BhG 3.8

niyataṃ kuru karma tvaṃ karma jyāyo hy akarmaṇaḥ
śarīra-yātrāpi ca te na prasidhyed akarmaṇaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tvam (you) niyatam (regular) karma (activity) kuru (do),
akarmaṇaḥ hi (than inactivity) karma (activity) jyāyaḥ (better),
akarmaṇaḥ ca (and from inactivity) te (your) śarīra-yātrā api (even the journey of the body) na prasidhyet (it would not succeed).

 

grammar

niyatam niyata (ni-yam – to hold back, to regulate) PP 2n.1 n.regular, steady;
or av.constantly, decidedly;
kuru kṛ (to do) Imperat. P 2v.1do;
karma karman 2n.1 n.activity (from: kṛ – to do);
tvam yuṣmat sn. 1n.1you;
karma karman 1n.1 n.activity (from: kṛ – to do);
jyāyaḥ jyāyaḥ 1n.1 n.better, higher (comparative of ji – to conquer, jaya : jyāyas, jyeṣṭha);
hi av.because, just, indeed, surely;
akarmaṇaḥ a-karman 5n.1 n.than inactivity (from: kṛ – to do);
śarīra-yātrā śarīra-yātrā 1n.1 f.; TP: śarīrasya / śarīre yātrājourney of the body / in the body (from: śṝ – to break, to crush, śarīra – easy to be destroyed, the body; – to go, yātrā – journey, way, maintenance);
api av.although, moreover, besides, even;
ca av.and;
te yuṣmat sn. 6n.1your (shortened form of: tava);
na av.not;
prasidhyet pra-sidh (to succeed) Pot. P 1v.1it would succeed;
akarmaṇaḥ a-karman 5n.1 n.than inactivity (from: kṛ – to do);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

Wherefore:

yataḥ evam ataḥ –

Do thou perform (thy) bounden duty; for, action is superior to inaction.
And even the maintenance of the body would not be possible for thee by inaction.

niyataṃ kuru karma tvaṃ karma jyāyo hy akarmaṇaḥ |
śarīrayātrāpi ca te na prasidhyed akarmaṇaḥ ||3.8||

Thy bounden duty is the obligatory (nitya) act, that which one is bound to perform, and which is not prescribed (in the scriptures) as a means to a specific end. Action is superior to inaction in point of result.

niyataṃ nityaṃ śāstropadiṣṭam | yo yasmin karmaṇy adhikṛtaḥ phalāya cāśrutaṃ tan niyataṃ karma, tat kuru tvaṃ he arjuna ! yataḥ karma jyāyo ’dhikataraṃ phalataḥ | hi yasmād akarmaṇo ’karaṇāt anārambhāt |

By inaction you cannot attain success in the life’s journey. The distinction between action and inaction is thus seen in our own experience.

kathaṃ? śarīra-yātrā śarīra-sthitir api ca te tava na prasidhyet prasiddhiṃ na gacchet akarmaṇo ’karaṇāt | ato dṛṣṭaḥ karmākarmaṇor viśeṣo loke ||3.8||

 

Rāmānuja


niyataṃ vyāptam; prakṛtisaṃsṛṣṭena hi vyāptaṃ karma, anādivāsanayā prakṛtisaṃsṛṣṭas tvaṃ niyatatvena suśakatvād asaṃbhāvitapramādatvāc ca karmaṇaḥ, karmaiva kuru; akarmaṇaḥ jñānaniṣṭhāyā api karmaiva jyāyaḥ / „naiṣkarmyaṃ puruṣo ‚śunute” iti prakramād akarmaśabdena jñānaniṣṭhaivocyate / jñānaniṣṭhādhikāriṇo ‚py anabhyastapūrvatayā hy aniyatatvena duḥśakatvāt sapramādatvāc ca jñānaniṣṭhāyāḥ, karmaniṣṭhaiva jyāyasī; karmaṇi kriyamāṇe ca ātmayāthātmyajñānenātmano ‚kartṛtvānusandhānam anantaram eva vakṣyate / ata ātmajñānasyāpi karmayogāntargatatvāt sa eva jyāyān ityarthaḥ / karmaṇo jñānaniṣṭhāyā jyāyastvavacanaṃ jñānaniṣṭhāyām adhikāre saty evopapadyate /
yadi sarvaṃ karma parityajya kevalaṃ jñānaniṣṭhāyām adhikāro ‚pi, tarhi akarmaṇaḥ jñānaniṣṭhasya jñānaniṣṭhopakāriṇī śarīrayātrāpi na setsyati / yāvat sādhanasamāpti śarīradhāraṇaṃ cāvaśyaṃ kāryam / nyāyārjitadhanena mahāyajñādikaṃ kṛtvā tacchiṣṭāśanenaiva śarīradhāraṇaṃ kāryam, „āhāraśuddhau sattvaśuddhiḥ sattvaśuddhau dhrutvā smṛtiḥ” ityādiśruteḥ / „te tv aghaṃ bhuñjate pāpā ye pacanty ātmakāraṇāt” iti vakṣyate / ato jñānaniṣṭhasyāpi karmākurvato dehayātrāpi na setsyati / yato jñānaniṣṭhasyāpi dhriyamāṇaśarīrasya yāvatsādhanasamāpti mahāyajñādi nityanaimittikaṃ karma avaśyaṃ kartavyam, yataś ca karmayoge ‚py ātmano ‚kartṛtvabhāvanayātmayāthātmyānusandhānam antarbhūtam, yataś ca prakṛtisaṃsṛṣṭasya karmayogaḥ suśako ‚pramādaś ca, ato jñānaniṣṭhāyogyasyāpi jñānayogāt karmayogo jyāyān / tasmāt tvaṃ karmayogam eva kurv ityabhiprāya

