BhG 13.colophon

iti śrī-mahābhārate bhiṣma-parvaṇi pañca-triṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translation


Thus [ends] the thirty-fifth chapter in Bhīṣma-parvan in the venerable Mahābhārata.

 

warianty tekstu


iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde kṣetra-kṣetra-jña-vibhāga-yogo / kṣetra-nirdeśo / kṣetra-kṣetra-jña-darśano / prakṛti-puruṣa-viveka-yogo / prakṛti-puruṣa-kṣetra-kṣetra-jñādi-varṇanaṃ / kṣetra-prakṛti-yogo / kṣetra-nirdeśa-yogo / kṣetra-kṣetra-jña-nirdeśo / kṣetrābhideśano / kṣetra-kṣetra-jña-vibhāgo / kṣetra-kṣetra-jña-yogo nāma trayodaśo ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the thirteenth chapter entitled: The Yoga of Division of the Field and the Knower of the Field / Description of the Field / Showing the Field and the Knower of the Field / The Yoga of Considering the Nature and Person / The Description of the Nature, Person, the Field, the Knower of the Field and the Others / The Yoga of the Field and Nature / The Yoga of Description of the Field/ Description of the Field and the Knower of the Field / Discussion on the Field / Divisions of the Field and the Knower of the Field / The Yoga of the Field and the Knower of the Field.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


viviktau yena tattvena miśrau prakṛti-puruṣau |
taṃ vande paramānandaṃ nanda-nandanam īśvaram ||
iti śrī-śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
prakṛti-puruṣa-viveka-yogo nāma trayodaśo ‚dhyāyaḥ ||
 

Madhusūdana


iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām kṣetra-kṣetrajña-viveko nāma trayodaśo ‚dhyāyaḥ
 

Viśvanātha


dvayoḥ kṣetrajñayor madhye jīvātmā kṣetra-dharma-bhāk |
badhyate mucyate jñānād ity adhyāyārtha īritaḥ ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
trayodaśo ‚yaṃ gītāsu saṅgataḥ saṅgataḥ satām ||
 

Baladeva


īveśau deha-madhyasthau tatrādyo deha-dharma-yuk |
badhyate mucyate bodhād iti jñānaṃ trayodaśāt ||
 
 

Both comments and pings are currently closed.