmacharya (the first holy order or asrama), who determined the nature of things in the light of the Vedantic wisdom, who belonged to the highest class of samnyasins known as the Paramahawsas, whose thoughts ever dwelt on Brahman only.

tatra kā sā dvividhā niṣṭhā ity āha – tatra jñāna-yogena jñānam eva yogas tena sāṃkhyānām ātmānātma-viṣaya-viveka-vijñānavatāṃ brahmacaryāśramād eva kṛta-saṃnyāsānāṃ vedānta-vijñāna-suniścitārthānāṃ paramahaṃsa-parivrājakānāṃ brahmaṇy evāvasthitānāṃ niṣṭhā proktā |

The other was karma-yoga, the devotion of action, – action itself being Yoga or devotion, – suited to yogins, to karmins, to those who were inclined to action.

karma-yogena karma eva yogaḥ karma-yogas tena karma-yogena yogināṃ karmiṇāṃ niṣṭhā proktā ity arthaḥ |

If it had already been taught or is going to be taught by the Lord in the Gita – and if it had been taught in the Vedas as well – that both knowledge and action should be conjoined in one and the same person as a means to one and the same end, how might the Lord teach Arjuna, who approached Him as a beloved pupil, that the two paths of knowledge and action were respectively intended for two distinct classes of aspirants?

yadi caikena puruṣeṇa ekasmai puruṣārthāya jñānaṃ karma ca samuccityānuṣṭheyaṃ bhagavatā iṣṭam uktaṃ vakṣyamāṇaṃ vā gītāsu vedeṣu coktam, katham ihārjunāya upasannāya priyāya viśiṣṭābhinna-puruṣa-kartṛke eva jñāna-karma-niṣṭhe brūyāt?

If, on the other hand, we suppose, that the Lord meant that Arjuna, after hearing Him teach knowledge and action, would devote himself, of his own accord, to both of them simultaneously conjoined, but that to others He would teach that the two paths were intended for two distinct classes of aspirants, then it would be tantamount to saying that the Lord is subject to love and hatred and that therefore He is no authority (in such matters): which is absurd. Wherefore by no argument can a conjunction of knowledge and action be proved.

yadi punar arjuno jñānaṃ karma ca dvayaṃ śrutvā svayam evānuṣṭhāsyati anyeṣāṃ tu bhinna-puruṣānuṣṭheyatāṃ vakṣyāmi iti mataṃ bhagavataḥ kalpyeta, tadā rāga-dveṣavān apramāṇa-bhūto bhagavān kalpitaḥ syāt | tac cāyuktam | tasmāt kayāpi yuktyā na samuccayo jñāna-karmaṇoḥ |

Karma-Yoga leads to freedom from action. The superiority of knowledge to action, referred to by Arjuna (3.1), must be true, because there is no denial of it. And it must also be true that the path of knowledge is intended for samnyasins only. Since it has been stated that the two paths are intended for two distinct classes of aspirants, such is evidently the opinion of the Lord.

yad arjunenoktaṃ karmaṇo jyāyastvaṃ buddhes tac ca sthitam anirākaraṇāt | tasyāś ca jñāna-niṣṭhāyāḥ saṃnyāsinām evānuṣṭheyatvaṃ, bhinna-puruṣānuṣṭheyatva-vacanāt | bhagavata evam evānumatam iti gamyate ||3.3||

 

Rāmānuja


pūrvoktaṃ na samyagavadhṛtaṃ tvayā / purā hy asmin loke vicitrādhikāripūrṇe, dvividhā niṣṭhā jñānakarmaviṣayā yathādhikāram asaṅkīrṇaiva mayoktā / na hi sarvo laukikaḥ puruṣaḥ saṃjātamokṣābhilāṣas tadānīm eva jñānayogādhikāre prabhavati, api tv anabhisaṃhitaphalena kevalaparamapuruṣārādhanaveṣeṇānuṣṭhitena karmaṇā vidhvastasvāntamalaḥ, avyākulendriyo jñānaniṣṭhāyām adhikaroti / „yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ” iti paramapuruṣārādhanaikaveṣatā karmaṇāṃ vakṣyate / ihāpi, „karmaṇy evādhikāras te” ityādinā anabhisaṃhitaphalaṃ karma anuṣṭheyaṃ vidhāya, tena viṣayavyākulatārūpamohād uttīrṇabuddheḥ „prajahāti yadā kāmān” ityādinā jñānayoga uditaḥ / ataḥ sāṅkhyānām eva jñānayogena sthitir uktā / yogināṃ tu karmayogena / saṅkhyā buddhiḥ tadyuktāḥ sāṅkhyāḥ ātmaikaviṣayayā buddhyā saṃbandhinaḥ sāṅkhyāḥ; atadarhāḥ karmayogādhikāriṇo yoginaḥ / viṣayavyākulabuddhiyuktānāṃ karmayoge ‚dhikāraḥ; avyākulabuddhīnāṃ tu jñānayoge ‚dhikāra ukta iti na kiṃcid iha viruddhaṃ vyāmiśram abhihitam

 

