BhG 3.5

na hi kaś-cit kṣaṇam api jātu tiṣṭhaty akarma-kṛt
kāryate hy avaśaḥ karma sarvaḥ prakṛti-jair guṇaiḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


jātu (ever) kaścit [janaḥ] (whichever person) akarma-kṛt (who is not acting) kṣaṇam api (even for a moment) na hi tiṣṭhati (surely he does not remain).
prakṛti-jaiḥ (by these born from nature) guṇaiḥ (by the guṇas) sarvaḥ hi (everyone indeed) avaśaḥ (helplessly) karma (activity) kāryate (he is caused to act).

 

grammar

na av.not;
hi av.because, just, indeed, surely;
kaś-cit kim-cit sn. 1n.1 m.someone (from: kim – what?; -cit – indefinitive particle);
kṣaṇam kṣaṇa 2n.1 n.a moment, twinkling of an eye (from: kṣan – to hurt, to break);
api av.although, moreover, besides, even;
jātu av.at all, ever, once, some day;
tiṣṭhati sthā (to stand) Praes P 1v.1he stays, he remains;
akarma-kṛt a-karma-kṛt 1n.1 m.; yaḥ karma na karoti saḥ who is not acting (from: kṛ – to do, karman – activity and its result; -kṛt – suffix indicates a doer);
kāryate kṛ (to do) Praes. caus. pass. 1v.1he is caused to act;
hi av.because, just, indeed, surely;
avaśaḥ avaśa 1n.1 m. not being under control, helplessly (from: vaś – to desire, to subjugate, to command, vaśa – wish, power, control, dominion);
karma karman 2n.1 n.activity (from: kṛ – to do);
sarvaḥ sarva sn. 1n.1 m.all;
prakṛti-jaiḥ prakṛti-ja 3n.3 m.by these born from nature (from: pra-kṛ – to produce, prakṛti – nature, primary substance, original cause; jan – to be born, –ja – suffix: born);
guṇaiḥ guṇa 3n.3 m.by qualities, virtues, threads (from: grah – to take);

 

textual variants


avaśaḥsvavaśaḥ (fully helplessly);
sarvaḥ prakṛti-jair → sarvaiḥ prakṛti-jair /sarva-prakṛti-jair (by all these born from nature);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

The ignorant are swayed by Nature.
For what reason, then, does a person not attain perfection, i.e., freedom from activity, by mere renunciation unaccompanied with knowledge ? The reason thus asked for is given as follows:

kasmāt punaḥ kāraṇāt karma-saṃnyāsa-mātrād eva kevalāt jñāna-rahitāt siddhiṃ naiṣkarmya-lakṣaṇāṃ puruṣo nādhigacchati iti hetv-ākāṅkṣāyām āha –

None, verily, even for an instant, ever remains doing no action;
for every one is driven helpless to action by the energies born of Nature

na hi kaścit kṣaṇam api jātu tiṣṭhaty akarmakṛt |
kāryate hy avaśaḥ karma sarvaḥ prakṛtijair guṇaiḥ ||3.5||

The energies (guṇas) are three, Sattva, Rajas and Tamas.

na hi yasmāt kṣaṇam api kālaṃ jātu kadācit kaścit tiṣṭhaty akarma-kṛt san | kasmāt? kāryate pravartyate hi yasmād avaśa evāsvatantra eva karma sarvaḥ prāṇī prakṛti-jaiḥ prakṛtito jātaiḥ sattva-rajas-tamobhiḥ guṇaiḥ |

Every one‚ means every living being that is ignorant, (ajña), who knows not (the Self); for, it is said (of a wise man ” that he is one) „who is unshaken by the energies” (BhG14.23). Since the Sankhyas have been distinguished from the Yogins (BhG 3.3), the Karma-yoga, devotion to action, is indeed meant for the ignorant only, not for the wise.

ajña iti vākya-śeṣaḥ, yato vakṣyati guṇair yo na vicālyate (BhG 14.23) iti | sāṃkhyānāṃ pṛthak-karaṇāt ajñānām eva hi karma-yogaḥ, na jñāninām |

