
tasmād asaktaḥ satataṃ kāryaṃ karma samācara
asakto hy ācaran karma param āpnoti pūruṣaḥ
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
tasmāt (therefore)
asaktaḥ (unattached) [
san]
(being) satatam (constantly) kāryam (what is to be done) karma (activity) samācara (perform).
asaktaḥ hi (indeed unattached) karma (activity) ācaran (while performing) pūruṣaḥ (a person) param (the supreme) āpnoti (he obtains).
| tasmāt |
– |
av. – therefore (from: tat sn. 5n.1 m. – from that); |
| asaktaḥ |
– |
a-sakta (√sañj – to attach, to stick, to embrace) PP 1n.1 m. – unattached; |
| satatam |
– |
av. – constantly (from: sa-tata – constant, uninterrupted); |
| kāryam |
– |
kārya (√kṛ – to do) PF 2n.1 n. – to be done, work, duty, especially religious one; |
| karma |
– |
karman 1n.1 n. – activity (from: √kṛ – to do); |
| samācara |
– |
sam-ā-√car (to behave, to perform) Imperat. P 2v.1 – you must perform; |
| asaktaḥ |
– |
a-sakta (√sañj – to attach, to stick, to embrace) PP 1n.1 m. – unattached; |
| hi |
– |
av. – because, just, indeed, surely; |
| ācaran |
– |
ācarant (ā-√car – to behave, to perform) PPr 1n.1 m. – [while] performing; |
| karma |
– |
karman 2n.1 n. – activity (from: √kṛ – to do); |
| param |
– |
para 2n.1 n. – beyond, ancient, final, the best, the supreme; |
| āpnoti |
– |
√āp (to obtain) Praes. P 1v.1 – he obtains, he achieves; |
| pūruṣaḥ |
– |
pūruṣa 1n.1 m. – a person (from: √pur – to precede, to lead or √pṝ – to fill, to nourish, puru – abundance, pūru – people, puruṣa – a person); |
samācara → samācaraḥ / samācaret (performing / he would perform);
param āpnoti → paraṁ prāpnoti (the supreme he obtains);
pūruṣaḥ → pūruṣam (Pūruṣa);
The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic
|
Wherefore:
|
|
yataḥ evaṃ — |
|
Therefore, without attachment, constantly perform the action which should be done;
for, performing action without attachment, man reaches the Supreme.
|
|
tasmād asaktaḥ satataṃ kāryaṃ karma samācara |
asakto hy ācaran karma param āpnoti pūruṣaḥ ||3.19|| |
|
Performing action, without attachment, for the sake of the Īśvara, man attains moksha, through attaining purity of mind (sattva-śuddhi).
|
|
tasmāt asaktaḥ saṅgavarjitaḥ satataṃ sarvadā kāryaṃ kartavyaṃ nityaṃ karma samācara nirvartaya |
asakto hi yasmāt samācaran īśvarārthaṃ karma kurvan paraṃ mokṣam āpnoti pūruṣaḥ sattva-śuddhi-dvāreṇa ity arthaḥ ||3.19|| |
yasmād asādhanāyattātmadarśanasyaiva sādhanāpravṛttiḥ, yasmāc ca sādhane pravṛttasyāpi suśakatvāc ca apramādatvād antargatātmayāthātmyānusandhānatvāc ca jñānayogino ‚pi mātrayā karmānuvṛttyapekṣatvāc ca karmayoga evātmadarśananirvṛttau śreyān, tasmād asaṅgapūrvakaṃ kāryam ity eva satataṃ yāvadātmaprāpti karmaiva samācara / asaktaḥ, kāryam iti vakṣyamāṇākartṛtvānusandhānapūrvakaṃ ca karmācaran puruṣaḥ karmayogenaiva param āpnoti ātmānaṃ prāpnotītyarthaḥ
yasmād evambhūtasya jñānina eva karmānupayogo nānyasya tasmāt tvaṃ karma kurv ity āha tasmād iti | asaktaḥ phala-saṅga-rahitaḥ san kāryam avaśya-kartavyatayā vihitaṃ nityaṃ naimittikaṃ karma samyag ācara | hi yasmād asaktaḥ karmācaran puruṣaḥ paraṃ mokṣaṃ citta-śuddhi-jñāna-dvārā prāpnoti
yasmān na tvam evaṃbhūto jñānī kintu karmādhikṛta eva mumukṣuḥ | asaktaḥ phala-kāmanā-rahitaḥ satataṃ sarvadā na tu kadācit kāryam avaśya-kartavyaṃ yāvaj-jīvādi-śruti-coditaṃ tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena iti śrutyā jñāne viniyuktaṃ karma nitya-naimittika-lakṣaṇaṃ samyag ācara yathā-śāstraṃ nirvartaya | asakto hi yasmād ācarann īśvarārthaṃ karma kurvan sattva-śuddhi-jñāna-prāpti-dvāreṇa paraṃ mokṣam āpnoti pūruṣaḥ puruṣaḥ sa eva sat-puruṣo nānya ity abhiprāyaḥ
tasmāt tava jñāna-bhūmikārohaṇe nāsti yogyatā | kāmya-karmaṇi tu sad-vivekavatas tava naivādhikāraḥ | tasmāt niṣkāma-karmaiva kurv ity āha tasmād iti | kāryam avaśya-kartavyatvena vihitaṃ paraṃ mokṣam
yasmāl labdhātmāvalokanasyaiva karmānupayogas tasmād etādṛktvaṃ kāryaṃ kartavyatvena vihitaṃ karma samācara | asaktaḥ phalecchā-śūnyaḥ san | paraṃ dehādi-bhinnam ātmānam āpnoty avalokate yāthātmyena