 

Śrīdhara


niyatam iti | yasmād evaṃ tasmān niyataṃ nityaṃ karma sandhyopāsanādi kuru | hi yasmāt | sarva-karmaṇo ‚karaṇāt sakāśāt karma-karaṇaṃ jyāyo ‚dhikataram | anyathākarmaṇaḥ sarva-karma-śūnyasya tava śarīra-yātrā śarīra-nirvāho ‚pi na prasidhyen na bhavet

 

Madhusūdana


yasmād evaṃ tasmān manasā jñānendriyāṇi nigṛhya karmendriyais tvaṃ prāg ananuṣṭhita-śuddhi-hetu-karmā niyataṃ vidhy-uddeśe phala-sambandha-śūnyatayā niyata-nimittena vihitaṃ karma śrautaṃ smārtaṃ ca nityam iti prasiddhaṃ kuru | kurv iti madhyama-puruṣa-prayogeṇaiva tvam iti labdhe tvam iti padam arthāntare saṃkramitam |

kasmād aśuddhāntaḥ-karaṇena karmaiva kartavyaṃ hi yasmād akarmaṇo ‚karaṇāt karmaiva jyāyaḥ praśasyataram | na kevalaṃ karmābhāve tavāntaḥ-karaṇa-śuddhir eva na sidhyet | kintu akarmaṇo yuddhādi-karma-rahitasya te tava śarīra-yātrā śarīra-sthitir api na prakarṣeṇa kṣātra-vṛtti-kṛtatva-lakṣaṇena sidhyet | tathā ca prāg uktam | api cety antaḥ-karaṇa-śuddhi-samuccayārthaḥ

 

Viśvanātha


tasmāt tvaṃ niyataṃ nityaṃ sandhyopāsanādi# akarmaṇaḥ karma-sannyāsāt sakāśāj jyāyaḥ śreṣṭham | sannyāsa-sarva-karmaṇas tava śarīra-nirvāho ‚pi na sidhyet

 

Baladeva


niyatam iti tasmāt tvam aviśuddha-citto niyatam āvaśyaka-karam kuru citta-viśuddhaye niṣkāmatayā sva-vihitaṃ karmācarety arthaḥ | akarmaṇam autsukya-mātreṇa sarva-karma-saṃnyāsa-sakāśāt karmaiva jyāyaḥ praśastataraṃ krama-sopāna-nyāyena jñānotpādakatvāt | autsukya-mātreṇa karma tyajator maline hṛdi jñāna-prakāśāt | kiṃ cākarmaṇaḥ saṃnyasta-sarva-karmaṇas tava śarīra-yātrā deha-nirvāho ‚pi na sidhyet | yāvat sādhana-pūrti-deha-dhāraṇasyāvaśyakatvāt tad-arthaṃ jñānī bhikṣāṭanādi-karmānutiṣṭhati | tac ca kṣatriyasya tavānucitam | tasmāt sva-vihitena yuddha-prajā-pālanādi-karmaṇā śulkāni vittāny upārjya tair nirvyūha-deha-yātraḥ svātmānam anusandhehīti

 
 



Both comments and pings are currently closed.