BhG 3.39

āvṛtaṃ jñānam etena jñānino nitya-vairiṇā
kāma-rūpeṇa kaunteya duṣpūreṇānalena ca

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kaunteya (O son of Kuntī!),
etena (by this) nitya-vairiṇā (by eternal enemy) kāma-rūpeṇa (in the form of desire) duṣpūreṇa (by unsatiable) analena ca (and by fire) jñāninaḥ (of a wise man) jñānam (knowledge) āvṛtam (covered) [asti] (it is).

 

grammar

āvṛtam ā-vṛta (ā-vṛ – to cover) PP 1n.1 n.covered;
jñānam jñāna 1n.1 n.knowledge, wisdom, intelligence (from: jñā – to know, to understand);
etena etat sn. 3n.1 m.by this;
jñāninaḥ jñānin 6n.1 m.of a wise man (from: jñā – to know, to understand);
nitya-vairiṇā nitya-vairin 3n.1 m.; nityena vairiṇetiby eternal enemy (from: nitya – continual, eternal; vira – brave, a hero, vairin – enemy);
kāma-rūpeṇa kāma-rūpa 3n.1 m.; BV: yasya rūpaṁ kāmo ‘sti tenaby that whose form is desire (from: kam –to wish, to love, to long for, kāma – wish, desire; rūp – to form, rūpa – shape, figure, beauty);
kaunteya kaunteya 8n.1 m.O son of Kuntī (from: kunti – the people of Kunti, kuntī – Kuntī, mother of the sons of Pāṇḍu);
duṣpūreṇa duṣ-pūra 3n.1 m.by that which is difficult to satisfy, unsatiable (from: dur / dus – prefix: difficult, bad, hard; pṝ – to fill, to nourish, puru – abundance, pūra – filling, satisfying);
analena anala 3n.1 m.by fire (an – to breath, to live);
ca av.and;

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

What is the thing referred to by ‚this’ and which is covered with desire? – The answer follows:

kiṃ punas tad idaṃ-śabda-vācyaṃ yat kāmenāvṛtam ity ucyate —

Covered, O son of Kunti, is wisdom by this constant enemy of the wise,
in the form of desire, which is greedy and insatiable.

āvṛtaṃ jñānam etena jñānino nitya-vairiṇā |
kāma-rūpeṇa kaunteya duṣpūreṇānalena ca ||3.39||

The wise man knows even before suffering the consequence, that he has been led by desire to evil ways, and therefore he feels ever miserable.

āvṛtam etena jñānaṃ jñānino nitya-vairiṇā, jñānī hi jānāty anenāham anarthe prayuktaḥ pūrvam eveti | duḥkhī ca bhavati nityam eva |

Whence desire is a constant enemy of the wise, not of the ignorant. For, the latter regards desire as a friend at the time he thirsts for objects, and it is only when suffering results from it, – but not before, – that he learns the truth that he has been rendered miserable by desire.

ato’sau jñānino nitya-vairī, na tu mūrkhasya | sa hi kāmaṃ tṛṣṇā-kāle mitram iva paśyan tat-kārye duḥkhe prāpte jānāti tṛṣṇayāhaṃ duḥkhitvam āpādita iti, na pūrvam eva | ato jñānina eva nitya-vairī |

Wherefore it is a constant enemy of the wise alone It is insatiable and greedy; it never has enough, i.e., it finds nothing enough for itself, i.e., there is no limit to its consuming power.

kiṃ-rūpeṇa? kāma-rūpeṇa kāma icchaiva rūpam asyeti kāmarūpas tena duṣpūreṇa duḥkhena pūraṇam asyeti duṣpūras tenānalena nāsyālaṃ paryāptir vidyata ity analas tena ca ||3.39||

 

Rāmānuja


āvaraṇaprakāram āha

asya jantoḥ jñāninaḥ jñānasvabhāvasyātmaviṣayaṃ jñānam etena kāmakāreṇa viṣayavyāmohajananena nityavairiṇā āvṛtam; duṣpūreṇa prāptyanarhaviṣayeṇa, analena ca paryāptirahitena

 

Śrīdhara


idaṃ śabda-nirdiṣṭaṃ darśayan vairitvaṃ sphuṭayati āvṛtam iti | idaṃ viveka-jñānam etena āvṛtam | ajñasya khalu bhoga-samaye kāmaḥ sukha-hetur eva | pariṇāme tu vairitvaṃ pratipadyate | jñāninaḥ punas tat-kālam apy anarthānusandhānād duḥkha-hetur eveti nitgya-vairiṇety uktam | kiṃ ca viṣayaiḥ pūryamāṇo ‚pi yo duṣpūraḥ | āpūryamāṇaṃ tu śoka-santāpa-hetutvād anala-tulyaḥ | anena sarvān prati nitya-vairitvam uktam

