BhG 17.colophon

iti śrī-mahābhārate bhiṣma-parvaṇi ekona-catvāriṃso ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translation


Thus [ends] the thirty-ninth chapter in Bhīṣma-parvan in the venerable Mahābhārata.

 

textual variants


iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde śraddhā-guṇa-nirdeśo / śraddhā-viveka-yogo / śraddhā-guṇa-bhedo / śraddhā-maya-puruṣa-varṇana-pūrvakaṃ tri-guṇa-rūpa-tapa?āhāra-yajña-trividha-tapo-dāna-brahma-nirdeś?oṃ-tat-sad-asat-prayoga-varṇanaṃ / guṇa-karma-śraddhā-viveka-yogo / śraddhā-trividha-yogo / guṇa-yogo / śraddhā-traya-yogo / śraddhā-traya-vibhāga-yogo / siddhāṃta-yogo / prakṛti-guṇa-saṃyogo / karma-guṇa-vibhāga-yogo / śāstra-yogo / śraddhā-vibhāga-yogo / guṇa-nirdeśa-yogo nāma saptadaśo ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the seventeenth chapter entitled: Instruction on Faith and the Guṇas / The Yoga of Discussion on Faith / Divisions of Faith and the Guṇas / Description of Applying OM TAT SAT and ASAT, Instructions on Brahman Being the Threefold Charity, Austerity, Sacrifice, Food, which Appear in the Form of the Three Guṇas; Preceded by the Description of a Man Whose Nature Is Faith / The Yoga of Discussion on the Guṇas, Acts and Faith / The Yoga of Threefold Faith / The Yoga of the Guṇas / The Yoga of the Threefold Faith / The Yoga of Division into Three Kinds of Faith / The Yoga od Conclusions / Relation of Nature and the Guṇas / The Yoga of Division of Acts and the Guṇas / The Yoga of Instructions / The Yoga of Divisions of Faith / The Yoga of Instruction on the Guṇas.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


rajas-tamo-mayīṃ tyaktvā śraddhāṃ sattva-mayīṃ śritaḥ |
tattva-jñāne ‚dhikārī syād iti saptadaśe sthitam ||
iti śrī-śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
śraddhā-traya-vibhāga-yogo nāma saptadaśo ‚dhyāyaḥ ||
 

Viśvanātha


ukteṣu vividheṣv eva sāttvikaṃ śraddhayā kṛtam |
yat syāt tad eva mokṣārham ity adhyāyārtha īritaḥ ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsv ayaṃ saptadaśaḥ saṅgataḥ saṅgataḥ satām ||
 

Baladeva


śraddhāṃ svabhāvajāṃ hitvā śāstrajāṃ tāṃ samāśritaḥ |
niḥśreyasādhikārī syād iti saptadaśī sthitiḥ ||
 
 

Both comments and pings are currently closed.