Śrīdhara


atrottaraṃ śrī-bhagavān uvāca loke ‚sminn iti | ayam arthaḥ | yadi mayā paraspara-nirapekṣaṃ mokṣa-sādhanatvena karma-jñāna-yoga-rūpaṃ niṣṭhā-dvayam uktaṃ syāt tarhi dvayor madhye yad bhadraṃ syāt tad ekaṃ vada iti tvadīya-praśnaḥ saṃgacchate | na tu mayā tathoktam | dvābhyām ekaiva brahma-niṣṭhā uktā | guṇa-pradhāna-bhūtayos tayoḥ svātantryānupapatteḥ ekasyā eva tu prakāra-bheda-mātram adhikāri-bhedenoktam iti | asmin śuddhāśuddhāntaḥ karaṇatayā dvividhe loke adhikāri-jane dve vidhe prakārau yasyāḥ sā | dvi-vidhā niṣṭhā mokṣa-paratā pūrvādhyāye mayā sārvajñena proktā spaṣṭam evoktā | prakāra-dvayam eva nirdiśati jñāna-yogenety ādi | sāṅkhyānāṃ śuddhāntaḥkaraṇānāṃ jñāna-bhūmikām ārūḍhānāṃ jñāna-paripākārthaṃ jñāna-yogena dhyānādinā niṣṭhā brahma-paratoktā | tāni sarvāṇi saṃyamya yukta āsīta mat-para ity ādinā | sāṅkhya-bhūmikām ārurukṣūṇāṃ tv antaḥkaraṇa-śuddhi-dvārā tad-ārohaṇārthaṃ tad-upāya-bhūta-karma-yogādhikāriṇāṃ yogināṃ karma-yogena niṣṭhoktā dharmyād dhi yuddhāc chreyo ‚nyat kṣatriyasya na vidyata ity ādinā | ataeva tava citta-śuddhi-rūpāvasthā-bhedena dvi-vidhāpi niṣṭhoktā | eṣā te ‚bhihitā sāṅkhye buddhir yoge tv imāṃ śṛṇv iti

 

Madhusūdana


evam adhikāri-bhede ‚rjunena pṛṣṭe tad-anurūpaṃ prativacanaṃ śrī-bhagavān uvāca loke ‚sminn iti | asminn adhikāritvābhimate loke śuddhāśuddhāntaḥkaraṇa-bhedena dvividhe jane dvividhā dviprakārā niṣṭhā sthitar jñāna-paratā karma-paratā ca purā pūrvādhyāye mayā tavātyanta-hita-kāriṇā proktā prakarṣeṇa spaṣṭatva-lakṣaṇenoktā | tathā cādhikāry-aikya-śaṅkayā mā glāsīr iti bhāvaḥ | he ‚naghāpāpeti sambodhayann upadeśayogyatām arjunasya sūcayati | ekaiva niṣṭhā sādhya-sādhanāvasthā-bhedena dvi-prakārā na tu dve eva svatantre niṣṭhe iti kathayituṃ niṣṭhety eka-vacanam | tathā ca vakṣyati – ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati [Gītā 5.5] iti |

tām eva niṣṭhāṃ dvaividhyena darśayati sāṅkhyeti | saṅkhyā samyag-ātma-buddhis tāṃ prāptavatāṃ brahmacaryād eva kṛta-saṃnyāsānāṃ vedānta-vijñāna-suniścitārthānāṃ jñāna-bhūmim ārūḍhānāṃ śuddhāntaḥkaraṇānāṃ sāṅkhyānāṃ jñāna-yogena jñānam eva yujyate brahmaṇāneneti vyutpattyā yogas tena niṣṭhoktā tāni sarvāṇi saṃyamya yukta āsīta mat-paraḥ [Gītā 2.61] ity ādinā | aśuddhāntaḥ-karaṇānāṃ tu jñāna-bhūmim anārūḍhānāṃ yogināṃ karmādhikāra-yogināṃ karma-yogena karmaiva yujyate ‚ntaḥ-karaṇa-śuddhyāneneti vyutpattyā yogas tena niṣṭhoktāntaḥ-karaṇa-śuddhi-dvārā jñāna-bhūmikārohaṇārthaṃ dharmyād dhi yuddhāc chreyo ‚nyat kṣatriyasya na vidyate [Gītā 2.31] ity ādinā |