 

Madhusūdana


tathā tenedam āvṛtam iti saṅgraha-vākyaṃ vivṛṇoty āvṛtam iti | jñāyate ‚neneti jñānam antaḥkaraṇaṃ viveka-vijñānaṃ veda-śabda-nirdiṣṭam etena kāmenāvṛtam | tathāpy āpātataḥ sukha-hetutvād upādeyaḥ syād ity ata āha jñānino nitya-vairiṇā | ajño hi viṣaya-bhoga-kāle kāmaṃ mitram iva paśyaṃs tat-kārye duḥkhe prāpte vairitvaṃ jānāti kāmenāhaṃ duḥkhitvam āpādita iti | jñānī tu bhoga-kāle ‚pi jānāty anenāham anarthe praveśita iti | ato vivekī duḥkhī bhavati bhoga-kāle ca tat-pariṇāme cāneneti jñānino ‚sau nitya-vairīti sarvathā tena hantavya evety arthaḥ |

tarhi kiṃ svarūo ‚sāv ity ata āha kāma-rūpeṇa | kāma icchā tṛṣṇā saiva rūpaṃ yasya tena | he kaunteyeti sambandhāviṣkāreṇa premāṇaṃ sūcayati | nanu vivekino hantavyo ‚py avivekina upādeyaḥ syād ity ata āha duṣpūreṇānalena ca | ca-kāra upamārthaḥ | na vidyate ‚laṃ paryāptir yasyety analo vahniḥ | sa yathā haviṣā pūrayitum aśakyas tathāyam api bhogenety arthaḥ | ato nirantaraṃ santāpa-hetutvād vivekina ivāvivekino ‚pi heya evāsau | tathā ca smṛtiḥ –

na jātu kāmaḥ kāmānām upabhogena śāṃyati |
haviṣā kṛṣṇa-vartmeva bhūya evābhivardhate || [BhP 9.19.14] iti |

athavecchāyā viṣaya-siddhi-nivartyatvād icchā-rūpaḥ kāmo viṣaya-bhogena svayam eva nivartiṣyate kiṃ tatrāti-nirbandhenety ata uktaṃ duṣpūreṇānalena ceti | viṣaya-siddhyā tat-kālam icchātirodhāne ‚pi punaḥ prādurbhāvān na viṣaya-siddhir icchā-nivartikā | kintu viṣaya-doṣa-dṛṣṭir evatatheti bhāvaḥ

 

Viśvanātha


kāma eva hi jīvasyāvidyety āha āvṛtam iti | nitya-vairiṇy ato ‚sau sarva-prakāreṇa hantavya iti bhāvaḥ | kāma-rūpeṇa kāmākāreṇājñānenety arthaḥ | ca-kāra ivārthe | analo yathā haviṣā pūrayitum acakyas tathā kāmo ‚pi bhogenety arthaḥ | yad uktam –

na jātu kāmaḥ kāmānām upabhogena śāṃyati |
haviṣā kṛṣṇa-vartmeva bhūya evābhivardhate || [BhP 9.19.14] iti

 

Baladeva


uktam arthaṃ sphuṭayati āvṛtam iti | anena kāma-rūpeṇa nitya-vairiṇā jñānino jīvasya jñānam āvṛtam iti sambandhaḥ | ajñasya viṣaya-bhoga-samaye sukhatvāt suhṛd api kāmas tat-kārye duḥkhe sati vairḥ syād vijñasya tu tat-samaye ‚pi duḥkhānusandhānād duḥkha-hetur eveti nitya-vairiṇety uktiḥ | tasmāt sarvathā hantavya iti bhāvaḥ | kiṃ ca duṣpūreṇeti | ca-śabda ivārthaḥ | tatrānalo yathā haviṣā pūrayitum aśakyas tathā bhogena kāma ity arthaḥ | smṛtiś caivam āha-

na jātu kāmaḥ kāmānām upabhogena śāṃyati |
haviṣā kṛṣṇa-vartmeva bhūya evābhivardhate || [BhP 9.19.14] iti |

tasmāt sarveṣāṃ sa nitya-vairīti

 
 



Both comments and pings are currently closed.