BhG 3.11

devān bhāvayatānena te devā bhāvayantu vaḥ
paras-paraṃ bhāvayantaḥ śreyaḥ param avāpsyatha

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


anena (by this) [yajñena] (by sacrifice) [yūyam] (you) devān (the gods) bhāvayata (you must maintain).
te (they) devāḥ (the gods) vaḥ (you) bhāvayantu (they must maintain).
[evam] (thus) parasparam (each other) bhāvayantaḥ (while maintaining)
param (the supreme) śreyaḥ (welfare) avāpsyatha (you will obtain).

 

grammar

devān deva 2n.3 m.the gods, divinities (from: div – to shine, to play);
bhāvayata bhū (to be) Imperat. caus. P 2v.3 you should cause to exist, you must maintain;
anena idam sn. 3n.1 m.by this;
te tat sn. 1n.3 m.they;
devāḥ deva 1n.3 m.the gods, divinities (from: div – to shine, to play);
bhāvayantu bhū (to be) Imperat. caus. P 1v.3they should cause to exist, they must maintain;
vaḥ yuṣmat sn. 2n.3you (shortened form of: yuṣmān);
paras-param av.each other (from: para – another, strange);
bhāvayantaḥ bhāvayant (bhū – to be) PPr 1n.3 m.[while] maintaining;
śreyaḥ śreyas 2n.1 n. better, higher, perfect, the auspiciousness, the welfare (comparative of: śrī – śreyas, śreṣṭha);
param para 2n.1 n.distant, final, the best;
avāpsyatha ava-āp (to obtain) Fut. Ā 2v.3you will obtain;

 

textual variants


śreyaḥ → śreyāt (than welfare);
avāpsyatha → avīpsyasi (you will desire to obtain);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

How can this be achieved by sacrifice?

kathaṃ?

With this do ye nourish the Gods, and the Gods shall nourish you:
thus nourishing one another, ye shall attain the supreme good.

devān bhāvayatānena te devā bhāvayantu vaḥ |
parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha ||3.11||

By this sacrifice ye nourish the Gods such as Indra. The Gods shall nourish you with rain, &c.” ‚The supreme good‚ is the attainment of the knowledge of Brahman in due course.

devān indrādīn bhāvayata vardhayatānena yajñena | te devā bhāvayantu āpyāyayantu vṛṣṭy-ādinā vo yuṣmān | evaṃ parasparam anyonyaṃ bhāvayantaḥ śreyaḥ paraṃ mokṣa-lakṣaṇaṃ vijñāna-prāpti-krameṇāvāpsyatha |

 

Rāmānuja


katham?

anena devatārādhanabhūtena devān maccharīrabhūtān madātmakān ārādhayata / „ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca” iti hi vakṣyate / yajñenārādhitās te devā madātmakāḥ svārādhanāpekṣitānnapānādikair yuṣmān puṣṇantu / evaṃ parasparaṃ bhāvayantaḥ paraṃ śreyo mokṣākhyam avāpsyatha

 

Śrīdhara


katham iṣṭa-kāma-dogdhā yajño bhaved iti ? tatrāha devān iti | anena yajñena devān bhāvayata | havir bhāgaiḥ saṃvardhayata te ca devā vo yuṣmān saṃvardhayantu vṛṣṭy-ādinā annotpatti-dvāreṇa | evam anyonyaṃ saṃvardhayanto devāś ca yūyaṃ ca parasparaṃ śreyo ‚bhīṣṇam artham avāpsyatha prāpsyatha

 

Madhusūdana


katham iṣṭa-kāma-dogdhṛtvaṃ yajñasyeti tad āha devān iti | anena yajñena yūyaṃ yajamānā devān indrādīn bhāvayata havir-bhogaiḥ saṃvardhayata tarpayatety arthaḥ | te devā yuṣmābhir bhāvitāḥ santo vo yuṣmān bhāvayantu vṛṣṭy-ādinānnotpatti-dvāreṇa saṃvardhayantu | evam anyonyaṃ saṃvardhayanto devāś ca yūyaṃ ca varaṃ śreyo ‚bhimatam arthaṃ prāpsyatha devās tṛptiṃ prāpsyanti yūyaṃ ca svargākhyaṃ paraṃ śreyaḥ prāpsyathety arthaḥ

 

Viśvanātha


katham iṣṭa-kāma-prado yajño bhavet tatrāha devān iti | anena yajñena devān bhāvayata | bhāvavataḥ kuruta | bhāvaḥ prītis tad-yuktān kuruta prīṇayan ity arthaḥ | te devā api vaḥ prīṇayatu

 

Baladeva


idaṃ ca prajāḥ prayuktāḥ anena yajñena mad-aṅga-bhūtā-nindādīn bhāvayata tat-tad-dhavir-dānena prītān yūyaṃ kuruta | te devā vo yuṣmāṃs tad-vara-dānena bhāvayantu prītān kurvantu | itthaṃ śuddhāhāreṇa mitho bhāvatās te yūyaṃ paraṃ mokṣa-lakṣaṇaṃ śreyaḥ prāpsyathaḥ tatrāhāra-śuddhir hi jñāna-nisṭhāṅgaṃ, tatrāhāra-śuddhau sattva-śuddhiḥ sattva-śuddhau dhruvā smṛtiḥ smṛti-labdhe sarva-granthīnāṃ vipramokṣaḥ iti śruteḥ

 
 



Both comments and pings are currently closed.