BhG 12.18-19

samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ
śītoṣṇa-sukha-duḥkheṣu samaḥ saṅga-vivarjitaḥ
tulya-nindā-stutir maunī saṃtuṣṭo yena kena-cit
aniketaḥ sthira-matir bhaktimān me priyo naraḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[yaḥ] bhaktimān naraḥ (a man who has devotion) śatrau mitre ca (towards an enemy and a friend) samaḥ (equal),
tathā (and) mānāpamānayoḥ (towards honour and dishonour) [samaḥ] (equal),
śītoṣṇa-sukha-duḥkheṣu (in cold and heat, in pleasure and distress) samaḥ (equal),
saṅga-varjitaḥ (who is free from attachment) tulya-nindā-stutiḥ (for whom blame and praise are equal) maunī (silent) yena kenacit (with which something) santuṣṭaḥ (satisfied) aniketaḥ (with no residence) sthira-matiḥ (with steady thought),
[saḥ] (he) me (to me) priyaḥ [asti] (is dear).

 

grammar

samaḥ sama sn. 1n.1 m.the same, equal, equivalent;
śatrau śatru 7n.1 m.towards an enemy, towards a rival (from: śad – to fall, to disperse, to kill);
ca av.and;
mitre mitra 7n.1 m.towards a friend;
ca av.and;
tathā av.in that manner, so, in like manner;
mānāvamānayoḥ māna-avamāna 7n.2 m.; DV: māne ca avamāne cetiin honour and dishonour (from: man – to think, māna – respect, honour, pride; ava-man – to despise, avamāna – disrespect, dishonour);
śītoṣṇa-sukha-duḥkheṣu śīta-uṣṇa-sukha-duḥkha 7n.3 n.; DV: śīte coṣṇe ca sukhe ca duḥkhe cetiin cold and heat, in pleasure and distress (from: śīta – cold, frigid; uṣ – to burn, uṣṇa – hot, warm; su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness; dur / dus – prefix: difficult, bad, hard; duḥ-kha – pain, difficulty; literally: good or bad hole in the nave [of a wheel through which an axis runs] that makes the moving smooth or not;
or from: su-sthā and duḥ-sthā);
samaḥ sama sn. 1n.1 m.the same, equal, equivalent;
saṅga-vivarjitaḥ saṅga-vivarjita 1n.1 m.; TP: saṅgena vivarjita iti who is free from attachment (from: (from: sam-gam – come together or sañj – to attach, to stick, to embrace, saṅga – clinging, contact, relation, desire, attachment; vi-vṛj – to exclude, to avoid, caus. PP vivarjita – excluded, deprived of, without);

*****

tulya-nindā-stutiḥ tulya-nindā-stuti 1n.1 m.; BV / DV: yasya nindā ca stutiś ca tulye staḥ saḥfor whom blame and praise are equal (from: tul – to lift, to weigh, to measure, tulā – weight, tulya – equal, the same, similar; nind – to criticize, nindā – blame, reproach; xstu – to praise, to sing, stuti – praise, prayer, hymn);
maunī maunin 1n.1 m.observing a vow of silence, taciturn (from: man – to think, to imagine, muni – sage, saint, seer, mauna – silence, restrain of tongue; -in, -min, -vin – sufixes meaning one who possesses);
saṁtuṣṭaḥ saṁtuṣṭa (sam-tuṣ – to rejoice) PP 1n.1 m.completely satisfied;
yena yat sn. 3n.1 n.with which, wherefore;
kena-cit kim-cit sn. 3n.1 n.with something (from: kim – what?; -cit – indefinitive particle);
aniketaḥ a-niketa 1n.1 m.; BV: yasya niketo nāsti saḥwho has no residence (from: niketa – mark, house, residence);
sthira-matiḥ sthira-buddhi 1n.1 m.; BV: yasya matiḥ sthirāsti saḥwhose thought is steady (from: sthā – to stand, sthira – firm, hard, steady; man – to think, mati – thought, opinion, view);
bhaktimān bhaktiman 1n.1 m.who has devotion (from: bhaj – to share, to love, to rejoice, to worship, bhakta – distributed, divided, loved; worshipper, devotee, loving, bhakti – devotion, love, fondness; -mant / -vant – suffix denoting one who possesses);
me asmat sn. 6n.1my (shortened form of: mama);
priyaḥ priya 1n.1 m.liked, dear, pleasant (from: prī – to please);
naraḥ nara 1n.1 m.a man, a person (from: nṛ man, mankind);

 

textual variants


samaḥ śatrau sama-śatrau;
mitre → mitrau;
mānāvamānayoḥmānāpamānayoḥ (towards honour and dishonour);
tulya-nindā-stutir nindā-tulya-stutir (for whom praise is equal to blame);
bhaktimān me priyo naraḥ → bhaktimān yaḥ sa me priyo (he who has devotion he is dear to me);