As for the wise who are unshaken by the guṇas, and who in themselves are devoid of any change whatever, the Karma-yoga is out of place. And this was explained at length in our comments on 2.21.

jñānināṃ tu guṇair acālyamānānāṃ svataś calanābhāvāt karma-yogo nopapadyate | tathā ca vyākhyātaṃ vedāvināśinaṃ (BhG 2.21) ity atra ||3.5||

 

Rāmānuja


etad evopapādayati

na hy asmin loke vartamānaḥ puruṣaḥ kaścit kadācid api karmākurvāṇas tiṣṭhati; na kiṃcit karomīti vyavasito ‚pi sarvaḥ puruṣaḥ prakṛtisaṃbhavaiḥ sattvarajastamobhiḥ prācīnakarmānuguṇaṃ pravṛddhair guṇaiḥ svocitaṃ karma prati avaśaḥ kāryate pravartyate / ata uktalakṣaṇena karmayogena prācīnaṃ pāpasaṃcayaṃ nāśayitvā guṇāṃś ca sattvādīn vaśe kṛtvā nirmalāntaḥkaraṇena saṃpādyo jñānayogaḥ

 

Śrīdhara


karmaṇāṃ ca saṃnyāsas teṣv anāsakti-mātram | na tu svarūpeṇa | aśakyatvād iti | āha na hi kaścid iti | jātu kasyāṃcid apy avasthāyāṃ kṣaṇa-mātram api kaścid api jñāny-ajñāno vā akarma-kṛt karmāṇy akurvāṇo na tiṣṭhati | atra hetuḥ — prakṛtijair svabhāva-prabhavai rāga-dveṣādibhir guṇaiḥ sarvo ‚pi janaḥ karma kāryate | karmaṇi pravartyate | avaśo ‚svatantraḥ san

 

Madhusūdana


tatra karma-janya-śuddhy-abhāve bahirmukhaḥ | hi yasmāt kṣaṇam api kālaṃ jātu kadācit kaścid apy ajitendriyo ‚karma-kṛt san na tiṣṭhati | api tu laukika-vaidikakarmānuṣṭhāna-vyagra eva tiṣṭhati tasmād aśuddha-cittasya saṃnyāso na sambhavatīty arthaḥ |

kasmāt punar avidvān karmāṇy akurvāṇo na tiṣṭhati | hi yasmāt | sarvaḥ prāṇī citta-śuddhi-rahito ‚vaśo ‚svatantra eva san prakṛtijaiḥ prakṛtito jātair abhivyaktaiḥ kāryākāreṇa sattva-rajas-tamobhiḥ svabhāva-prabhavair vā rāga-dveṣādibhir guṇaiḥ karma laukikaṃ vaidikaṃ vā kāryate | ataḥ karmāṇy akurvāṇo na kaścid api tiṣṭhatīty arthaḥ | yataḥ svābhāvikā guṇāś cālakā ataḥ para-vaśatayā sarvadā karmāṇi kurvato ‚śuddha-buddheḥ sarva-karma-saṃnyāso na sambhavatīti na saṃnyāsa-nibandhanā jñāna-niṣṭhā sambhavatīty arthaḥ

 

Viśvanātha


kintv aśuddha-cittaḥ kṛta-saṃnyāsaḥ śāstrīyaṃ karma parityajya vyavahārike karmaṇi nimajjatīty āha na hīti | nanu saṃnyāsa eva tasya vaidika-laukika-karma-pravṛttir-virodhī ? tatrāha kāryata iti | avaśo ‚svatantraḥ

 

Baladeva


aviśuddha-cittaḥ kṛta-vaidika-karma-saṃnyāso laukike ‚pi karmaṇi nimajjatīty āha nahīti | nanu saṃnyāsa eva tasya sarva-karma-virodhīti cet tatrāha kāryata iti | prakṛtijaiḥ svabhāvodbhavair guṇai rāga-dveṣādibhiḥ, kāryate pravartyate avaśaḥ parādhīnaḥ syā

 
 



Both comments and pings are currently closed.