BhG 3.36

arjuna uvāca
atha kena prayukto yaṃ pāpaṃ carati pūruṣaḥ
anicchann api vārṣṇeya balād iva niyojitaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


arjuna (Arjuna) uvāca (he spoke):
he vārṣṇeya (O descendant of Vṛṣṇis!),
atha (now) kena (why?) anicchan api (even not desiring) prayuktaḥ [san] (being engaged) ayam puruṣaḥ (such a person) balāt (by force) niyojitaḥ iva (as if engaged) pāpam (to sin) carati (he moves).

 

grammar

arjunaḥ arjuna 1n.1 m.white, clear, Arjuna;
uvāca vac (to speak) Perf. P 1v.1he spoke;
atha av.then, now, moreover, certainly, rather;
kena kim sn. 3n.1 m.by what?, why?;
prayuktaḥ pra-yukta (pra-yuj – to yoke, to join, to engage) PP 1n.1 m.yoked, endowed with, engaged, suitable;
ayam idam sn. 1n.1 m.this;
pāpam pāpa 2n.1 n.evil, sin;
carati car (to move, to go) Praes. P 1v.1 he moves, he lives;
pūruṣaḥ pūruṣa 1n.1 m.a person (from: pur – to precede, to lead or pṝ – to fill, to nourish, puru – abundance, pūru – people, puruṣa – a person);
anicchan an-icchant (iṣ – to desire) PPr 1n.1 m. [while] not desiring, unwillingly;
api av.although, moreover, besides, even;
vārṣṇeya vārṣṇeya 8n.1 m.O descendant of Vṛṣṇis;
balāt av.by force (from: bala – strength, force; ablative);
iva av.like, in the same manner as, almost, exactly;
niyojitaḥ ni-yojita (ni-yuj – to join, to engage) caus. PP 1n.1 m.joined, engaged;

 

textual variants


api → iva / nāpi (as if / even not);
anicchann api vārṣṇeya anicchamānopi balād (even not desiring by force);
balād iva → balād api / ākramyeva (even by force / as if after coming);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

Desire is the enemy of man. Though the source of evil has been pointed out in 2.62, &c., and in 3.34, yet with a view to elicit a concise and clear statement of what was but desultorily and vaguely expressed, – for, the exact cause being known, he might exert himself to exterminate it, – Arjuna asks:

yadyapi anartha-mūlaṃ dhyāyato viṣayān puṃsa (BhG 2.62) iti rāga-dveṣau hy asya paripanthinau (BhG 3.34) iti coktam | vikṣiptam anavadhāritaṃ ca tad uktam | tat saṃkṣiptaṃ niścitaṃ ca idam eveti jñātum icchan arjuna uvāca jñāte hi tasmin tad-ucchedāya yatnaṃ kuryām iti

Arjuna said:
But by what dragged on, O Vārshṇeya, does a man, though reluctant,
commit sin, as if constrained by force?

arjuna uvāca
atha kena prayukto ’yaṃ pāpaṃ carati pūruṣaḥ
|anicchann api vārṣṇeya balād iva niyojitaḥ ||3.36||

Dragged on and constrained: as a servant by the king. Vārshṇeya: one born in the family of the Vṛṣṇis.

atha kena hetu-bhūtena prayuktaḥ san rājñeva bhṛtyo ’yaṃ pāpaṃ karma carati ācarati pūruṣaḥ puruṣaḥ svayam anicchann api he vārṣṇeya vṛṣṇi-kula-prasūta balād iva niyojito rājñevety ukto dṛṣṭāntaḥ ||3.36||

 

Rāmānuja


athāyaṃ jñānayogāya pravṛttaḥ puruṣaḥ svayaṃ viṣayān anubhavitum anicchann api kena prayukto viṣayānubhavarūpaṃ pāpaṃ balān niyojita iva carati

 