The second and third pada of verse 12.18 are the same as the third and fourth pada of verse BhG 6.7;

 
 



Śāṃkara


samaḥ śatrau ca mitre ca, tathā mānāpamānayoḥ pūjā-paribhavayoḥ, śītoṣṇa-sukha-duḥkheṣu samaḥ | sarvatra ca saṅga-vivarjitaḥ |
kiṃ ca—
tulya-nindā-stutiḥ | nindā ca stutiś ca nindā-stutī | te tulye yasya sa tulya-nindā-stutiḥ | maunī maunavān saṃyata-vāk | saṃtuṣṭaḥ yena kenacit śarīra-sthiti-hetu-mātreṇa | tathā coktaṃ—
yena kenacid ācchanno yena kenacid āśitaḥ |
yatra kvacana śāyī syāt taṃ devā brāhmaṇaṃ viduḥ || [mātrbh 12.245.12] iti |
kiṃ ca, aniketo niketa āśrayo nivāso niyato na vidyate yasya so’niketaḥ, nāgāre ity ādi-smṛty-antarāt | sthira-matiḥ sthirā paramārtha-viṣayā yasya matiḥ saḥ sthira-matiḥ | bhaktimān me priyo nara
 

Rāmānuja


„adveṣṭā sarvabhūtānām” ityādinā śatrumitrādiṣu dveṣādirahitatvam uktam; atra teṣu sannihiteṣv api samacittatvaṃ tato ‚py atirikto viśeṣa ucyate / ātmani sthiramatitvena niketanādiṣv asakta ity aniketaḥ; tata eva mānāvamānādiṣv api samaḥ; ya evaṃbhūto bhaktimān, sa me priyaḥ
 

Śrīdhara


kiṃ ca sama iti | śatrau ca mitre ca sama eka-rūpaḥ | mānāpamānayor api tathā sama eva | harṣa-viṣāda-śūnya ity arthaḥ | śītoṣṇayoḥ sukha-duḥkhayoś ca samaḥ | saṅga-vivarjitaḥ kvacid apy anāsaktaḥ |
kiṃ ca tulya-nindā-stutir iti | tulyā nindā-stutiś ca yasya saḥ | maunī saṃyata-vāk | yena kenacit yathā-labdhena saṃtuṣṭaḥ | aniketo niyatāvāsa-śūnyaḥ | sthira-matir vyavasthita-cittaḥ | evaṃ-bhūto bhaktimān yaḥ sa naro mama priyaḥ
 

Madhusūdana


kiṃ ca sama iti | pūrvasyaiva prapañcaḥ | saṅga-vivarjitaś cetanācetana-sarva-viṣaya-śobhanādhyāsa-rahitaḥ | sarvadā harṣa-viṣāda-śūnya ity arthaḥ | spaṣṭam |
kiṃ ca tulya-nindā-stutir iti | nindā doṣa-kathanam | stutir guṇa-kathanam | te duḥkha-sukhājanakatayā tulye yasya sa tathā | maunī saṃyata-vāk | nanu śarīra-yātrā-nirvāhāya vāg-vyāpāro ‚pekṣita eva nety āha saṃtuṣṭo nivṛtta-spṛhaḥ | kiṃ ca — aniketo niyata-nivāsa-rahitaḥ | sthirā paramārtha-vastu-viṣayā matir yasya sa sthira-matiḥ | īdṛśo yo bhaktimān sa me priyo naraḥ | atra punaḥ punar bhakter upādānaṃ bhaktir evāpavargasya puṣkalaṃ kāraṇam iti draḍhayitum
 

Viśvanātha


aniketaḥ prākṛta-svāspadāsakti-śūnyaḥ
 

Baladeva


samaḥ śatrau ceti sphuṭārthaḥ | saṅga-varjitaḥ kusaṅga-śūnyaḥ | tulyeti nindayā duḥkhaṃ stutyā sukhaṃ ca yo na vindati | maunī yata-vāk sveṣṭa-manana-śīlo vā | yena kenacid adṛṣṭākṛṣṭena rukṣeṇa snigdhena vānnādinā santuṣṭaḥ | aniketo niyata-nivāsa-rahito niketa-moha-śūnyo vā | sthira-matir niścita-jñānaḥ | eṣv adveṣṭety ādiṣu saptasu yeṣu guṇānāṃ punar apy abhidhānaṃ tat teṣām atidaurlabhya-jñāpanārtham ity adoṣaḥ | san-niṣṭhādīnāṃ tri-vidhānāṃ bhaktānāṃ sambhūya sthitā ete ‚dveṣṭṛtvādayo dharmā yathā-sambhava-tāratamyenaiva sudhībhiḥ saṅgamanīyāḥ
 
 



Both comments and pings are currently closed.