BhG 16.7

pravṛttiṃ ca nivṛttiṃ ca janā na vidur āsurāḥ
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


āsurāḥ janāḥ (demoniac people) pravṛttiṁ ca (and activity) nivṛttiṁ ca (and cessation) na viduḥ (they do not know),
teṣu [janeṣu] (in these people) śaucam (purity) na vidyate (there is not),
ācāraḥ api ca (and even good conduct) na [vidyate] (there is not),
satyam (truth) na [vidyate] (there is not).

 

grammar

pravṛttim pravṛtti 2n.1 f.activity (from: pra-vṛt – to start to act, to surpass);
ca av.and;
nivṛttim nivṛttim 2n.1 f.cessation, stopping (from: ni-vṛt – to stop, to turn back);
ca av.and;
janāḥ jana 1n.3 m.people, men (from: jan – to be born, to produce);
na av.not;
viduḥ vid (to know, to understand) Perf. P 1v.3 – they got to know, they learned; used as present tense – they know, they understand;
āsurāḥ āsura 1n.3 m.demoniac, pertaining to the opponents of divinites (from: asura – opponent of the heavenly, demon);
na av.not;
śaucam śauca 1n.1 n.purity (from: śuc – to shine, to be wet, śuci – pure);
na av.not;
api av.although, moreover, besides, even;
ca av.and;
ācāraḥ ācāra 1n.1 m. custom, good conduct (from: ā-car – to come near to);
na av.not;
satyam satya 1n.1 n.truth, truthfulness (from: as – to be, PPr sant – being, existing, true, the essence);
teṣu tat sn. 7n.3 m.in them;
vidyate vid (to be, to exist) Praes. Ā 1v.1there is;

 

textual variants


na śaucaṁ nāpi na śaucaṁ vāpi (or no purity);
cācāro → vācāro (or good conduct);

The first pada of verse 16.7 is the same as the first pada of verse BhG 18.30;

 
 



Śāṃkara


ā adhyāya-parisamāpter āsurī saṃpat prāṇi-viśeṣaṇatvena pradarśyate, pratyakṣī-karaṇena ca śakyate tasyāḥ parivarjanaṃ kartum iti—
pravṛttiṃ ca pravartanaṃ yasmin puruṣārtha-sādhane kartavye pravṛttis tām, nivṛttiṃ ca etad-viparītāṃ yasmāt anartha-hetoḥ nivartitavyaṃ sā nivṛttis tāṃ ca, janā āsurā na vidur na jānanti | na kevalaṃ pravṛtti-nivṛttī eva te na viduḥ, na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate | aśaucā anācārā māyāvino’nṛta-vādino hy āsurāḥ
 

Rāmānuja


pravṛttiṃ ca nivṛttiṃ ca abhyudayasādhanaṃ mokṣasādhanaṃ ca vaidikaṃ dharmam āsurā na viduḥ na jānanti / śaucam vaidikakarmayogyatvaṃ śāstrasiddham; tad bāhyam āntaraṃ cāsureṣu na vidyate / nāpi cācāraḥ tad bāhyāntaraśaucaṃ yena sandhyāvandanādinā ācāreṇa jāyate, so ‚py ācāras teṣu na vidyate / yathoktam, „saṃdhyāhīno ‚śucir nityam anarhas sarvakarmasu” iti / tathā satyaṃ ca teṣu na vidyate yathājñātabhūtahitarūpabhāṣaṇaṃ teṣu na vidyate
 

Śrīdhara


āsurīṃ vistaraśo nirūpayati pravṛttiṃ cety ādi-dvādaśabhiḥ | dharme pravṛttim adharmān nivṛttiṃ cāsura-svabhāvā janā na jānanti | ataḥ śaucam ācāraḥ satyaṃ ca teṣu nāsty eva
 

Madhusūdana


varjanīyām āsurīṃ sampadaṃ prāṇi-viśeṣaṇatayā tān aham ity ataḥ prāktanair dvādaśabhiḥ ślokair vivṛṇoti pravṛttim iti | pravṛttiṃ pravṛtti-viṣayaṃ dharmaṃ ca-kārāt tat-pratipādakaṃ niṣedha-vākyaṃ cāsura-svabhāvā janā na jānanti | atas teṣu na śaucaṃ dvividhaṃ nāpy ācāro manv-ādibhir uktaḥ | na satyaṃ ca priya-hita-yathārtha-bhāṣaṇaṃ vidyate | śauca-satyayor ācārāntarbhāve ‚pi brāhmaṇa-parivrājaka-nyāyena pṛthag-upādānam | aśaucā anācārā anṛta-vādino hy āsurā māyāvinaḥ prasiddhāḥ
 

Viśvanātha


dharme pravṛttim adharmān nivṛttim
 

Baladeva


āsuraṃ sargam āha pravṛttiṃ ceti dvādaśabhiḥ | āsurā janā dharme pravṛttim adharmān nivṛttim ca na jānanti | ca-kārābhyāṃ tayoḥ pratipādake vidhi-niṣedha-vākye ca na jānanti | vedeṣv āsthābhāvād ity uktam | teṣu śaucaṃ bāhyābhyantaraṃ tat-pravṛtty-upayogi na vidyate | nāpy ācāro manvādibhir uktaḥ | na ca satyaṃ prāṇihitānubandhi yathā-dṛṣṭārtha-viṣaya-vākyam iti gṛdhra-gomāyuvat teṣām upadeśādi
 
 



Both comments and pings are currently closed.