Śrīdhara


tayor na vaśam āgacchet [Gītā 3.34] ity uktam | tad etad aśakyaṃ manvāno ‚rjuna uvāca atheti | vṛṣṇer vaṃśe avatīrṇo vārṣṇeyaḥ | he vārṣṇeya ! anartha-rūpaṃ pāpaṃ kartum icchann api kena prayuktaḥ prerito ‚yaṃ puruṣaḥ pāpaṃ carati ? kāma-krodhau viveka-balena niruddhato ‚pi puruṣasya punaḥ pāpe pravṛtti-darśanāt | anyo ‚pi tayor mūlabhūtaḥ kaścit pravartako bhaved iti sambhāvanayā praśnaḥ

 

Madhusūdana


tatra kāmya-pratiṣiddha-karma-pravṛtti-kāraṇam apanudya bhagavan-matam anuvartituṃ tat-kāraṇāvadhāraṇāya arjuna uvāca atheti | dhyāyato viṣayān puṃsaḥ ity ādinā pūrvam anartha-mūlam uktam | sāmprataṃ ca prakṛter guṇa-saṃmūḍhā ity ādinā bahu-vistaraṃ kathitam | tatra kiṃ sarvāṇy api sama-prādhānyena kāraṇāni | athavaikam eva mukhyaṃ kāraṇam itarāṇi tu tat-sahakārīṇi kevalam | tatrādye sarveṣāṃ pṛthak pṛthaṅ nivāraṇe mahān prayāsaḥ syāt | antye tv ekasminn eva nirākṛte kṛta-kṛtyatā syād ity ato brūhi me kena hetunā prayuktaḥ prerito ‚yaṃ tvan-matānanuvartī sarva-jñāna-vimūḍhaḥ puruṣaḥ pāpam anarthānubandhi sarvaṃ phalābhisandhi-puraḥ-saraṃ kāmyaṃ citrādi śatru-vadha-sādhanaṃ ca śyanādi pratiṣiddhaṃ ca kalañja-bhakṣaṇādi bahu-vidhaṃ karmācarati svayaṃ kartum anicchann api na tu nivṛtti-lakṣaṇaṃ parama-puruṣārthānubandhi tvad-upadiṣṭaṃ karmecchann api karoti | na ca pāratantryaṃ vinetthaṃ sambhavati | ato yena balād iva niyojito rājñeva bhṛtyas tvan-mata-viruddhaṃ sarvānarthānubandhitvaṃ jānann api tādṛśaṃ karmācarati tam anartha-mārga-pravartakaṃ māṃ prati brūhi jñātvā samucchedāyety arthaḥ | he vārṣṇeya vṛṣṇi-vaṃśe man-mātāmaha-kule kṛpayāvatīrṇeti sambodhanena vārṣṇeyī-suto ‚haṃ tvayā nipekṣaṇīya iti sūcayati

 

Viśvanātha


yad uktaṃ rāga-dveṣau vyavasthitāv [Gītā 3.34] ity atra śāstra-niṣiddhe |pīndriyārthe para-strī-sambhāṣaṇādau rāga ity atra pṛcchati atheti | kena prayojaka-kartrānicchann api vidhi-niṣedha-śāstrārtha-jñānavattvāt pāpe pravartitum icchā-rahito ‚pi balād iveti prayojaka-preraṇa-vaśāt prayojyasyāpīcchā samyag utpadyate iti bhāvaḥ

 

Baladeva


indriyasya ity ādau śāstra-niṣiddhe ‚pi para-dāra-sambhāṣaṇādau rāgo vyavasthita iti yad uktaṃ tatrārjunaḥ pṛcchati atha keneti | he vārṣṇeya vṛṣṇi-vaṃśodbhava ! śubhādibhyaś ceti prayuktaḥ preritaḥ pāpaṃ carati niṣedha-śāstrārtha-jñānāt tac-caritam anicchann api balād iveti | prayojakecchāpannatayā prayojye ‚pīcchā prajāyate | sa kim īśvaraḥ, pūrva-saṃskāro vā ? tatrādyaḥ sākṣitvāt kāruṇikatvāc ca na pāpe prerakaḥ | na ca paro jaḍatvād iti praśnārthaḥ

 
 



Both comments and pings are currently closed.