ataeva na jñāna-karmaṇoḥ samuccayo vikalpo vā | kintu niṣkāma-karmaṇā śuddhāntaḥ-karaṇānāṃ sarva-karma-saṃnyāsenaiva jñānam iti citta-śuddhy-aśuddhi-rūpāvasthā-bhedenaikam eva tvāṃ prati dvividhā niṣṭhoktā | eṣā te ‚bhihitā sāṃkhye buddhir yoge tv imāṃ śṛṇu [Gītā 2.39] iti | ato bhūmikā-bhedenaikam eva praty ubhayopayogān nādhikāra-bhede ‚py upadeśa-vaiyarthyam ity abhiprāyaḥ | etad eva darśayitum aśuddha-cittasya citta-śuddhi-paryantaṃ karmānuṣṭhānaṃ na karmaṇām anārambhāt [Gītā 3.4] ity ādibhir moghaṃ prātha sa jīvati [Gītā 3.16] ity antais trayodaśabhir darśayati | śuddha-cittasya tu jñānino na kiṃcid api karmāpekṣitam iti darśayati yas tv ātma-ratir [Gītā 3.17] iti dvābhyām | tasmād asaktaḥ ity ārabhya tu bandha-hetor api karmaeo mokṣa-hetutvaṃ sattva-śuddhi-jñānotpatti-dvāreṇa sambhavati phalābhisandhi-rāhitya-rūpa-kauśaleneti darśayiṣyati | tataḥ paraṃ tv atha keneti praśnam utthāpya kāma-doṣeṇaiva kārya-karmaṇaḥ śuddhi-hetutvaṃ nāsti | ataḥ kāma-rāhityenaiva karmāṇi kurvann antaḥ-karaṇa-śuddhyā jñānādhikārī bhaviṣyasīti yāvad-adhyāya-samāpti vadiṣyati bhagavān

 

Viśvanātha


atrottaram | yadi mayā paraspara-nirapekṣāv eva mokṣa-sādhanatvena karma-yoga-jñāna-yogāv uktau syātām | tadā tad ekaṃ vada niścityeti tvat-praśno ghaṭate | mayā tu karmānuṣṭhā-jñāna-niṣṭhāvattvena yad dvaividhyam uktam, tat khalu pūrvottara-daśā-bhedād eva, na tu vastuto mokṣaṃ praty adhikāri-dvaidham ity āha loke iti dvābhyām | dvividhā dvi-prakārā niṣṭhā nitarāṃ sthiti-maryādety arthaḥ | purā proktā pūrvādhyāye kathitā | tām evāha sāṅkhyānāṃ sāṅkhaṃ jñānaṃ tad-vatām | teṣāṃ śuddhāntaḥ-karaṇatvena jñāna-bhūmikām adhirūḍhānāṃ jñāna-yogenaiva niṣṭhā tenaiva maryādā sthāpitā | atra loke tu jñānitvenaiva khyāpitā ity arthaḥ – tāni sarvāṇi saṃyamya yukta āsīta mat-paraḥ [Gītā 2.61] ity ādinā | tathā śuddhāntaḥkaraṇatvābhāvena jñāna-bhūmikām adhiroḍhum asamarthānāṃ yogināṃ tad-ārohaṇārtham upāyavatāṃ karma-yogena mad-arpita-niṣkāma-karmaṇā niṣṭhā maryādā sthāpitā | te khalu karmitvenaiva khyāpitety arthaḥ – dharmyād dhi yuddhāc chreyo ‚nyat kṣatriyasya na vidyate [Gītā 2.31] ity ādinā | tena karmiṇaḥ jñāninaḥ iti nāma-mātreṇaiva dvaividhyam | vastgutas tu karmiṇa eva karmibhiḥ śuddha-cittā jñānino bhavanti | jñānina eva bhaktyā mucyanta iti mad-vākya-samudāyārtha iti bhāvaḥ

 

Baladeva


evaṃ pṛṣṭo bhagavān uvāca loke ‚sminn iti | he anagha nirmala-buddhe pārtha jyāyasī ced iti karma-buddhi-sāṅkhya-buddhyor guṇa-pradhāna-bhāvaṃ jānann api tamas-tejasor iva viruddhayos tayoḥ katham ekādhikāritvam iti śaṅkayā preritaḥ pṛcchasīti bhāvaḥ | asmin mumukṣutayābhimate śuddhāśuddha-cittatayā dvividhe loke jane dvividhā niṣṭhā sthitir mayā sarveśvareṇa purā pūrvādhyāye proktā | niṣṭhety eka-vacanena ekātmoddeśyatvād ekaiva niṣṭhā sādhya-sādhana-daśā-dvaya-bhedena dvi-prakārā na tu dve niṣṭhe iti sūcyate | evam evāgre vakṣyati ekaṃ sāṅkhyaṃ ca yogaṃ ca [Gītā 5.5] iti | tāṃ niṣṭhāṃ dvaividhyena darśayati jñāneti | sāṅkhya-jñāna arha ādyac | tad-vatāṃ jñānināṃ jñāna-yogena niṣṭhā-sthitir uktā prajahāti yadā kāmān [Gītā 2.55] ity ādinā | jñānam eva yogo yujyate ātmanāneneti-vyutpatteḥ | yogināṃ niṣkāma-karmavatāṃ karma-yogena niṣṭhā sthitir uktā karmaṇy evādhikāras te [Gītā 2.47] ity ādinā | karmaiva yogo yujyate jñāna-garbhayā citta-śuddhayāneneti vyutpatteḥ | etad uktaṃ bhavati – na khalu mumukṣur janas tadaiva śamādy-aṅgikāṃ jñāna-niṣṭhāṃ labhate | kintu sācāreṇa karma-yogena citta-mālinyaṃ nirdhūyaivety etad eva mayā prāg abhāṇi eṣā te ‚bhihitā sāṅkhye [Gītā 2.39] ity ādinā |

 
 



Both comments and pings are currently closed.